________________ अवाय 804- अभिधानराजेन्द्रः - भाग 1 अवायविजय शिक्षकाशिक्षकयोः, अभिनवप्रव्रजितचिरप्रव्रजितयोः, अभि नवप्र- अर्थानामिति वर्तते, अवायं ब्रुक्त इति संसर्गः / एतदुक्तं भवति-शाय व्रजितगृहस्थयोर्वा, संवेगस्थैर्यार्थ द्वयोरपिद्रव्याद्याः, एवमुक्तेन प्रकारेण, एवाऽयं, शाङ्ग एवायमित्याद्यवधारणात्मकः प्रत्ययो-ऽवाय इति / वक्ष्यमाणेन वा दर्श्यन्ते अपाया इति। तत्र संवेगो मोक्षसुखा-भिलाषः, व्यवसायमेवावायं ब्रुवत इति। आ०म०प्र० स्थैर्य पुनरभ्युपगतापरित्यागः। ततश्च कथं नु नाम दुःखनिबन्धनद्रव्या भेदास्तस्यधवगमात्तयोः संवेगस्थैर्ये स्याता, द्रव्यादिषु वा प्रतिबन्ध इति गाथार्थः। से किं तं अवाए ? अवाए छविहे पण्णत्ते / तं जहातथा चाऽऽह सोइंदियअवाए, चक्खिदियअवाए, घाणिंदियअवाए, जिडिंभदवियं कारणगहियं, विगिंचिअव्वमसिवाइखेत्तं च / दियअवाए, फासिंदियअवाए, नोइंदियअवाए / तस्स णं इमे बारसहि एस कालो, कोहाइ विवेगभावम्मि||५|| एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिजा भवंति / तं इहोत्सर्गतो मुमुक्षणा द्रव्यमेव-अधिकं वस्त्रपात्रादि, अन्यद्वा कनकादि, जहा-आउट्टणया पच्चाउट्टणया अवाए बुद्धी विण्णाणे / से तं न ग्राह्यम् / शिक्षकाहिसंदष्टादिकारणगृहीतमपि तत्परि-समाप्ती अवाए। परित्याज्यम्। अतएवाह- द्रव्यं कारणगृहीतं विकिञ्चितव्यं परित्याज्यम्, "से कि तमित्यादि' / अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः अनेकैहिकामुष्मिकापायहेतुत्वात् / दुरन्ताग्रहाद्य-पायहेतुत्वात् , श्रोत्रेन्द्रियनिमित्तमविग्रहमधिकृत्य यः प्रवृत्तोऽवायः स श्रोत्रेन्द्रियादुरन्ताग्रहाद्यपायहेतुताच मध्यस्थैः स्वधिया भाव-नीयेति / एवमशि- वाय इत्यर्थः / एवं शेषा अपि भावनीयाः / 'तस्स णमित्यादि वादिक्षेत्रंच, परित्याज्यमिति वर्तते। अशिवादि-प्रधानं क्षेत्रमशिवादि- प्राग्वत् / अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां क्षेत्रम्। आदिशब्दात्तुऊनोदरताराजद्विष्टादि-परिग्रहः। परित्याज्यं चेदम्, पुनर्नानार्थानि। तत्र आवर्तते- ईहातो निवृत्त्याऽपायभावप्रतिअनेकैहिका-मुष्मिकापायसंभवादिति। तथा-द्वादशभिर्वषैरेष्यत्कालः, पत्त्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनः, तद्भाव आवर्तनता परि-त्याज्य इति वर्तते / तत एवापायसंभवादिति भावना / एतदुक्तं 1, तथा- आवर्तनं प्रति ये गता अर्थविशेषेषूत्तरोत्तरेषु विवक्षिताभवति- अशिवादिदुष्ट एष्यत्कालो द्वादशभिर्वरनागत एवोज्झितव्य ऽपायप्रत्यासन्नतरा बोध-विशेषास्ते प्रत्यावर्त्तनाः, तद्भावः प्रत्यावर्तनता इति / उक्तंच-"संक्च्छरबारसएण होहि असिवंतितेतओ णिति। सुत्तत्थं 2, तथा- अपायो निश्चयः सर्वथा ईहाऽभावाद्वि निवृत्तस्यावधारणाऽवकुव्वंता, अतिसयमादीहि नाऊणं' ||1|| इत्यादि / तथा- धारितमर्थमवगच्छतो बोधविशेषः सोऽवाय इत्यर्थः 3, ततस्तमेवाऽवक्रोधादिविवेकाभाव इति / क्रोधादयोऽप्रशस्ता भावाः, तेषां विवेकः धारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमवबुध्यनरकपातनाद्यपायहेतुत्वात्परित्यागः। भाव इति भावापाये कार्य इत्ययं मानस्य या बोधपरिणतिः सा बुद्धिः 4, तथा- विशिष्टं ज्ञानं विज्ञानं गाथार्थः / एवं तावद्वस्तुतश्चरणकरणा-ऽनुयोगमधिकृत्यापायः प्रदर्शितः / क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतर धारणाहेतुर्बो - दश०१अ०। (द्रव्यानुयोग-संबन्ध्यपायस्तु 'आता' शब्दे द्वितीयभागे घिविशेषः। "से तं अवाए'' इति निगमनम्।नं० 188 पृष्ठे समुक्तः) अवायडा-स्त्री०(अव्याकृता) गम्भीरशब्दार्थायाम्, अविभा वितार्थत्वात् अवग्रहीतस्य ईहितस्य चार्थस्य निर्णयरूपे अध्यवसाये-शास एवाऽयं अव्यक्ताक्षरयुक्तायां वा भाषायाम्, ध०२ अधि०। शार्ङ्ग एवायमित्यादिरूपे अवधारणात्मके मतिभेदरूपे प्रत्यये, अवायणिज्ज-पुं०(अवाचनीय) वाचनाया अयोग्ये, स्था०१ ठा० आ०म०प्र०। प्रक्रान्तार्थविशेषनिश्चये, स्था०४ ठा०४उ०। व्य०। रा०) 4 उ०। चत्तारि अवायणिज्जा पण्णत्ता। तंजहा- अविणीए, विगइपडिबद्धे, दशा० भ०। ईहितस्यैव वस्तुनः स्थाणु-रेवायमित्यादिनिश्चयात्मके अविउसवियपाहुडे, माई।स्था०४ ठा०३ उ०) बोधविशेषे, प्रव०२१६द्वार। नं०। सम्मका विशे०। अवायदंसि(ण)-पुं०(अपायदर्शिन) अपायान्दुर्भिक्षदुर्बल-त्यादिकान् ईहितविशेषनिर्णयोऽवायः॥ll ऐहिकाननर्थान् पश्यति। अथवा-दुर्लभबोधिकत्यादिकान्सातिचाराणां ईहितस्य ईहया विषयीकृतस्य विशेषस्य कर्णाटलाटादेर्निर्णयो तान् दर्शयतीत्येवंशीलोऽपायदर्शी / ध०२अधि०। अपायाननन् याथात्म्येनावधारणमवाय इति / रत्ना०२ परि०। चित्तभङ्गाऽनिर्वाहादीन दुर्भिक्ष-दौर्बल्यादिकृतान् पश्यतीत्येवंशीलः / अथ मतिज्ञानतृतीयभेदस्यापायस्यस्वरूपमाह सम्यगालोचनायां च दुर्लभबोधिकत्वादीनपायान् शिष्यस्य दर्शयतीति महुराइगुणत्तणओ, संखस्सेवेति जंन संगस्स। अपायदर्शीति। स्था०८ठा०। इहलोकापायदर्शनशीले आलोचनार्हभेदे, विण्णाणं सोऽवाओ, अणुगमवइरेगभावाओ॥२८०|| व्य० 1 उ०ायः सम्यगालोचयति कुञ्चितं वा आलोच्यति दत्तं वा प्रायश्चित्तं मधुरस्निग्धादिगुणत्वात् शङ्खस्यैवायं शब्दो न शृङ्गस्येत्यादि यद् सम्यग् न करोति, तस्य यदि त्वसम्यगालोचयिष्यसि प्रतिकुञ्चितं वा विशेषविज्ञानं सोऽवायो निश्चयज्ञानरूपः।कुतः? इत्याह पुरोवर्त्यधर्मा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् णामनुगमभावात्-अस्तित्वनिश्चयसद्गावात्। तत्राऽ विद्यमानार्थधर्माणां मासिकादिको दण्डो भविष्यतीत्येवमिहलोका- पायान, तथा संसारे तु व्यतिरेकाभावान्नास्तित्वनिश्चयसत्त्वात् / अयं च व्यवहारावग्रहा जन्ममरणादिकं त्वया प्रभूतमनुभवितव्यं, दुर्लभबोधिता च तवैव नन्तरभावी अवाय उक्तः / निश्चयादव-ग्रहानन्तरभावी तु स्वयमपि भविष्यतीत्येवं परलोकापायांश्च दर्शयति, सोऽपायदर्शीति भावः / द्रष्टव्यः / तद्यथा- श्रोतुह्यत्वादि-गुणतःशब्द एवाऽयं, नरूपादिरिति व्य०१उ०। "दुभिक्खदुब्बलाई, इहलोए जाणए अवायाओ / दसेइ य ईहापायविषयाश्च विप्रतिपत्तयः प्रागति निराकृता इति नेहोक्ताः / इति परलोए, दुल्लहबोहित्त संसारे' ||1|| स्था०८ ठा०। दर्श०। पञ्चा०। गाथार्थः // 280|| विशे०। ववसायम्मि अवाओ।नंगा विशिष्टोऽवसायो अवायविजय-न०[अपायविच (ज) य]अपाया रागादिजनिताः व्यवसायः निर्णयो निश्चयोऽवगम इत्यनान्तरम् / तं व्यवसायम्, | प्राणिनामै हिकामुष्मिका अनर्थाः / (विचीयन्ते निर्णीयन्ते