Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 992
________________ अविभाइय 808. अभिधानराजेन्द्रः - भाग 1 अविराज्य अविमोयणया-स्त्री०(अविमोचनता) वस्त्रादीनामत्यागे,भ०६ श०३३ उन अविभाइय-त्रि०(अविभाज्य) विभक्तुमशक्ये, "तओ अवि-भाइया | पण्णत्ता / तं जहा-समए, पएसे, परमाणू" स्था०३ ठा०२ उ01 अविभाग-पुं०(अविभाग) संबद्धो विभागो नैरन्तर्याभावः, तदभावोऽविभागः / नैरन्तये, पिं० अविभागपलिच्छेय-पुं०(अविभागपरिच्छेद) परिच्छिद्यन्त इति परिच्छेदा अंशाः, ते च सविभागा भवन्त्यतो विशेष्यन्ते। अविभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदाः / निरंशेषु अंशेषु, भ० 8 श० 10 उ० / केवलिप्रज्ञया छिद्यमानो यः परमनि- कृष्टोऽनुभागांशोऽभिसूक्ष्मतयाऽर्द्ध न ददाति सोऽविभागपरिच्छेद उच्यते / उक्तं च"बुद्धीइच्छिज्जमाणो, अणुभाग सो न देइ जो अद्ध। अविभागपलिच्छेओ, सो इह अणुभागबंधम्मि"||१|| कर्म०५ कर्म०। बृ०॥ अविभागुत्तरिय-त्रि०(अविभागोत्तर) एकैकस्नेहाविभागेषु, क० प्र०) अविभाव-त्रि०(अविभाव्य) अविभावनीयस्वरूपे, प्रश्न० 1 आश्र० द्वार। अविभूसिय-त्रि०(अविभूषित) विभूषारहिते, बृ०१उ०। अविभूसियप्प(ण)-त्रि०(अविभूषितात्मन्) विभूषाविरहितदेहे, प्रव० | 72 द्वार! आव० अविमण-त्रि०(अविमनस्) अविगतचेतसि, अनु०। अशून्यचित्ते, / अन्त०७ वर्ग०। प्रश्न०। अलाभादिदोषात् अविगतमानसे, प्रश्न० १संव०द्वार। अविमुत्तया-स्त्री०(अविमुक्तता) सपरिग्रहतायाम्, स्था०४ ठा० 4 उ०। अविमुत्ति-स्त्री०(अविमुक्ति) सलोभतायाम, पञ्चा०१७ विव०। गृद्धौ, नि०चू०२उ०। अविमुक्तिद्वारमाहदव्वे भावेऽविमुत्ती, दव्वे वीरल्लण्हाउबंधणता। सउणग्गहणे कड्ढणे, पइच्च मुच्चो वि आणेइ।। अविमुक्तिर्द्विधा-द्रव्यतो, भावतश्च / द्रव्याविमुक्तौ- 'वीरल्लओ' लावकः पक्षी दृष्टान्तः / स च स्नायुसन्तानबन्धनेन पादे बद्धो यत्र तित्तिरिप्रभृतिकः पक्षी दृश्यते तत्र मुच्यते, ततस्तेन यदा तस्य शकुनस्य ग्रहणं कृतं स्यात्तदा भूयोऽपि तथैव तं शय्यातरस्य कर्षणं क्रियते, तत आगतस्य हस्ततालमांसं दीयते ततो मांसे प्रगृद्ध आसक्तः सन्मुक्तोऽपि स्नायुबन्धनमन्तरेणापि शकुनिमानयति, आनीय च तत्रैवावतिष्ठते। एषा द्रव्याविमुक्तिः। अथ भावाविमुक्तिमाहभावे उक्कोसपणी-यगिद्धिंतो तं कुलं न छड्डेति। ण्हाणादीकज्जेसु व, गते विदरं पुणो एंति॥ भावो भावाविमुक्तिः पुनरयम्-उत्कृष्टद्रव्यं शाल्योदनादि, प्रणीतं घृतादि, तयोर्या गृद्धिाल्यं ततस्तत्कुलं शय्यातरसंबन्धि, न परित्यजति / अथवा-स्नानरथयात्रादौ पर्वणि कार्येषु च गणसङ्घप्रयोजनेषु, दूरमपि गता भूयस्तत्रैव समागच्छन्ति। बृ०२ उ० अविय-अव्य०(अपिच) अभ्युच्चये, तं० भ०| अविक-पुं०। मेषे, आचा० 1 श्रु०१ अ०६ उ०॥ अवियत्त-त्रि०(अव्यक्त) अपरिस्फुटे, सूत्र०१श्रु०४अ०२उ०। मुग्धे, सहजविवेकविकले च। सूत्र०१श्रु०१अ०२उ०। अवियत्त-न०(देशी)अप्रीतिके,आ०म०प्र०। स्था०। ग०। अप्रीति - कारणि, प्रश्न०१आश्रद्वार। उत्त०। प्रति०। दश०। स्था०। अवियत्तजंभग-त्रि०(अव्यक्तजृम्भक)अन्नाद्यविभागेन जृम्भके, भ०१४ श०८301 अवियत्तविसोहि-पुं०(अवियत्तविशोधि)अवियत्तस्याप्रीतिकस्याविशोधिः, तन्निवर्तनादवियत्तविशोधिः / विशोधिभेदे, स्था० 10 ठा०। अवियत्तोवघाय-पुं०(अवियत्तोपघात) अप्रीतिकेन विनयादे-रुपघाते, स्था० 10 ठा०। अवियाउरी-स्त्री०(अविजनित्री)अपत्यानामविजननशीलायां स्त्रियाम, ज्ञा०२ अ० "तस्स बंधुमई भजा, अवियाउरी" | आ० म०प्र० अवियाणय-त्रि०(अविज्ञायक) विशिष्टावबोधरहिते, आचा० १श्रु० १अ०२०। अवियार-न०(अविचार) न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितस्त्र, तथा- मनःप्रभृतीनामन्यतरस्मादन्यत्र, यस्य तद- विचार इति / ग०१अधि०। अर्थव्यञ्जनयोगान्तरतोऽसंक्रमणे, आव०४०। भाधा "एगत्तवितके अवियारे' शुक्लध्यान भेदे, स्था०४ठा०१3०। अवियारमणवयणकायवक्क-त्रि०(अविचारमनोवचनकाय-वाक्य) अविचाराण्यविचारितरमणीयानि परमार्थविचारगुणनया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा / अविचाराण्यविचारणीयानि अशोभनतया निरूपणीयानि अपर्यालोचनीयानि मनोवाकायवाक्यानि यस्य स तथा / अविचारयुगन्तःकरणवाग्देहवाक्ये, सूत्र०२श्रु०४अ० अवियारसोहणट्ठ-पुं०(अविचारशोधनार्थ)संयमस्खलित विशुद्धिनिमित्ते, पं०व०२ द्वार। अविरइ-स्त्री०(अविरति) सावद्ययोगेभ्यो निवृत्त्यभावे, कर्मा द्वादशप्रकाराऽविरतिः / कथम् ? इत्याह- मनः स्वान्तः, करणानीन्द्रियाणि पञ्च, तेषां स्वस्वविषये प्रवर्त्तमानानामनियमो- ऽनियन्त्रणं, तथा षण्णां पृथिव्यतेजोवायुवनस्पतित्रसरूपाणां जीवानांवधो हिंसेति। कर्म० 4 कर्म०। प्राणातिपातादीनामनिषेधे, जीत०। अब्रह्माणि, स्था० ६ठा०। "अविरई पडुच बाले आहिजई' येयमविरतिरसंयमरूपा सम्यक्त्वाभावाद् मिथ्यादृष्टद्रव्यतोऽविरतिरप्यविरतिरेय, तां प्रतीत्याश्रित्य बालवद् बालोऽज्ञः। "तत्थ णं जा सा सव्वतो अविरई एसटाणे आरंभट्ठाणे'' तत्र पूर्वोक्तषु येयं सर्वात्मना सर्वस्माद् अविरतिविरतिपरिणामाभावः। सूत्र०२ श्रु०२ अ०। "अखेदो विषयावेशाद्, भवेदविरतिः किल' विषयावेशाबाह्येन्द्रियार्थव्याक्षेपलक्षणादखेदोऽनुपरमलक्षणःकिलाविरतिभवेत् / द्वा०१६द्वा० अविरमणेषु, प्रश्न

Loading...

Page Navigation
1 ... 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078