________________ अविकारि (ण) 806 - अभिधानराजेन्द्रः - भाग 1 अविणीय अविकारि(ण)-पुं०(अविकारिन्) अनुद्भटवेषे, अकन्दर्पशीले च / / बृ०३उ०। अविकोवियपरमत्थ-त्रि०(अविकोपितपरमार्थ) अविज्ञापितसमयसद्भावे, पं०व०१द्वार। अविगइय-त्रि०(अविकृतिक) निर्विकृतिके घृतादिविकृतित्यागिनि, सूत्र०२ श्रु०२० अविगडिय-त्रि०(अविकटित) अनालोचिते, व्य० 1 उ०/ अविगप्प-पुं०(अविकल्प) निश्चये, आ०म०द्वि०ा निर्भेदे च / सम्म०१ काण्ड। अविगय-त्रि०(अविगत) अभ्रष्टे, पिं०। अविगल-त्रि०(अविकल) परिपूर्णे, षो०१ विव०। पञ्चा०। अखण्डे, पो० 5 विव०, अविगलकुल-त्रि०(अविकलकुल) ऋद्धिपरिपूर्णकुले, भ०८ श०३३ उ। अविगिट्ठ-त्रि०(अविकृष्ट) विकृष्टभिन्ने अविकृष्टतपःकर्मकारिणि, षष्ठान्ततपःकारिणि, पञ्चा०१२विव०। अविगियवयण-त्रि०(अविकृतवचन)अनत्यन्तनिर्वादितमुखे, ओघ०) अविगीय-पुं०(अविगीत) विशिष्टगीतार्थरहिते, व्य०३ उ०। निधर्मणि, व्य०१3०। अविगह-पुं०(अविग्रह) वक्त्ररहिते, औ०। अविग्गहगइसमावन्न-पुं०(अविग्रहगतिसमापन्न) उत्पत्तिक्षेत्रो-पपन्ने, भ०१४ श०५ उ०। अविग्रहगतिनिषेधाद् ऋजुगतिके अव- स्थिते, भ० 25 श०३ उ० अविग्घ-न०(अविघ्न)विघ्राभावे,कल्प०५क्षण औ०। निष्प्रत्यूहे, बृ०१ उ०। दर्श०। कारण एवादृष्टसामर्थ्यादपायाभावे, द्वा०२३ द्वा० अविघुट्ठ-न०(अविधुष्ट) विक्रोशनमिव यद्विस्वरं न भवति तद- विघुष्टम, अनु०। विक्रोशन इवादिस्वरे, रा०। स्था०। जी०। अविचित्त-त्रि०(अविचित्र) लोहिते, "अविचित्तो लोहिल्लमित्यर्थः / नि० चू०१६ उ०। अविचुइ-स्त्री०(अविच्युति) तदुपयोगादविच्यवनमविच्युतिः।धारणभिदे, नं०। आ०म० अविच्छिण्ण-त्रि०(अविच्छिन्न)विच्छेदाननुबद्धे, स्था० 4 ठा०१ उ०। अविजाणअ-त्रि०(अजानत्) लुप्तप्रज्ञे, अपगतावधिविवेके, जंसी गुहाए जलणेतिउट्टे, अविजाणओ डज्झइ लुत्तपण्णो। सूत्र०१ श्रु०५ अ०१ उ०1 प्रश्न अविजमाणभाव-पुं०(अविद्यमानभाव) नास्तिभावे, "असंप-जय त्ति वा णस्थिभावो त्ति वा अविजमाणभावो ति वा एगट्ठा" / आ० चू०१ | अ० अविजा-स्वी०(अविद्या) कर्मणि, अन्धं तमः प्रविशन्ति येऽविद्यामुपासते / विद्यया मृत्युती| विद्ययाऽमृतमश्नुते''||१|| नं०। अनवमनने, अग्रहणे, अतत्त्वग्रहणे च ।सम्म०२काण्ड।अविद्या वेदान्तिनां क्लेशः / द्वा० 16 द्वा०। योगशास्त्रप्रसिद्ध क्लेशभेदे, द्वा० 15 द्वा०। "नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु / अविद्या'' | अष्ट०१४ अष्ट। अविद्योपप्लवादविद्यमानमपि दृश्यते / यत उक्तम्कामस्वप्नभयोन्मादैरविद्योपप्लवात्तथा / पश्यत्यसन्तमप्यर्थ जनः केशेन्दुकादिवत् / / 1 // इति। विशे०॥ अविणय-पुं०(अविनय) कुशास्त्रे, उत्त०३४अ० विशिष्टो नयो विनयः प्रतिपत्तिविशेषः, तत्प्रतिषेधोऽविनयः / अप्रतिपत्तिविशेषे, स्था०। अविणए तिविहे पन्नत्ते / तं जहा-देसच्चाई, णिरालं-बणया, णाणपेम्मदोसे / / (अन्येषां सर्वेषां शब्दानां स्वस्वस्थाने व्याख्या) नवरमियमत्र भावनाआराध्यविषयमाराध्यसम्मतविषयंवा प्रेम, तथाऽऽराध्याऽसम्मतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात्। उक्तंच- "सरूषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः। दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम्" ||1 / / इति नाना-प्रकारौ च तावाराध्य तत्सम्मतेतरलक्षणविशेषानपेक्षत्वेनानियत-विषयावविनय इति।स्था०३ ठा०३उ०। अविणासि(ण)-त्रि०(अविनाशिन्) क्षणापेक्षयाऽपि अनिरन्वयनाश धर्मिणि, दश०४ अ०। पा० अविणिच्छय-पुं०(अविनिश्चय) प्रमाणाभावे, पं०व०४ द्वारा प्रतिका अविणीय-त्रि०(अविनीत) अविनयवति, उत्त०१०। विनय-विरहिते, उत्त०११अ० अविनीतलक्षणमाहअह चउदसठाणेहिं, वट्टमाणे उ संजए। अविणीए वुबई सो उ, निव्वाणं च न गच्छइ॥ अहेत्यादि सूत्राष्टकम् / अथेति प्राग्वच्चतुर्भिरधिका दश चतुर्दश, तेषु चतुर्दशसंख्येषु स्थानेषु, सूत्रे तु सुब्व्यत्ययेन सप्तम्यर्थे तृतीया / वर्तमानस्तिष्ठन्। तुः पूरणे / संयतस्तपस्वी अविनीत उच्यते। स तु इति अविनीतः। पुनः किम् ? इत्याह-निर्वाणंच मोक्षं, चशब्दादिहैव ज्ञानादींश्च न गच्छति न प्रायोति / उत्त० 11 अ०। कानि पुनश्चतुर्दश स्थानानि? इत्याहअभिक्खणं कोही हवइ, पबंधं च पकुव्वइ / मित्तिज्जमाणो वमई,सुयं लखूण मज्जइ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ। सुपियस्सावि मित्तस्स, रहे भासइ पावगं ||8|| पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे। असंविभागी अवियत्ते, अविणीए त्ति बुच्चई ||6|| अभीक्ष्णं पुनः पुनः यदा-क्षणं क्षणमभि अभिक्षणमनवरतं, क्रोधी क्रोधनो भवति- सनिमित्तमनिमित्तं वा कुप्यन्नेवास्ते, प्रबन्धं च प्राकृतत्वात् कोपस्यैवाविच्छेदात्मकं (पकुव्वइ ति) प्रकर्षेण कुरुते, कुपितः सन् सान्त्वनैरनेकैरपिनोपशाम्यति, विकथादिषु वा अविच्छेदेन प्रवर्तनंप्रबन्धः, तंच प्रकुरुते।तथा-(मित्तिज्जमाणो त्ति) मित्रीयमाणोऽपि मित्रंममायमस्त्विति दृश्यमानोऽपि, अपिशब्दस्य लुप्तनिर्दिष्टत्वात्, वमति त्यजति,