Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 999
________________ अव्यत्तिय 815 - अभिधानराजेन्द्रः - भाग 1 अव्वत्तिय श्रुतस्योद्देश- समुद्देशानुज्ञाश्च तदग्रतः कृताः। एवं दिव्यप्रभाव-इतस्तेन देवेन तेषां साधूनां कालभङ्गादिविघ्नं रक्षताशीघ्रमेव विस्तारिता योगाः। ततोऽनेन तच्छरीरं मुक्त्वा दिवंगच्छता प्रोक्ताः साधवः। यथा-'क्षमणीयं भदन्तैर्यदसंयतेन सता मया आत्मनो वन्दनादौ न वारिताः, चारित्रिणो यूयम्। अहं ह्यमुकदिने कालं कृत्वा, दिवंगतोयुष्मदनुकम्पयाऽत्रागतः, निस्तारिताश्च भवतामागाढ-योगाः। इत्याद्युक्त्वा क्षमयित्वा च स्वस्थानं गतः। ततस्ते साधवस्तच्छरीरकंपरिस्थाप्य चिन्तयन्ति- अहो! असंयतो बहुकालं वन्दितः। तदित्थमन्यत्रापि शङ्काको जानाति कोऽपि संयतः, कोऽप्यसंयतो देव इति ? ततः सर्वस्याप्यवन्दनमेव श्रेयः, अन्यथा ह्यसंयतवन्दनं, मृषावादश्च स्यात् / इत्थं तथाविधगुरुकर्मोदयातेऽपरिणतमतयः साधवोऽव्यक्तवादं प्रतिपन्नाः परस्परं न वन्दन्ते। ततः स्थविरैस्तेऽभिहिताः- यदि परस्मिन् सर्वत्र भवतां संदेहस्तर्हि यदुक्तं 'देवोऽहमिति' तत्रापि भवतां कथं न संदेहः? किंस देवो वाऽदेयो या ? इति। अथ तेन स्वयमेव कथितम् -'अहं देवः,तथा देवरूपंच प्रत्यक्ष एव दृष्टमिति न तत्र संदेहः। हन्त! यद्येवं तर्हि य एवं कथयन्ति वयं साधवः, तथा साधुरूपं प्रत्यक्षतएव दृश्यते, तेषुकः साधुत्वसंदेहः, येन परस्परं यूयं न वन्दध्वे ? न च देववचना-देव वचनं सत्यमिति शक्यते वक्तुम, देववचनं हि क्रीडा-द्यर्थमन्यथाऽपि संभाव्यते। न च तथा साधुवचनं, तद्विरत-त्वात्तेषामिति / एवं च युक्तिभिर्यावन्न प्रज्ञाप्यन्ते तावदुद्घाट्य बाह्याः कृताः पर्यटन्तश्च राजगृहं नगरं गताः / तत्र च मौर्यवंशसंभूतो बलभद्रो नाम राजा, स च श्राद्धः / ततः तेन विज्ञाताः। यथाअव्यक्तवादिनो निहवा इह समायाता गुणशिलकचैत्ये तिष्ठन्ति, ततः स्वपुरुषान् प्रेष्य राजकुले आनायिताः / तेन ते कटकमन मारणार्थ चाज्ञप्ताः। ततो हस्तिनिकटेषु च तन्मर्दनार्थमानीतेषु तैः प्रोक्तम्-राजन् ! वयं जानीमः- श्रावकस्त्वं, तत्कथं श्रमणा- नस्मानित्थं मारयसि ? ततो राज्ञा प्रोक्तम् -युष्मसिद्धान्तेनैव को जानाति किं श्रावकोऽहं, न वा ? भवन्तोऽपि किं चौराश्चारिका अभिमरा वेत्यापि को येत्ति? तैः प्रोक्तम्- साधवो वयम् / यद्येव- मव्यक्तवादितया किमिति परस्परमपि यथाज्येष्ठ वन्दनादिकंन कुरुथ? इत्यादिनिष्ठुरैर्मृदुभिश्च वचनैः प्रोक्तास्ते नरपतिना। ततः संबुद्धा लज्जिताश्च निःशङ्किताः सन्मार्ग प्रतिपन्नाः। ततो राज्ञा प्रोक्तम्-भवतां संबोधनार्थमिदं मया सर्वमपि विहितमिति क्षमणीयमिति। अमुमेवार्थ भाष्यकारः प्राहगुरुणा देवीभूए, समणरूपेण वाइया सीसा। सब्भावपरो कहिओ, अय्वत्तियदिट्ठिणो जाया।। गतार्था। कथमव्यक्तदृष्टयो जाताः? इत्याहको जाणइ किं साहू , देवो वा तं न वंदणिज्जो त्ति। होज्जाऽसंजयनमणं, होज मुसावायममुगो ति॥ को जानाति किमयं साधुवेषधारी साधुर्देवो वा ? नास्त्येवात्र निश्चय | इति / अत्र न च वक्तव्यं साधुरेवायं तद्वेषसमा- चारदर्शनाद्भवानिय, आर्याषाढदेवेऽपि साधुवेषसमाचारदर्शने-नानैकान्तिकत्वात्। तस्मान्न कोपि वन्दनीयः, संशयविषयत्वात् / यदि पुनर्वन्येत, तदा आषाढदेववन्दन इवासंयतवन्दनं स्यात, अमुको ब्रवीतीति भाषणे च मुषावादः स्यादिति। अथ प्रतिविधानमाहथेरवयणं जइ परं, संदहो किं सुरो त्ति साहु ति? | देवे कहं न संका, किं सो देवो न देवो ति? // तेण कहियं तिच मई, देवोऽहं रूवदरिसणाओ य। साहु त्ति अहं कहिए, समाणरूवम्मि किं संका? / / देवस्स च किं वयणं, सचं तिन साहुरूवधारिस्स। न परोप्परं पि वंदह, जं जाणंता वि साहु ति॥ तिस्रोऽप्युक्तार्थाः। किञ्च-यदि प्रत्यक्षेष्वपि यतिषु भवतां शङ्का, तर्हि परोक्षेषु जीवादिषु सुतरामसौ प्राप्नोति, ततः सम्यक्त्वस्याप्यभाव इति दर्शयन्नाहजीवाइपयत्थेसु सुहुमव्ववहियविगिट्ठरूवेसुं। अचंतपरोक्खेसु य, किह न जिणाईसु मे संका? गतार्था / अथ जिनवचनाजीवादिषु न शङ्का, तदेतदिहापि मानमित्याहतव्वयणाओ व मई, नणु तव्वयणे सुसाहुवित्तो त्ति। आलयविहारसमिओ, समणोऽयं वंदणिजो त्ति। अथ तद्वचनाजिनवचनाजीवाद्यर्थेषु न शङ्का / ननु यद्येवं, तद्वचने इदमप्यस्ति-यदुत शोभनं साधुवृत्तं श्रमणशीलं यस्यासौ सुसाधु-वृत्त इति हेतोः श्रमणोऽयमिति निश्चयाद्वन्दनीयः सुसाधुवृत्तोऽपि स कथं ज्ञायते,?इत्याह-आलयविहारसमित इति कृत्या। उक्तंच-"आलएणं विहारेणं, ठाणा चंकमणा ण य / सक्का सुविहियं नाउं, भासा वेणइए णये" ||1|| उपपत्त्यन्तरमाहजह वा जिणिंदपडिम, जिणगुणरहिय त्ति जाणमाणा वि। परिणामविसुद्धत्थं, वंदह तह किं न साहुं पि?|| होज न वा साहुत्तं, जइरूवे नस्थि चेव पडिमाए। सा कीस वंदणिज्जा, जइरूवे कीस पडिसेहो ?|| सुगमे / नवरं प्रथमगाथायां प्रतिमायाः साधुरूपेण सह वन्द-नीयत्वे साम्यमुक्तम् / द्वितीयगाथायां तु साधुरूपे विशेष दर्श-यति-यतिरूपे प्राणिनि साधुत्वं भवेद् न वेति संदिग्धमेव, प्रतिमायां तु जिनत्वं नास्त्येवेति निश्चयः / ततः किमिति सा वन्दनीया, यतिरूपे च किमिति वन्दनप्रतिषेधः ? ___ अत्रोत्तरमाहअस्संजइजइरूवे, पावाणुमई मईन पडिमाए। नणु देवाणुगयाए, पडिमाए वि होज सो दोसो।। अथैवंभूता मतिः परस्य भवेत्-असंयतेऽधिष्ठितयतिरूपे वन्द्य-माने तद्गतासंयमरूपपापाऽनुमतिर्भवति, न त्वसौ प्रतिमायाम् / अत्रोच्यतेननु देवताऽधिष्ठितप्रतिमायामप्ययमनुमतिलक्षणो दोषो भवेदिति। अथैवं ब्रूयात्परः, किमित्याहअह पडिमाए न दोसो, जिणबुद्धीए नमिउ विसुद्धस्स / तो जइरूवं नमिउं, जइबुद्धीए कहं दोसो ?|| अथ प्रतिमायां नानुमतिलक्षणो दोषः, किं कुर्वतः ? नमस्यतः,

Loading...

Page Navigation
1 ... 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078