Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवोच्छिण्ण 814- अभिधानराजेन्द्रः - भाग 1 अव्वत्तिय अवोच्छिण्ण-त्रि०(अव्युच्छिन्न)उत्तरोत्तरानुवृत्त्या व्यवच्छेद-शून्ये, अनवगतच्छेदग्रन्थरहस्ये, ध०२अधि०। अव्यक्तोऽगीतार्थस्तस्याआचा०१श्रु०४अ०४० ऽव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम् / आलोचनादोषे, अवोच्छित्तिणय-पुं०(अव्यवच्छित्तिनय) श्रुतस्य कालान्तरप्रापणे, व्य०१ उ०। स्था०। "जो य अगीयत्थस्सा, आलोएतं तु होइ अव्वत्तं' स्था०५ठा०३उ०। अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्ति-नयः सत्या सत्यभामेतिवदव्यक्तवादी संयताऽभ्युपगमे संदिग्धबुद्धौ निहवे, / द्रव्यास्तिकनये, नं० आ०म०द्वि० अवोच्छित्तिणयट्ठ-पुं०(अव्यवच्छित्तिनयार्थ०)६तका द्रव्ये,नं०।। | अव्वत्तगम-त्रि०(अव्यक्तगम) गमनाभावे, नंष्टुमसमर्थे च / सूत्र० 1 अवोच्छित्तिणयट्ठया-स्त्री०(अव्यवच्छित्तिनयार्थता) अव्यवच्छित्तिन श्रु०१४ अ०॥ यार्थस्य भावोऽव्यवच्छित्तिनयार्थता / द्रव्यापेक्षायाम, नं०। अव्व(व)त्तव्वगसंचिय-पुं०(अवक्तव्यकसंचित)द्व्यादिः संख्या व्यवहाअवोसिरण-न०(अव्युत्सर्जन) अपरित्यागे, दशा०१०अध्या०। रतः शीर्षप्रहेलिकायाः परतोऽसंख्यायाश्च संख्या-त्वेनासंख्यात्वेन च वक्तुं न शक्यते असाववक्तव्यः। स च एककस्तेनाऽवक्तव्येन एककेन अवोह-पुं०(अपोह) अपोहनमपोहः / निश्चये, नं० आ०म०। प्राप्तार्थ, एकत्वोत्पादेन संचिता अवक्त-व्यकसंचिताः / कतित्वेनाऽकतित्वेन "तत्तो अवोहए वा" ततः पर्यालोचनानन्तरमपोहते / आ०म०प्र०) चानिर्वचनीयोत्पादेषु, भ०२० श०१० उ०। अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्यपोहः। स्वाकारविपरीताकारोन्मूलके, रत्ना०४ परि०। अव्यापोढपदार्था-धिगतिफलत्वादपोह (अत्रदण्डक 'उववाय' शब्दे द्वितीयभागे 621 पृष्ठवक्ष्यते) इत्युच्यते। सम्म०१ काण्ड। (अपोहः शब्दार्थः प्रसिद्ध इति 'आगम' अव्वत्तदंसण-पुं०(अव्यक्तदर्शन) अव्यक्तमस्पष्ट दर्शनमनुभवः शब्दे द्वीतियभागे 65 पृष्ठे द्रष्टव्यः) अपगत ऊहो वादिसमुद्भावितस्तर्को __ स्वप्रार्थस्य यत्रासावव्यक्तदर्शनः।स्वप्रदर्शनभेदे, भ०१६ श०६ उ०। यस्मात्। ५बहुवादिसमुद्भावित-तर्कनिरासार्थक प्रतिवादिसमुद्रा- | अव्वत्तमय-पुं०(अव्यक्तमत) न ज्ञायतेऽत्र कोऽपि संयतः कोऽप्य-संयत वितेतद्विरुखे तर्कभेदे, वाचा ('अपोह' शब्देऽस्मिन्नेव भागे 612 पृष्ठे इत्यव्यक्तस्यैव सर्वस्याभ्युपगमान्न व्यक्तमस्फुटमव्यक्तं मतं येषां संक्षेपतोऽयं निरूपितः, विस्तरतस्तु सद्दत्थ' शब्दे वक्ष्यते) तेऽव्यक्तमताः। संयताद्यवगमे संदिग्धबुद्धिषु निहवेषु, विशे० आ०म० अवोहरणिज्ज-त्रि०(अव्यवहरणीय) जीर्णे, नि००१ उ०। आ०चून अव्वईभाव-पुं०(अव्ययीभाव) अनव्ययमव्ययं भवत्यनेन। अव्यय-च्चि- | अव्वत्तरूव-त्रि०(अव्यक्तरूप) अमूर्तत्वादव्यक्त रूपमस्याऽसावव्यक्तभू-करणे घना व्याकरणप्रसिद्ध समासभेदे, वाच०। अनु०॥ रूपः / तथा-करचरणशिरोग्रीवाद्यनवयवतया स्वतो-ऽवस्थानाजीवे, से किं तं अव्वईभावे ? अव्वईमावे अणुगामा, अणुण सूत्र०२श्रु०६अ। इया,अणुफरिहा,अणुचरिआ। सेतं अव्वईभावे समासे। अव्वत्तिय-पुं०(अव्यक्तिक) अव्यक्तमस्फुट वस्तु अभ्युपगमतो विद्यते येषां पूर्वपदार्थप्रधानोऽव्ययीभावः,तत्र ग्रामस्य अनु समीपेन मध्येन ते अव्यक्तिकाः। संयताद्यवगमे संदिग्धबुद्धिषु, स्था०७ ठा०। उत्ता औ०। वाऽशनिर्निर्गता अनुग्रामम् / एवं नद्याः समीपेन मध्येन वा निर्गता __ तदुत्पत्तिर्मतं चेत्थम्, तृतीयनिह्नववक्तव्यतामाहअनुनदि,इत्याद्यपि भावनीयम्। अनु०॥ चोद्दा दो वाससया, तइया सिद्धिं गयस्स वीरस्स। अव्वंग-न०(अव्यंग) अक्षते, यस्य क्षतं कृतं न विद्यते। व्य०७उ०। तो अव्वत्तियदिट्ठी, सेयवियाए समुप्पन्ना॥ अव्वक्खित्त-त्रि०(अव्याक्षिप्त) स्थिरे,'अव्वक्खित्तेण चेयसा' / अव्या चतुर्दशाधिकं वर्षशतद्वयं तदा श्रीमन्महावीरस्य सिद्धिंगतस्याऽऽसीत्, क्षिप्तेन स्थिरेण चेतसा। उत्त०२०अ०अन्यत्रोपभोग-मगच्छतेत्यर्थः। ततोऽव्यक्ताभिधाननिहवानां दृष्टिदर्शनरूपा श्वेत-विकायां नगर्या दश०५अ०१उला पं०व०ाव्याक्षेपमकुर्वति, प्रतीच्छनायोम्ये, वक्खेवणा समुत्पन्नेति। दुसता, दिवसएसुलीहाले।दुगमादीजोयपढतो न करेति विक्खेवं / / 1 / / कथम्?, इत्याहअव्वक्खित्तो एसो, आउत्तो अणण्हमणसो उ। पं०भा०। सेयवियपोलसाढे, जोगे तद्दिवसहिययसूले य। अव्वग्गमण-त्रि०(अव्यग्रमनस्) अव्यग्रमनाकुलितमसमञ्ज सचित्तो- सोहम्मिनलिणिगुम्मे, रायगिहे मुरियबलभद्दे / / परमतो मनश्चित्तमस्येत्यव्यग्रमनाः। अनुकूलचित्ते, उत्त० 15 अ० इह श्वेतविकायां नगर्या पौलाषाढचैत्ये आर्याषाढनामान आचार्याः अव्वत्त-न०(अव्यक्त) न व्यक्तमव्यक्तम् / अनिर्देश्ये स्वस्व- स्थिताः / तेषां च बहवः शिष्या आगाढयोगं प्रपन्नाः / अपरवाचनारूपनामजात्यादिकल्पनारहिते, नं०। सर्वप्रकृतौ साङ्ख्यपरिकल्पिते ऽऽचार्याऽसत्त्वे चतएवाऽऽचार्याषाढसूरयस्तेषां वाचनाचार्यत्वं प्रतिपन्नाः / प्रधाने। आ०म०प्र० स्या०। अव्यक्तादव्यक्तं प्रभवति, ततः षष्टितन्त्रं तथाविधकर्मविपाकतश्चते तत्रैव दिवसे रजन्यां हृदयशूलेन कालं कृत्वा जातम् / आ०म०प्र०। श्रुतवयोभ्यां लधौ, आचा०२ श्रु० 5 अ० सौधर्मे देवलोके नलिनीगुल्मिविमाने देवत्वेनोत्पन्नाः / न च विज्ञाताः 3 उ०। वयसा लघौ श्रुतेनात्यल्पश्रुते, जीत० व्य०। यावत्कक्षादिषु केनापि गच्छमध्ये / ततोऽवधिना प्राक्तनव्यतिकरं विज्ञाय रोमसंभवो न भवति तावदव्यक्तो भवति / नि०चू०१८ उ०। व्य०। साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठायोत्थाप्य च प्रोक्तास्तेन अव्यक्तोऽष्टानां वर्षाणां मध्ये बालः। ओघ०। अगीतार्थे, नि०चू०२०। / साधवः / यथा- वैरात्रिककालं गृहीत / ततः कृतं साधुभिस्तथैव,

Page Navigation
1 ... 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078