Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवुसराइय 813 - अभिवानराजेन्द्रः - भाग 1 अवोगमा तो सिरातियं चउभंगो कायव्यो / चउत्थभंगो अवत्थु, ततियभंगे अणुण्णे, पढमबितिएसु संकमो पडिसिद्धो। पढमे संकमंतस्स मासलहु, बितिए चउलहु। चोदगाह-जुत्तं बितिएपडिसेहो, पढमभंगे किंपडिसेहो ? आचाहि-तत्थ णिकारणे पडिसेहो, कारणे पुण पढमभंगे उपसंपदं करेति। सा य उवसंपया कालं पडुच्च तिविहा इमाछम्मासे उवसंपद, जहण्ण वारससमा उमज्झिमिया। इमंच भणंतिदुक्करयं खुजहुत्ता, वाहट्ठिया विसीदति। एसो निविउयमग्गो, जस्स भवतीय चरणसुद्धी॥३५१।। एवं भणते इमे दोसाअब्भक्खाणं णिस्सं-कयाइ अस्संजमस्स य थिरतं। अप्पा उम्मग्गठिओ, अवण्णवादोय तित्थस्स // 352|| असंजतभावुज्झावणं अब्भक्खाणं अवुसिरातियं भणति / सो य पसंसिज्जमाणो णिस्सको भवति / मंदधम्माण वि असंजमे थिरीकरणं करेति। अण्णंच उम्मगपसंसणाए अप्पणायउम्मग्गद्वितो, ततो तित्थस्स य अन्यपदार्थेन अवर्णवादः कृतो भवति। किंचजो जत्थ होइ मग्गो, ओयासं सो परस्स अविदंतो। गंतुं तत्थ वएंतो, इमं पहाणं ति घोसंति // 35 // अद्धाणिगदिट्ठतेण ओस्सण्णो उवसंथारेयव्यो। सेसं कंठं। किंचपुव्वगयकालियसुय-संतासंतेहि केइ खो ति। ओस्सण्णचरणकरणा, इमं पहाणं ति घोसंति॥३५५|| पुव्वगयकालियसुयणिबंधपच्चयतोदीसंति। तत्थ कालियसुये इमेरिसो आलावगो-बहुमोहो वि य णं पुव्वं विहरित्ता पच्छा संवुडे कालं करेजा किं आराहए, विराहए? गोयमा ! आराहए, णो विराहए। एवं पुटवगहिए वि जे केवि आलावगा ते उच्चरित्ता परं खोभेति, अप्पणा वा खुभंति / सीदंतीत्यर्थः / ते य ओसण्णचरणकरणा इमं ति अप्पणो चरियं पहाणं घोसेंति। इमेसिंपुरतोअबहुस्सुए अगीयत्थे, तरुणे मंदधम्मिणो। परियारपूइयाहेउं, संमोहेउ निरंभति॥३५५।। जेण आयारपगप्पो णऽज्झाइतो एस अबहुस्सुतो, जेण आवस्सगादियाणं अत्थो ण सुओ, सो अगीयत्थो, सोलसवरिसाण आढवेत्तु जाव चत्तालीसवरिसो एस तरुणो, असंवेगी मंदधम्मो / एते पुरिसे विपरिणामेति अप्पणो परिचारहेउं, एतेहि य परिचारितो लोगस्स पूयाणिज्जो होउ, कालियं दिट्टिवाये भणितेहिं अहवा अभणितेहिं या संमोहेउ अप्पणोपासे णिरुंभति, धरतीत्यर्थः। अहवा जो एवं पण्णवेतिएसो चेव अबहुस्सुओ अगीयत्थो तरुणो वा मंदधम्मो वा। सेसं कंठं। जत्थोचिओ विहारो,तं चेव पसंसए सुलभबोही। ओसण्णविहारं पुण, पसंसए दीहसंसारी॥३५६|| जो संविग्गविहाराओ जुओ, तं पसंसति जो, सो सुलभबोही। जो पुण ओसण्णविहारं पसंसति, सो असुलभबोही दीहसंसारी भवति। बितियपदमणप्पज्झो, वएज्ज अविकोविएव अप्पज्झो। जो जाणंता वि पुणो, भयसातव्वादिगच्छट्ठा॥३५७।। पूर्ववत्जे भिक्खू वुसराइयाओ गणाओ अवुसराइयं गणं संकमइ, संकमंतं वा साइज्जइ / / 15|| वुसिराइयागणाओ,जे भिक्खू संकमे अवुसिराई। पढमबियतियचउत्थे, सो पावति आणमादीणि॥३५८|| आवकहा उक्कोसा, पडिच्छसीसेतु आजीवं // 35 // उवसंपदा तिविहा-जहण्णा, मज्झिमा, उक्कोसा य। जहन्ना छम्मासे, मज्झिमा बारसवरिसे, उक्कोसा जावज्जीवं / एवं पडिच्छगस्स एगविहा चेव जावजीवं आयरिओ ण मोत्तव्यो। छम्मासेऽपूरेता, गुरुगा बारससमासु चउलहुगा। तेण परं मासियत्तं, भणितं पुण आरते कब्जे // 360 / / जेण पडिच्छोण छम्मासिआ उवसंपयाकया, सोजदिछम्मासे अपूरित्ता जाति, तस्स चउगुरुगा, जेण बारस वरिसा कया, ते अपूरित्ता जाइ, तो चउलहुँ। जेण जावजीवं उवसंपदा कता, तस्स मासलहुं / छम्मासाणं परेणं णिक्कारणे गच्छंतस्स मासलहुं / जेण बारससमा उवसंपया कया, तस्स वि छम्मासे अपूरेतस्स चउगुरुगा चेव, तस्सेव बारससमाओ अपूरेतस्स चउलहुगा / एस सोही गच्छतो जिंतस्स भणितो। नि० चू० १६उ०) अवेक्खमाण-त्रि०(अपेक्षमाण) निरीक्षमाणे, ज्ञा०६अ। अवेज-त्रि०(अवेद्य) स्वसमानाधिकरणसमानकालीनसाक्षात्काराऽविषये, द्वा०३०द्वा०। अवेज्जसंवेजपय-न०(अवेद्यसंवेद्यपद) महामिथ्यात्वनिबन्धने पशु त्वादिशब्दवाच्ये, द्वा०२३ द्वारा अवेय-पुं०(अवेद) पुरुषवेदादिवेदरहिते, प्रज्ञा०२ पद। सिद्धादौ, स्था०२ ठा०१० अवेयइत्ता-अव्य०(अवेदयित्वा)वेदनमकृत्वेत्यर्थे, प्रश्न० 1 आश्र० द्वार। अवेयण-त्रि०(अवेदन) न विद्यते वेदना यस्य स अवेदनः / अल्पवेदने वेदनारहिते, उत्त०१६अगसाताऽसातवेदनाभावात् सिद्धेच। प्रज्ञा०२ पद। अवेयवच-त्रि०(अपेतवाच) वचनीयतारहिते, बृ०१ उ०। अवेरमणझाण-न०(अविरमणध्यान) न विरमणमविरमणम, तस्य ध्यानम्।मा भूतपुत्रयोर्विरतिबुद्धिरित्यङ्गीकृतामपि देशविरतिं परित्यज्य प्रान्तग्रामसमाश्रितयोः "एते साधवो मांसाशिनो राक्षसाः' इत्यतस्तत्पार्वेनगन्तव्यमिति। तनयविहितविप्रतारणयो गुपुत्रयोरिव, जयदेवेन प्रतिबोद्ध्यमानस्यापि मुहुर्मुहुर्विरतिं त्यजतस्तद्धातुरिव, मेतार्यस्येव वा दुनि, आतु०॥ अवोगडा-स्त्री०(अव्याकृता)अतिगम्भीरशब्दार्थायाम्-अव्यक्ताक्षरप्रयुक्तायां वा अविभावितार्थत्वाद्भाषायाम, प्रश्न०१ संव०द्वार / "अवोच्छिन्नए अवोगडाए" / स०६ सम० अव्याकृता, यथाबालकादीनांथपनिका / दश०७ अ०॥

Page Navigation
1 ... 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078