Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अविवजय 810 - अभिधानराजेन्द्रः - भाग 1 अवीरिय अविवजय-पुं०(अविपर्यय) अतस्मिंस्तबुद्धिर्विपर्ययः, न विपर्ययोऽ- अविसोहिकोडि-स्त्री०(अविशोधिकोटि)आधाकर्मादिगुणेऽविशुद्धवर्गे, विपर्ययः / तत्त्वाध्यवसाये सम्यक्त्वे, विशेष ताश्चषडिमाः स्वतो हन्ति घातयतिघ्नन्तमनुजा-नीते / तथा-पचति, अविवेग-पुं०(अविवेक) असदुपयोगे, अष्ट०१५अष्ट। पाचयति, पचन्तमनुजानीते इति। आचा०१ श्रु०१अ०१उ० अविवेगपरिचाग-पुं०(अविवेकपरित्याग) भावतोऽज्ञानपरित्यागे. पं० | अविस्स-न०(अविस्र) मांसरुधिरे, प्रव०४०द्वार। व०१द्वार। अविस्ससणिज-त्रि०(अविश्वसनीय)विश्वासकर्तुमयोग्ये, तं०। अविसंधि-पुं०(अविसन्धि) अव्यवच्छिन्ने,आव०४०।आ० चूलाधा | अविस्सामवेयणा-स्त्री०(अविश्रामवेदना)विश्रान्तिरहितायामसातअविसंवाइ(ण)-त्रि०(अविसंवादिन्)दृष्टेष्टाऽविरोधिनि, पा०। वेदनायाम् , प्रश्न०१आश्रद्वार। अविसंवाइय-त्रि०(अविसंवादित) सद्भूतप्रमाणाबाधिते। पा० अविहडा-पुं०, देशी०। बालके, "सीहं पालेइ गुहा, अविहडतेण सा अविसंवाद-पुं०(अविसंवाद) संवादे, सच प्राप्तिनिमित्तं प्रवृत्तिहेतुभूता महड्डी य"। बृ०१० र्थक्रियाप्रसाधकार्थप्रदर्शनम्। सम्म०१काण्ड। अविहण्णमाण-त्रि०(अविहन्यमान) न विहन्यमानोऽविहन्यमानः / अविसंवायण(णा)जोग-पुं०[अविसंवादन(ना)योग] विसंवादनमन्य विविधपरिषहोपसर्गरहन्यमाने, "अविहण्णमाणो फलगावतही' / विघातमक्रियमाणे, आचा०१श्रु०६अ०५उ०| थाप्रतिपन्नस्यान्यथाकरणं, तद्रूपो योगो व्यापारः, तेन वा योगः संबन्धो विसंवादनयोगः, तनिषेधोऽविसंवादनयोगः। भ०८० उ०अनाभो अविहवबहू-स्त्री०(अविधववधू)जीवत्पत्तिकनार्याम्,भ० 12 श०२७०। गादिना गयादिकमश्वादिकं यद् वदति, कस्मैचित् किञ्चिदभ्युपगम्य वा अविहाड-स्त्री०(अविघाट) अविकटावर्ते, व्य०७ उ०। यन्न करोति सा विसंवादना, तद्विपक्षेण योगः सम्बन्धोऽविसंवादनायोगः / अविहिंस-त्रि०(अविहिंस) न विद्यते विहिंसा येषां तेऽविहिंसाः / संवादनासंबन्धे, स्था०४ ठा०१ उ०। विविधैरुपायैरहिंसकेषु, आचा०१श्रु०६अ०४उ०। अविसम-त्रि०(अविषम) समतले, तं०। अविहिंसा-स्त्री०(अविहिंसा) विविधा हिंसा विहिंसा, न विहिंसा अविसय-न०(अविषय)बाह्यार्थाभावेन निर्गोचरे,पञ्चा०५ विव०) अविहिंसा। विविधप्राणातिपातवर्जने,"अविहिंसामेव पव्वए, अणुधम्मो अविसहण-त्रि०(अविसहन) कस्यापि पराभवाऽसोढरि, बृ०१ उ०! मुणिणा पवेदितो'। सूत्र०१श्रु०२अ०१उ०। अविसाइ(ण)-त्रि०(अविषादिन) विषादवर्जिते, अणु०३वर्ग / धo) अविहिकय-त्रि०(अविधिकृत) अविधिना कृतमविधिकृतम् / अदीने, प्रश्न०१ संव० द्वार / खेदरहिते, ध०३अधि० किं मे | अशक्त्यादिना न्यूनाधिककरणे, दर्श० जीवितेनेत्यादिचिन्तादिरहिते, अन्त०७ वर्ग | परीषहाद्यभिद्रुतत्वेन अविहिण्णु-त्रि०(अविधिज्ञ) न्यायमार्गाऽप्रवेदिनि, दश०१अ०। कायसंरक्षणादौ दैन्यमनुपयाते, पं०व०१द्वार। अविहिभोयण-न०(अविधिभोजन) "कागसियालयभुत्तं दवि-यरसं अविसारय-त्रि०(अविशारद) अचतुरे, उत्त०२८अ०॥ सव्वओपरामुट्ठ। एसोउ हवे अविही''। इत्युक्तलक्षणे काकदुष्टादिभोजने, ओघा अविसुद्ध-त्रि०(अविशुद्ध) विशुद्धवर्णादिरहिते, स्था०३ ठा० 4 उ०) अविसुद्धलेस्स-त्रि०(अविशुद्धलेश्य) कृष्णादिलेश्ये, जी०३ प्रति०। अविहिसेवा-स्त्री०(अविधिसेवा) अविधेविधिविपर्ययस्य सेवा सेवनम् विभङ्गज्ञानिनि, भ०६श०६ उ० (तत्र अविशुद्धलेश्यो देवो विशुद्धलेश्य अविधिसेवा। निषिद्धाचरणे, षो०५ विव०॥ देवं पश्यतीति विभंग' शब्दे वक्ष्यते) अविहेड्य-पुं०(अविहेठक) नक्वचिदप्युचिते आदरशून्ये,"अविहेडए अविसेस-त्रि०(अविशेष) निर्विशेषे, पञ्चा०१३ विव०। नगनगर जो स भिक्खू" दश०१०अ०। नद्यादिकृतविशेषरहिते अविशेषलक्षणे भूभागादौ, स्था०२ ठा०३उ०। अवीइदव्व-न०(अवीचिद्रव्य) न वीचिद्रव्यमवीचिद्रव्यम् / सम्पूर्णे अविसेसिय-त्रि०(अविशेषित)विभागरहिते, बृ०२उ० अनर्पिते, आहारद्रव्ये, सर्वोत्कृष्टायामाहारवर्गणायां च / भ० 13 श०६ उ०) ('वीइदव्य' शब्देऽस्य व्याख्या) स्था०१०ठा अविसेसियरसपगइ-स्त्री०(अविशेषितरसप्रकृति) रसः स्नेहोऽनुभाग अवीइमंत-त्रि०(अवीचिमत्) अकषायसंबन्धवति, भ०१०श०२ उ०। इत्येकार्थः, तस्य प्रकृतिः स्वभावः / अविशेषिता अविव- क्षिता अवीइय-अव्य०(अविविच्य)अपृथग्भूयेत्यर्थे,भ०१०२० 2 उ०। रसप्रकृतिः, उपलक्षणत्वात् स्थित्यादयो यस्मिन, असाव विशेषितरस- * अविचिन्त्य-अव्या अविकल्प्येत्यर्थे, भ०१०श०२उ०। प्रकृतिः / अविवक्षितानुभावे, क०प्र०। अवीय-त्रि०(अद्वितीय)न०बला एकाकिनि,कल्प०६ क्ष०ा अस-हाये, अविसोहि-पुं०(अविशोधि) उपघाते, शबलीकरणे च। ओघ०।अतिचारे, विपा०१श्रु०२० आ०चू०१ अ० अवीरिय-पुं०(अवीर्य) मानसशक्तिवर्जिते, भ०७ श०६ उ०)

Page Navigation
1 ... 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078