SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ अविणीय 807 - अभिधानराजेन्द्रः - भाग 1 अविभाइम प्रस्तावाद मित्रीयितारं मैत्रीवा / किमुक्तं भवति ? यदि कश्चि-) १अ० 1 उ०। केवलकायक्रियोच्छेदे कर्मणि, सूत्र०१ श्रु० 1 अ०२ उ०/ धार्मिकतया वक्ति, यथा-त्वं न वेत्सीत्यहं तव पात्र लेपयामिततोऽसौ अवितक-पुं०(अवितर्क न विद्यते वितकोऽश्रद्दधानक्रियाफलं देहरूपो प्रत्युपकारभीरुतया प्रतिवक्ति-ममाऽलमेतेन / कृतमपि वा कृतघ्रतया यस्य (भिक्षोः) सोऽवितर्कः / कुतर्करहिते, "सुस-माहितलेसस्स नमन्यत इति वमतीत्युच्यते।तथा(सुयं ति) अपेर्गम्यमानत्वात् , श्रुतमपि अवितक्कस्स भिक्खुणो"।दशा०५ अध्या०। आगममपि, लब्ध्वा प्राप्य माद्यति दर्प याति। किमुक्तं भवति ? श्रुतं हि अवितह-त्रि०(अवितथ) न वितथमवितथम् -सत्यम्। आव० 4 अ०। मदापहारहेतुः, स तु तेनापि दृप्यति / तथा- अपिः संभावनायाम् / संभाव्यत एतत् यथा- असौ पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः अव्यभिचारिणि, पञ्चा०१५ विव०। "णिग्गथं पावयणं अवितहमेयं''। परिक्षिपति तिरस्कुरुत इत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति पूर्वमभिमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चिगम्यते / तथा-अपिर्भिन्नक्रमः, ततो मित्रेभ्योऽपि सुहृद्भ्योऽपि त्स्यात्। अत उच्यते-अवितथमेतत्, न कालान्तरेऽपि विगताभिमतआस्तामन्येभ्यः कुप्यति क्रुध्यति / सूत्रे चतुर्थ्यर्थे सप्तमी। "क्रुध प्रकारमिति। भ०१०श०५ उ०। प्रश्ना आचा० तथ्ये, आ० चू०४ दुहेासूयार्थानां यं प्रतिकोपः। 1 / 4 / 37 / इत्यनेन (पाणि०) सूत्रणेह अजयथास्थिते, कल्प०१क्ष०ायाथातथ्येन व्यवस्थिते, सूत्र०१श्रु० चतुर्थीविधानात् / तथा- सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य, 13 अ० यथावदनुष्ठिते, सूत्र० 1 श्रु० 2 अ० 2 उ०। रहस्येकान्ते, भाषते वक्ति, पापमेव पापकम् / किमुक्तं भवति ? अग्रतः यथाऽवस्थितपिण्डिता-ऽर्थवचने, सूत्र०१ श्रु०१६अ। सद्भूतार्थे औ०। प्रियंवक्ति, पृष्ठतस्तुप्रतिसेवकोऽयमित्यादिकमनाचार-मेवाविष्करोति। अवितिण्ण-त्रि०(अवितीर्ण) तिती| पारमगते, सूत्र०१ श्रु०२ अ०१ तथा- प्रकीर्णमितस्ततो विक्षिप्तम्, असंबद्ध-मित्यर्थः / वदति जल्पती- उ त्येवशीलः प्रकीर्णवादी। वस्तु-तत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः। अविदिण्ण-त्रि०(अवितीर्ण) अदत्ते, बृ०३उ०। आ०म०। नि०चू० अथवा- यः पात्रमिदम-पात्रमिति चाऽपरीक्ष्यैव कथञ्चिदधिगतं अविदिय-त्रि०(अविदित) न विदितमविदितम् / वस्तुतोऽपरिज्ञाते, श्रुतरहस्यं वदतीत्ये-वंशीलः प्रकीर्णवादीति। प्रतिज्ञया चेदमित्थमेवेत्ये "संवेदनमात्रमविदितं त्वन्यत् / " संवेदनमात्रं वस्तुस्वरूपपराकान्ताभ्यु- पगमरूपया वदनशीलः प्रतिज्ञावादी। तथा-(दुहिल ति) मर्शशून्यमविदितं त्वन्यत्, कथञ्चिद्वस्तुग्राहित्वेऽपि न विदितं द्रोहण- शीलो द्रोग्धा, न मित्रमप्यनभिद्रुह्यारते / तथा-स्तब्धः वस्तु तदित्यविदितमुच्यते। षो०१२ विव०। तपस्व्यहमित्याद्य-हंकृतिमान् / तथा- लुब्धोऽन्नादिष्वभिकाङ्क्षावान् / अविहुय-त्रि०(अविद्रुत) उपद्रवरहिते अनुपप्लवे, षो०१२ विव०। तथा- अनिग्रहः प्राग्वत् / तथा- असंविभजनशीलोऽसंविभागी, नाहारादिक-मवाप्यातिगर्द्धनोऽन्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मा अविद्धत्थ-त्रि०(अविध्वस्त) अव्युत्क्रान्ते, अपरिणते, आचा० नमेव पोषयति। तथा-(अवियत्ते ति) अप्रीतिकरो, दृश्यमानः संभाष्य 2 श्रु०१ अ०८ उ०ा अप्रासुके, आचा०२ श्रु०१अ०७ उ०ा प्ररोहसमर्थे माणो वा सर्वस्याप्रीतिमेवोत्पादयति / एवंविधदोषान्वितोऽविनीत बीजादौ, दश०४ अ० इत्युच्यते इति निगमनम्। उत्त०११अ०1 ('विणय' शब्दे सर्वमधिकार अविधि-पुं०(अविधि) असमाचार्याम्, बृ०३ उ०। व्याख्यास्यामि) सूत्रार्थदातुर्वन्दनादिविनय- रहिते, बृ०४ उ०। अविधिपरिहारि(ण)-पुं०(अविधिपरिहारिन्) संयमार्थे आयुक्ते, अविनीता नाम ये बहुशोऽपि प्रतिनोद्यमानाः प्रमाद्यन्ति / बृ०१ उ०। "संजमट्ठाए त्ति वा आउत्ते त्ति वा अविधिपरिहारि त्ति वा एगट्ठा"। सूत्रार्थदातुर्वन्दनादिविनयरहिते, स्था० 1 ठा०४ उ०। (अस्यावाच- आ००१अ०॥ नीयत्वं वायणा' शब्दे वक्ष्यते) अविप्पओग-पुं०(अविप्रयोग) रक्षायाम, ''सुक्खाणं अविप्प-ओगेणं'। अविणीयप्प(ण)-पुं०(अविनीतात्मन्) विनयरहिते अनात्मज्ञे, प्रज्ञा०३ स्था०४ ठा०४ उ० पदादश अविप्पकट्ठ-त्रि०(अविप्रकृष्ट) न विप्रकृष्ट दूरम्। आसन्ने, ज्ञा० 1 अ०। अविण्णा-स्त्री०(अविज्ञा) अविज्ञानमविज्ञा। अनाभोगकृते, सूत्र० श्रु० अविप्पणास-पुं०(अविप्रणाश) शाश्वातत्वे, विशे०। १अ०१ उ०। अविबुद्ध-त्रि०(अविबुद्ध) भावसुप्ते, व्य०३उ०। अविण्णाय-त्रि०(अविज्ञात) अविदिते, आचा०१श्रु०१अ० 1 उ०। / अविभज-त्रि०(अविभाज्य) विभक्तुमशक्ये, स्था०३ ठा०२उ०ाज्यो०। अविण्णायकम्म(ण)-न०(अविज्ञातकर्मन) अविज्ञातमविदितं कर्म अविभत्त-त्रि०(अविभक्त)अकृतविभागे, बृ०। तत्र यावान् सागारिकादीनां क्रिया व्यापारो मनोवाक्कायलक्षणो यस्य / अज्ञातमन आदिव्यापारे, साधारणचोल्लक उपस्कृतस्तावानद्याप्यखण्डः पुञ्ज एव अधस्तनाआचा०१ श्रु०१ अ० 1 उ०। भागादिविवक्षा कृता सा अंशिका अविभक्ते-त्युच्यते। बृ०२ उ०। अविण्णायधम्म-त्रि०(अविज्ञातधर्मन्) पापादनिवृत्ते अज्ञातधर्मणि, अविभत्ति-स्त्री०(अविभक्ति) विभागाभावे, व्य०३ उ०॥ अविरतसम्यग्दृष्टौ च। भ०८ श०१० उ०। अविभव-पुं०(अविभव) अदारिद्रये, व्य०६ उ०। अविण्णोवइय-न०(अविज्ञोपचित) अविज्ञानमविज्ञा, तयोपचितम्।। | अविभाइम-त्रि०(अविभागिम) अविभागेन निवृत्तोऽविभागिमः / अनाभोगकृते कर्मणि, सूत्र०ा तन्न बध्यते शाक्यसमये / यथा- मातुः एकरूपे, भ०२० श० 5 उ०। विभागेन निवृत्तो विभागिमः, स्तनाद्याक्रमणेनपुत्रव्यापत्तावप्यनाभोगान्न कर्मो-पचीयते। सूत्र०१ श्रु० | तन्निषेधादविभागिमः। भागशून्ये, स्था०३ ठा०२ उ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy