Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 991
________________ अविणीय 807 - अभिधानराजेन्द्रः - भाग 1 अविभाइम प्रस्तावाद मित्रीयितारं मैत्रीवा / किमुक्तं भवति ? यदि कश्चि-) १अ० 1 उ०। केवलकायक्रियोच्छेदे कर्मणि, सूत्र०१ श्रु० 1 अ०२ उ०/ धार्मिकतया वक्ति, यथा-त्वं न वेत्सीत्यहं तव पात्र लेपयामिततोऽसौ अवितक-पुं०(अवितर्क न विद्यते वितकोऽश्रद्दधानक्रियाफलं देहरूपो प्रत्युपकारभीरुतया प्रतिवक्ति-ममाऽलमेतेन / कृतमपि वा कृतघ्रतया यस्य (भिक्षोः) सोऽवितर्कः / कुतर्करहिते, "सुस-माहितलेसस्स नमन्यत इति वमतीत्युच्यते।तथा(सुयं ति) अपेर्गम्यमानत्वात् , श्रुतमपि अवितक्कस्स भिक्खुणो"।दशा०५ अध्या०। आगममपि, लब्ध्वा प्राप्य माद्यति दर्प याति। किमुक्तं भवति ? श्रुतं हि अवितह-त्रि०(अवितथ) न वितथमवितथम् -सत्यम्। आव० 4 अ०। मदापहारहेतुः, स तु तेनापि दृप्यति / तथा- अपिः संभावनायाम् / संभाव्यत एतत् यथा- असौ पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः अव्यभिचारिणि, पञ्चा०१५ विव०। "णिग्गथं पावयणं अवितहमेयं''। परिक्षिपति तिरस्कुरुत इत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति पूर्वमभिमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चिगम्यते / तथा-अपिर्भिन्नक्रमः, ततो मित्रेभ्योऽपि सुहृद्भ्योऽपि त्स्यात्। अत उच्यते-अवितथमेतत्, न कालान्तरेऽपि विगताभिमतआस्तामन्येभ्यः कुप्यति क्रुध्यति / सूत्रे चतुर्थ्यर्थे सप्तमी। "क्रुध प्रकारमिति। भ०१०श०५ उ०। प्रश्ना आचा० तथ्ये, आ० चू०४ दुहेासूयार्थानां यं प्रतिकोपः। 1 / 4 / 37 / इत्यनेन (पाणि०) सूत्रणेह अजयथास्थिते, कल्प०१क्ष०ायाथातथ्येन व्यवस्थिते, सूत्र०१श्रु० चतुर्थीविधानात् / तथा- सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य, 13 अ० यथावदनुष्ठिते, सूत्र० 1 श्रु० 2 अ० 2 उ०। रहस्येकान्ते, भाषते वक्ति, पापमेव पापकम् / किमुक्तं भवति ? अग्रतः यथाऽवस्थितपिण्डिता-ऽर्थवचने, सूत्र०१ श्रु०१६अ। सद्भूतार्थे औ०। प्रियंवक्ति, पृष्ठतस्तुप्रतिसेवकोऽयमित्यादिकमनाचार-मेवाविष्करोति। अवितिण्ण-त्रि०(अवितीर्ण) तिती| पारमगते, सूत्र०१ श्रु०२ अ०१ तथा- प्रकीर्णमितस्ततो विक्षिप्तम्, असंबद्ध-मित्यर्थः / वदति जल्पती- उ त्येवशीलः प्रकीर्णवादी। वस्तु-तत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः। अविदिण्ण-त्रि०(अवितीर्ण) अदत्ते, बृ०३उ०। आ०म०। नि०चू० अथवा- यः पात्रमिदम-पात्रमिति चाऽपरीक्ष्यैव कथञ्चिदधिगतं अविदिय-त्रि०(अविदित) न विदितमविदितम् / वस्तुतोऽपरिज्ञाते, श्रुतरहस्यं वदतीत्ये-वंशीलः प्रकीर्णवादीति। प्रतिज्ञया चेदमित्थमेवेत्ये "संवेदनमात्रमविदितं त्वन्यत् / " संवेदनमात्रं वस्तुस्वरूपपराकान्ताभ्यु- पगमरूपया वदनशीलः प्रतिज्ञावादी। तथा-(दुहिल ति) मर्शशून्यमविदितं त्वन्यत्, कथञ्चिद्वस्तुग्राहित्वेऽपि न विदितं द्रोहण- शीलो द्रोग्धा, न मित्रमप्यनभिद्रुह्यारते / तथा-स्तब्धः वस्तु तदित्यविदितमुच्यते। षो०१२ विव०। तपस्व्यहमित्याद्य-हंकृतिमान् / तथा- लुब्धोऽन्नादिष्वभिकाङ्क्षावान् / अविहुय-त्रि०(अविद्रुत) उपद्रवरहिते अनुपप्लवे, षो०१२ विव०। तथा- अनिग्रहः प्राग्वत् / तथा- असंविभजनशीलोऽसंविभागी, नाहारादिक-मवाप्यातिगर्द्धनोऽन्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मा अविद्धत्थ-त्रि०(अविध्वस्त) अव्युत्क्रान्ते, अपरिणते, आचा० नमेव पोषयति। तथा-(अवियत्ते ति) अप्रीतिकरो, दृश्यमानः संभाष्य 2 श्रु०१ अ०८ उ०ा अप्रासुके, आचा०२ श्रु०१अ०७ उ०ा प्ररोहसमर्थे माणो वा सर्वस्याप्रीतिमेवोत्पादयति / एवंविधदोषान्वितोऽविनीत बीजादौ, दश०४ अ० इत्युच्यते इति निगमनम्। उत्त०११अ०1 ('विणय' शब्दे सर्वमधिकार अविधि-पुं०(अविधि) असमाचार्याम्, बृ०३ उ०। व्याख्यास्यामि) सूत्रार्थदातुर्वन्दनादिविनय- रहिते, बृ०४ उ०। अविधिपरिहारि(ण)-पुं०(अविधिपरिहारिन्) संयमार्थे आयुक्ते, अविनीता नाम ये बहुशोऽपि प्रतिनोद्यमानाः प्रमाद्यन्ति / बृ०१ उ०। "संजमट्ठाए त्ति वा आउत्ते त्ति वा अविधिपरिहारि त्ति वा एगट्ठा"। सूत्रार्थदातुर्वन्दनादिविनयरहिते, स्था० 1 ठा०४ उ०। (अस्यावाच- आ००१अ०॥ नीयत्वं वायणा' शब्दे वक्ष्यते) अविप्पओग-पुं०(अविप्रयोग) रक्षायाम, ''सुक्खाणं अविप्प-ओगेणं'। अविणीयप्प(ण)-पुं०(अविनीतात्मन्) विनयरहिते अनात्मज्ञे, प्रज्ञा०३ स्था०४ ठा०४ उ० पदादश अविप्पकट्ठ-त्रि०(अविप्रकृष्ट) न विप्रकृष्ट दूरम्। आसन्ने, ज्ञा० 1 अ०। अविण्णा-स्त्री०(अविज्ञा) अविज्ञानमविज्ञा। अनाभोगकृते, सूत्र० श्रु० अविप्पणास-पुं०(अविप्रणाश) शाश्वातत्वे, विशे०। १अ०१ उ०। अविबुद्ध-त्रि०(अविबुद्ध) भावसुप्ते, व्य०३उ०। अविण्णाय-त्रि०(अविज्ञात) अविदिते, आचा०१श्रु०१अ० 1 उ०। / अविभज-त्रि०(अविभाज्य) विभक्तुमशक्ये, स्था०३ ठा०२उ०ाज्यो०। अविण्णायकम्म(ण)-न०(अविज्ञातकर्मन) अविज्ञातमविदितं कर्म अविभत्त-त्रि०(अविभक्त)अकृतविभागे, बृ०। तत्र यावान् सागारिकादीनां क्रिया व्यापारो मनोवाक्कायलक्षणो यस्य / अज्ञातमन आदिव्यापारे, साधारणचोल्लक उपस्कृतस्तावानद्याप्यखण्डः पुञ्ज एव अधस्तनाआचा०१ श्रु०१ अ० 1 उ०। भागादिविवक्षा कृता सा अंशिका अविभक्ते-त्युच्यते। बृ०२ उ०। अविण्णायधम्म-त्रि०(अविज्ञातधर्मन्) पापादनिवृत्ते अज्ञातधर्मणि, अविभत्ति-स्त्री०(अविभक्ति) विभागाभावे, व्य०३ उ०॥ अविरतसम्यग्दृष्टौ च। भ०८ श०१० उ०। अविभव-पुं०(अविभव) अदारिद्रये, व्य०६ उ०। अविण्णोवइय-न०(अविज्ञोपचित) अविज्ञानमविज्ञा, तयोपचितम्।। | अविभाइम-त्रि०(अविभागिम) अविभागेन निवृत्तोऽविभागिमः / अनाभोगकृते कर्मणि, सूत्र०ा तन्न बध्यते शाक्यसमये / यथा- मातुः एकरूपे, भ०२० श० 5 उ०। विभागेन निवृत्तो विभागिमः, स्तनाद्याक्रमणेनपुत्रव्यापत्तावप्यनाभोगान्न कर्मो-पचीयते। सूत्र०१ श्रु० | तन्निषेधादविभागिमः। भागशून्ये, स्था०३ ठा०२ उ०।

Loading...

Page Navigation
1 ... 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078