Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 996
________________ अवुसराइय 812 - अभिवानराजेन्द्रः - भाग 1 अवुसराइय तित्थकरकाले वितिविहंचारित्तं-खाइयं, उवसमियं,खाइ- ओवसामियं च / तम्मि वि तित्थकरकाले मिस्साओ घेव चारि-ताओ खाइयं उवसामियं वा चारित्तं पावति, नान्यस्मात् / बहुतरा य चरित्तविसेसा खओवसमभावे भवंति। किंच तीर्थकरकाले विअइयारो विहु चरणे, ठितस्स मिस्सेण दोस इतरेसु / वच्छातुरदिटुंता, पच्छित्तेणं स तु विसुज्झो॥३३॥ (इयरेसु त्ति) खाइए उवसमिए वा। जहा-वच्छंखारादीहिं सुज्झति, आतुरस्स वा रोगो क्मणविरेयणओसहपओगेहिं सोहिजति, तहा साधुस्स चरणादिअइयारो पच्छित्तेणं सुज्झति। जंच भणियं-अतिसयरहिएहि सुद्धासुद्धचरणं ण सुज्झतिदुविहं चेव पमाणं, पचक्खं चेव तह परोक्खं च / चउवा तिविहा पढम, अणुमाणोपम्मसुत्तितरं॥३४०|| ओहि- मणपजव-केवलं च एवं तिविधं पञ्चक्खं, धूमाद ग्निज्ञानमनुमानम्, यथा गौः तथा गवय औपम्यं, सुत्तमिति आगमः, इयरं ति एयं तिविधं परोक्खं। सुद्धमसुद्धं चरणं,जहा उजाणंति ओहिणाणीओ। आगारेहि मणं पिव, जाणंति तहेतरा भावं // 341 / / पुव्वद्धं कंठ। जहा परस्स सुहणे त्ति बाहिरागारहिं अंतरगतोमणो णज्जति, तहा इयर त्ति परोक्खणाणी आलोयणाविहाणं सोउं पुव्वावरबाहियाहि गिराहिं आचरणेहिं य जाणंति चरित्तं भावं च सुद्धं, सुद्धेतरं च / चोदग आह-जइ आगारेण भावो णज्जति, तो उदाइमार गादीणं किं ण णाओ? आचार्य आहकामं जिणपञ्चक्खा, गूढाचाराण दुम्मणो भावो। तह वियपरोक्खसुद्धी, जुत्तस्स व पण्णवीसाए॥३४२।। काममिति अनुमतार्थे / जइ वि जे उदाइमारगादि गूढायारा, तेसिं छउमत्थेणं दुक्खं उवलब्भति, भावो सो जिणाणं पुण पच्चक्खो, तहा वि परोक्खणाणी आगमाणुसारेण चरित्तसुद्धिं करेंति चेव / कहं ? उच्यते(जुत्तस्स व त्ति) जहा सुत्तोवउत्तो मीसजायज्झोयरो रागो त्ति पण्णरस उग्गमदोसा, दस एसणा दोसा, एते पणवीसं जहा सुत्ताणुसारेण सोहंतो चरणं सोहेंति, तहा सुत्ताणुसारेण पच्छित्तं देंतो करेंतो य चरित्तं सोधेति / अणुज्जतचरणो इमेहिं कजेहिं होज्जाहोज हु वसणप्पत्तो, सरीरदोब्बल्लताए असमत्थो। चरणकरणे असुद्धे, सुद्धं मग्गं परूवेजा।।३४३।। व्यसनं आवती, मज्जगीतादियं वा, तम्मि उज्जमति, अहवासरीरदुब्बलतणओ असमत्थो सज्झायपडिलेहणादि किरियंकाउं,अकप्पियादिपडिसेहणं च / अधवा-सरीरदोब्बलो, असमत्थो य, अदढधम्मा, एवमादिकारणेहिं चरणकरणं से अविसुद्धं। तहा वि अप्पाणं गरिहंतो सुद्धं साहुमग परूवेतो आराधगो चेव भवति। इमे चेव अत्थो भणतिओसण्णादिविहारे, कम्मं सिढिलेति सुलभबोहीए। चरणकरणं णिगृहति, न य बोहिं दुल्लभं जाणे // 34 // कण्ठ्या / जो पुण ओसण्णो होउंओसण्णं मगंउववूहइ, सुद्धचरणमग्ग, गृहति, इमेहिं कारणेहिं इमंच से दुल्लभबोही (अत्थं) फलं / अहवागुणसयसहस्सकलियं, गुणंतरं वा अभिलसंताणं / चरणकरणामिलासी, गुणुत्तरतरं तु सो लहइ // 345 / / गुणाणं सयं गुणसयं, गुणसयाणं साहस्सी, छंदोभंगभया सकारस्स हस्सता कता, तेय अट्ठारस सीलंगसहस्सा, तेहिं कलियं जुत्तं संखियं वा / किं तं? चारित्तं, तं जो य पसंसति / किंच-गुणश्चाऽसौ उत्तरं च गुणोत्तरम्। अधवा- अन्येऽपि गुणाः सन्ति क्षमादयः, तेषामुत्तरं, तं च गुणुत्तरं सरागचारित्तं / गुणुत्तरतरं पुण अहक्खायचारितं भण्णति, तं च जे अभिलसंति तेच उज्जतचरणा इत्यर्थः / ते य उववूहते जो ओसण्णो अप्पणा य उज्जयचरणो होहं तिचरणकरणाभिलासी भण्णति, स एवंवादी गुणुत्तरतरं लभति, अहक्खायचारित्रमित्यर्थः / अथवा-गुणुत्तरतरं पुण मोक्खसुहं भण्णति, तं लभति। जो पुण ओसण्णो - जिणवयणभावितण तु, गुणुत्तरं सो वि जाणेत्ता। चरणकरणाभिलासी, गुणुत्तरतरं तु सो हणति / / 346|| गुणुत्तरतरं चारितं, साधू वा, अप्पणा य चरणकरणोवधाते वट्टति, अहवा- चरणकरणस्स जुत्ताण वा निंदा परोक्घायं करेइ, स एवंवादी गुणुत्तरंचारित्तं, मोक्खसुहं वा, हणति,णलभति,जेणसो दीहसंसारित्तणं णिव्वत्तेति। जो ओसण्णं ओसण्णमग्गं वा उववूहतिसो होती पडिणीतो,पंचण्हं अप्पणो अहितिओय। सुयसीलवियत्ताणं, नाणे चरणे य मोक्खे य॥३४७|| पंचपासत्थादिसुयसीलो विहारलिंगाओ घाइओ कामा, अवियत्ता अगीयत्था णाणचरणमोक्खस्स य एतेसिं सव्वेसिंपडिणीतो भवति - इमेहिं पुण कारणेहिं ओसण्णं ओसण्णमगं वा उववूहेज्जा - बितियपदमणप्पज्झो, वएज अविकोविते व अप्पज्झो। जाणते वा विपुणो, भयसातव्वादिगच्छट्ठा / / 348|| रायासिं य ओसण्णाणुवत्तिओ भया भण्णेज्जा तव्वादं त्ति / कश्चिद्वादी ब्रूयात् -तपस्विनमतस्विनं ब्रुवतः पापं भवतीति नः प्रतिज्ञा / तत्प्रतिघातकरणे वुसिराइयं अवुसराइयं भणेज, दुन्भि-क्खादिसु वा ओसण्णभाविएसु खेत्तेसु अत्यंतो ओसण्णाणु-वत्तीओ गच्छपरिपालणट्ठा भणेज्ज। जे भिक्खू अवुसराइयं दुसराइयंवदइ, वदंतं वा साइजइ॥१४ / / एमेव बितियसुत्ते, दुसराइयं अवुसराइंव। जो पुण वएज्ज भिक्खू, अवुसिराइं तु दुसिराइं // 346 / / कण्ठ्याएगचारियं भणंता, सयं व तेसु य पदेसु वस॒ते / सगदोसछायणट्ठा, केइपसंसंति णिद्धम्मे॥३५०|| कोइ पासत्थादीणं एगचारियं भण्णति- 'एस सुंदरो, एयस्स एगागिणो ण केणइसह रागदोसा उप्पाजंति' / सो वि अप्पणा गच्छपंजरभग्गो तम्मि चेव ठाणे वट्टति / सो य अप्पणिज्जदोसे छादिउकामो तं पासत्थादियं एगचारिं णिद्धम्मं पसंसंति।

Loading...

Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078