________________ अवुसराइय 812 - अभिवानराजेन्द्रः - भाग 1 अवुसराइय तित्थकरकाले वितिविहंचारित्तं-खाइयं, उवसमियं,खाइ- ओवसामियं च / तम्मि वि तित्थकरकाले मिस्साओ घेव चारि-ताओ खाइयं उवसामियं वा चारित्तं पावति, नान्यस्मात् / बहुतरा य चरित्तविसेसा खओवसमभावे भवंति। किंच तीर्थकरकाले विअइयारो विहु चरणे, ठितस्स मिस्सेण दोस इतरेसु / वच्छातुरदिटुंता, पच्छित्तेणं स तु विसुज्झो॥३३॥ (इयरेसु त्ति) खाइए उवसमिए वा। जहा-वच्छंखारादीहिं सुज्झति, आतुरस्स वा रोगो क्मणविरेयणओसहपओगेहिं सोहिजति, तहा साधुस्स चरणादिअइयारो पच्छित्तेणं सुज्झति। जंच भणियं-अतिसयरहिएहि सुद्धासुद्धचरणं ण सुज्झतिदुविहं चेव पमाणं, पचक्खं चेव तह परोक्खं च / चउवा तिविहा पढम, अणुमाणोपम्मसुत्तितरं॥३४०|| ओहि- मणपजव-केवलं च एवं तिविधं पञ्चक्खं, धूमाद ग्निज्ञानमनुमानम्, यथा गौः तथा गवय औपम्यं, सुत्तमिति आगमः, इयरं ति एयं तिविधं परोक्खं। सुद्धमसुद्धं चरणं,जहा उजाणंति ओहिणाणीओ। आगारेहि मणं पिव, जाणंति तहेतरा भावं // 341 / / पुव्वद्धं कंठ। जहा परस्स सुहणे त्ति बाहिरागारहिं अंतरगतोमणो णज्जति, तहा इयर त्ति परोक्खणाणी आलोयणाविहाणं सोउं पुव्वावरबाहियाहि गिराहिं आचरणेहिं य जाणंति चरित्तं भावं च सुद्धं, सुद्धेतरं च / चोदग आह-जइ आगारेण भावो णज्जति, तो उदाइमार गादीणं किं ण णाओ? आचार्य आहकामं जिणपञ्चक्खा, गूढाचाराण दुम्मणो भावो। तह वियपरोक्खसुद्धी, जुत्तस्स व पण्णवीसाए॥३४२।। काममिति अनुमतार्थे / जइ वि जे उदाइमारगादि गूढायारा, तेसिं छउमत्थेणं दुक्खं उवलब्भति, भावो सो जिणाणं पुण पच्चक्खो, तहा वि परोक्खणाणी आगमाणुसारेण चरित्तसुद्धिं करेंति चेव / कहं ? उच्यते(जुत्तस्स व त्ति) जहा सुत्तोवउत्तो मीसजायज्झोयरो रागो त्ति पण्णरस उग्गमदोसा, दस एसणा दोसा, एते पणवीसं जहा सुत्ताणुसारेण सोहंतो चरणं सोहेंति, तहा सुत्ताणुसारेण पच्छित्तं देंतो करेंतो य चरित्तं सोधेति / अणुज्जतचरणो इमेहिं कजेहिं होज्जाहोज हु वसणप्पत्तो, सरीरदोब्बल्लताए असमत्थो। चरणकरणे असुद्धे, सुद्धं मग्गं परूवेजा।।३४३।। व्यसनं आवती, मज्जगीतादियं वा, तम्मि उज्जमति, अहवासरीरदुब्बलतणओ असमत्थो सज्झायपडिलेहणादि किरियंकाउं,अकप्पियादिपडिसेहणं च / अधवा-सरीरदोब्बलो, असमत्थो य, अदढधम्मा, एवमादिकारणेहिं चरणकरणं से अविसुद्धं। तहा वि अप्पाणं गरिहंतो सुद्धं साहुमग परूवेतो आराधगो चेव भवति। इमे चेव अत्थो भणतिओसण्णादिविहारे, कम्मं सिढिलेति सुलभबोहीए। चरणकरणं णिगृहति, न य बोहिं दुल्लभं जाणे // 34 // कण्ठ्या / जो पुण ओसण्णो होउंओसण्णं मगंउववूहइ, सुद्धचरणमग्ग, गृहति, इमेहिं कारणेहिं इमंच से दुल्लभबोही (अत्थं) फलं / अहवागुणसयसहस्सकलियं, गुणंतरं वा अभिलसंताणं / चरणकरणामिलासी, गुणुत्तरतरं तु सो लहइ // 345 / / गुणाणं सयं गुणसयं, गुणसयाणं साहस्सी, छंदोभंगभया सकारस्स हस्सता कता, तेय अट्ठारस सीलंगसहस्सा, तेहिं कलियं जुत्तं संखियं वा / किं तं? चारित्तं, तं जो य पसंसति / किंच-गुणश्चाऽसौ उत्तरं च गुणोत्तरम्। अधवा- अन्येऽपि गुणाः सन्ति क्षमादयः, तेषामुत्तरं, तं च गुणुत्तरं सरागचारित्तं / गुणुत्तरतरं पुण अहक्खायचारितं भण्णति, तं च जे अभिलसंति तेच उज्जतचरणा इत्यर्थः / ते य उववूहते जो ओसण्णो अप्पणा य उज्जयचरणो होहं तिचरणकरणाभिलासी भण्णति, स एवंवादी गुणुत्तरतरं लभति, अहक्खायचारित्रमित्यर्थः / अथवा-गुणुत्तरतरं पुण मोक्खसुहं भण्णति, तं लभति। जो पुण ओसण्णो - जिणवयणभावितण तु, गुणुत्तरं सो वि जाणेत्ता। चरणकरणाभिलासी, गुणुत्तरतरं तु सो हणति / / 346|| गुणुत्तरतरं चारितं, साधू वा, अप्पणा य चरणकरणोवधाते वट्टति, अहवा- चरणकरणस्स जुत्ताण वा निंदा परोक्घायं करेइ, स एवंवादी गुणुत्तरंचारित्तं, मोक्खसुहं वा, हणति,णलभति,जेणसो दीहसंसारित्तणं णिव्वत्तेति। जो ओसण्णं ओसण्णमग्गं वा उववूहतिसो होती पडिणीतो,पंचण्हं अप्पणो अहितिओय। सुयसीलवियत्ताणं, नाणे चरणे य मोक्खे य॥३४७|| पंचपासत्थादिसुयसीलो विहारलिंगाओ घाइओ कामा, अवियत्ता अगीयत्था णाणचरणमोक्खस्स य एतेसिं सव्वेसिंपडिणीतो भवति - इमेहिं पुण कारणेहिं ओसण्णं ओसण्णमगं वा उववूहेज्जा - बितियपदमणप्पज्झो, वएज अविकोविते व अप्पज्झो। जाणते वा विपुणो, भयसातव्वादिगच्छट्ठा / / 348|| रायासिं य ओसण्णाणुवत्तिओ भया भण्णेज्जा तव्वादं त्ति / कश्चिद्वादी ब्रूयात् -तपस्विनमतस्विनं ब्रुवतः पापं भवतीति नः प्रतिज्ञा / तत्प्रतिघातकरणे वुसिराइयं अवुसराइयं भणेज, दुन्भि-क्खादिसु वा ओसण्णभाविएसु खेत्तेसु अत्यंतो ओसण्णाणु-वत्तीओ गच्छपरिपालणट्ठा भणेज्ज। जे भिक्खू अवुसराइयं दुसराइयंवदइ, वदंतं वा साइजइ॥१४ / / एमेव बितियसुत्ते, दुसराइयं अवुसराइंव। जो पुण वएज्ज भिक्खू, अवुसिराइं तु दुसिराइं // 346 / / कण्ठ्याएगचारियं भणंता, सयं व तेसु य पदेसु वस॒ते / सगदोसछायणट्ठा, केइपसंसंति णिद्धम्मे॥३५०|| कोइ पासत्थादीणं एगचारियं भण्णति- 'एस सुंदरो, एयस्स एगागिणो ण केणइसह रागदोसा उप्पाजंति' / सो वि अप्पणा गच्छपंजरभग्गो तम्मि चेव ठाणे वट्टति / सो य अप्पणिज्जदोसे छादिउकामो तं पासत्थादियं एगचारिं णिद्धम्मं पसंसंति।