________________ अवायविजय 805 - अभिवानराजेन्द्रः - भाग 1 अविकार पर्यालोच्यन्ते वा यस्मिँस्तदपायविचयम्) प्राकृतत्वेन विजयमिति। | अविअ-अव्य०(अपिच) समुच्चये, जं०४ वक्षा अपाया वा विजीयन्ते अधिगमद्वारेण परिचितीक्रियन्ते यस्मिन्नित्य- अविअक्खंत-त्रि०(अवीक्षमाण)पृष्ठतो निरूपयति, ध० 3 अधि०। पायविजयम् / / स्था०४ ठा०२ उ०ा ग०। सम्म०। रागद्वेषकषाया अविइय-त्रि०(अद्वितीय) द्वितीयरहिते, द्वितीयभिन्ने च / भ० 3 श०२ श्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायानां ध्याने, ध० उ० 2 अधि० दुष्टमनोवाक्कायव्यापार-विशेषाणामपायः कथं नु मे न अविउट्टमाण-त्रि०(अवित्रुट्यमान) पीड्यमाने, सूत्र०२श्रु०२ अ० स्यादित्येवंभूते संकल्पप्रबन्धे, दोषपरिवर्जनस्य कुशलप्रवृत्तित्वात्। सम्म०१काण्ड / धर्मध्यानस्य प्रथमे भेदे, आव०४ अ० आ०चू०। अविउप्पगडा-स्त्री०(अव्युत्प्रकटा) न विशेषतः उत्प्राबल्यतश्च प्रकटा (विस्तरतोऽस्य स्वरूपं 'धम्मज्झाण' शब्दे वक्ष्यते) अव्युत्प्रकटा। विशेषतोऽप्रकटायाम्, भ०७श०१०उ०। अवायसत्तिमालिण्ण-न०(अपायशक्तिमालिन्य)नरकाऽऽद्यपाय- अविद्वत्प्रकृता-स्त्री० अविद्वद्भिरजानद्भिः प्रकृता प्रस्तुता वा शक्तिमलिनत्वे, द्वा०२२द्वा० अविद्वत्प्रकृता / भ०१८श०७ उ० अविज्ञप्रकृतायाम, भ०१ श०१ अवायहे उत्तदेसणा-स्त्री०(अपायहेतुत्वदेशना) असदाचारा उ० "अम्ह इमा कहा अविउप्पकडा" / भ० 18 श० 7 उ०। ऽनर्थमूलतादेशनायाम, ध०) अपायहेतुत्वदेशनेति / अपायाना "अविउप्पकडे ति" अपिशब्दः सम्भावनार्थः / उत्प्राबल्येन प्रस्तुता मनानाम् इहलोकपरलोकगोचराणां हेतुत्वं प्रस्तावाद सदाचारस्य यो प्रकटा वोत्प्रकृतोत्प्रकटावा, अथवा अविद्वद्भिरजानद्भिः प्रकृता प्रस्तुता हेतुभावस्यस्य देशना विधेया। यथा- "यत् न प्रयान्ति पुरुषाः, स्वर्ग वा अविद्वत्प्रकृता। भ०१८ श०७ उ०॥ यच्च प्रयान्ति विनिपातम्। तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं | अविउसरणया-स्त्री०(अव्युत्सर्जनता) अत्यागे, भ०१ मे' // 1 // प्रमादश्चा-ऽसदाचार इति / ध०१ अधिका अविउस्सग्ग-पुं०(अव्युत्सर्ग) अमुत्कलने, व्य०१उ०। अवायाण-न०(अपादान) अपादीयते वियुज्यते यस्मात्, तद् | अविओग-पुं०(अवियोग) पुत्रमित्राद्यविरहे, तं०। वियुज्यमानावधिभूतम् अपादानम् / अनु०। दोऽवखण्डने / दानं अविओसिय-त्रि०(अव्यवसित) अनुपशान्ते, बृ०४ उ०। अनुपशान्ते खण्डनम् / अपसृत्य आ मर्यादया दानं खण्डनं वियोजनं यस्मात् द्वन्द्वे, "अविओसिए घासति पावकम्मी'। सूत्र०१श्रु०१३ अ०) तदपादानम् / विशे। आचूना अपादीयते अपायतो विश्लेषतः आ अविओसियपाहुड-त्रि०(अव्यवसितप्राभूत)अव्यवसितमनु-पशान्त मर्यादया दीयते, दोऽवखण्डने इति वचनात् ,खण्ड्यते भिद्यते, आदीयते प्राभृतमिव प्राभृतं (नरकपालकौशलिक) तीव्रक्रोधलक्षणं यस्यासाववा गृह्यते यस्मात् तदपादानम्। अवधिमात्रे, तत्र पञ्चमी भवति / यथा व्यवसितप्राभृतः / बृ०४ उ०। अनुपशान्तकोपे, स्था० 4 ठा०३उ०। अपनय गृहाधान्यम्, इतो वा कुशूलाद् गृहाणेति। स्था०८ठा०। "अप्पे वि पारमाणि, अवराहे वयइ खामियंतं च / बहुसो उदीरयंतो, अवायाणुप्पे (वे)हा-स्त्री०(अपायानुप्रेक्षा) अपायानां प्राणाऽतिपा-- अविओसियपाहुडो स खडु' // 1 // पारमाणिं परमक्रोधसमुद्धातं ताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षाऽनुचिन्तनमपाया- अनुप्रेक्षा / व्रजतीति भावः / स्था०३ठा०४उ०। ('वायणा' शब्देऽस्याऽवाचग०१अधि० भ०। शुक्लध्यानाऽनुप्रेक्षाभेदे, यथा-"कोहो य माणो य नीयत्वम्) अणिग्गहीया, माया यलोभो य पवड्डमाणा। चत्तारिएते कसिणा कसाया, अविंदमाण-त्रि०(अविन्दमान)अलभमाने, विपा०१ श्रु०२ अ०। सिंचिंति मूलाइँ पुणब्भवस्स" ||1|| इह गाथा-"आसवदारावाए, तह संसारोऽसुहाणुभावं च / भवसंताणमनंतं, वत्थूणं विपरिणामंच" ||1|| अविकंप-त्रि०(अविकम्प)मनःशरीराभ्यामचले,पञ्चा० 18 विव० / इति। स्था० 4 ठा०१उन निःस्पन्दे, पञ्चा०१२ विव०। अवारिय-त्रि०(अवारित) अनिवारिते, अकृत्यं कुर्वति, तत्प्र अविकंपमाण-त्रि०(अविकम्पमान) क्रोधकार्यस्य कम्पनस्या-ऽकर्तरि, वर्तकेनाऽनिषिद्धे, निरङ्कुशे, "अजा अवारियाओ, इत्थीरनं न त "विगिंच कोहं अविकंपमाणे" क्रूराध्यवसायः क्रोधस्तं त्यज, तस्य च गच्छं' / ग०२अधि। कार्य कम्पनं तत्प्रतिषेधंदर्शयत्यविकम्पनः आचा०१श्रु०४अ०३उ०। * अवतार्य-अव्य०। अध उत्तार्येत्यर्थे, दश०५अ०२०। अविकत्थण-पुं०(अविकत्थन) नातिबहुभाषिणि, स्वल्पेऽपि केनचिदपअवावकहा-स्त्री०(अवापकथा) शाकघृतादीन्येतावन्ति, तस्यां राद्धे पुनः पुनस्तदुत्कीर्तनेन रहिते गुणवत्सूरौ, प्रव० 64 द्वार / ग०। रसवत्यामुपयुज्यन्त इत्येवंरूपायां कथायाम्, स्था०४ ठा०२उ०। हितमितभाषिणि, आचा०१श्रु०१अ०१उ० अवि-अव्य०(अपि) सम्भावने, उत्त०३अ० स्था० आचा०ा सूत्र०ा व्य०। अविकरण-न०(अविकरण) पूर्वगृहीतवस्तूनां यथास्थानम् प्रक्षेपे, नि०चू०। दशा आ०म०वि०ा पदार्थसंभावने, नि०चू०४ उ०। "संथारय आयाए, अविकरणं कडुय संपव्वइत्ताए" / अविकरणं कृत्वा, समुच्चये,भ०१श०३ उ०ा अष्टादर्श अव-धारणायाम्, नि०चू०१उ०। अविकरणं नाम यत्साधुनां करणं कृतं तृणानां प्रस्तरणं, कम्बिकानां आचा०। वाक्योपन्यासे, आचा० १श्रु० ६अ० 1301 प्रेरणायाम, बन्धनं, फलकस्य स्थापनं तदपनीय संप्रव्रजितुं विहर्तुम् / बृ०३ उ०। निर्णयभवनहेतौ चाखल्वर्थे, व्य०१उ०। अविकार-त्रि०(अविकार) गीतादिविकाररहिते, बृ०१उ०।