________________ अवाय ८०३.अभिधानराजेन्द्रः - भाग 1 अवाय परोप्परं पहरंतो।सा थेरी ताए चेडीए तारिसे मम्मप्पएसं आहया, जेण तक्खणमेव जीवियाओ ववरोविया / तेहिं तु दारएहिं सो कलहवइयरो णाओ। स णउलओ दिट्ठो / थेरी गाढप्पहारा पाणविमुक्का णिस्सद्धं धरिणिअले पडिया दिहा। चिंतियं च णेहिं- इमो सो अवायबहुलो अत्थो अणत्थो त्ति / एवं दव्वं अवायहेउ त्ति / लौकिका अन्याहुः"अर्थानामर्जने दुःख-मर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखवर्द्धनम्।।१।। अपायबहुलं पापं, ये परित्यज्य संसृताः। तपोवनं महासत्वास्ते धन्यास्ते मनस्विनः" || इत्यादि। एवावत्प्रकृतोपयोगि / "तओ तेसिं तमवायं पिच्छिऊण णिव्वेओ | जाओ / तओ तं दारियं कस्सइदाऊण निविनकामभोआपव्वइय ति" गाथार्थः। इदानी क्षेत्राद्यपायप्रतिपादनायाऽऽ हखेत्तम्मि अवक्कमणं, दसारवग्गस्स होइ अवरेणं / दीवायणो अकाले, भावे मंडुक्कियाखवओ // 56|| तत्र क्षेत्र इति द्वारपरामर्शः / ततश्च क्षेत्रादपायः, क्षेत्रमेव वा, तत्कारणत्वादिति / तत्रोदाहरणम्-अपक्रमणमपसर्पणं दशारवर्गस्य दशारसमुदायस्य भवति / अपरेणाऽपरत इत्यर्थः / भावार्थः। कथानकादवसेयः। तच्च वक्ष्यामः / द्वैपायनश्च, काले द्वैपायन ऋषिः। काल इत्यत्रापि कालादपायः, काल एव वा, तत्कारण- त्वादिति। अत्राऽपि भावार्थः कथानकगम्य एवातच वक्ष्यामः। भावे मण्डुक्तिकाक्षपक इति / अत्रापि भावादपायो भावापायः, स एव वा, तत्कारणत्वादिति। अत्रापि च भावार्थः कथा-नकादवसेयः। तच वक्ष्याम इति गाथार्थः / भावार्थ उच्यते- "खित्तापाओदाहरणं-दसारा हरिवंसरायाणी / एत्थ महई कहा- जहा हरिवंसे उवओगियं चेव भणइ-कंसम्मि विणिवाइए सावायं खेत्तमेयं ति काऊण जरासंधरायभएण दसारवग्गो महुराओ अवक्कमिऊण बारवई गओ ति" / प्रकृतयोजना पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन ? "कालावाए उदाहरणं पुणकण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा वागरियं-बारसहिं संवच्छरेहि दीवायणाओ बारवईनयरीविणासो / उज्जोत-रायणगरीए परंपरएण सुणिऊण दीवायणपरिव्वायओ मा गगरि विणासेहामि त्ति कालावधिमण्णओ गमेमि ति उत्तरावहं गओ / सम्मं कालमाणमयाणिऊण य बारसमे चेव संवच्छरे आगओ। कुमारेहिं खलीकओ | कयणियाणो कोवो उववण्णो / तओ य णगरीए अवाओ जाओ त्ति, णऽण्णहा जिणभासियंति"। "भावावाए उदाहरणं खमओ-एगो खमओ चेल्लएण समं भिक्खायरियं गओ। तेण तत्थ मंडुक्कलिया मारिता / चेल्लएण भणियं-मंडुक्कलिया तए मारिया। खमगो भणति-रेदुट्ठ! सेह विर मइया चेव एसा / ते गआ। पच्छा रत्तिं आवस्सए आलोइत्ताण खमगेण सा मंडुक्कलिया नालोइया। ताहे चेल्लएण भणियं-खमगा!तं मंडुक्कलियं आलोएहि। खमओ रुहो तस्स चेल्लयस्स खेलमल्लयं घेत्तूणं उहाइओ अंसियालए खंभे आवडिओ वेगेण / इतो मओ य जोइसिएसु उववन्नो। तओ चइत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो जाओ / तत्थ एगेण परिहिंडतेण नगरे रायपुत्तो सप्पेण खइओ। आहितुंडएण विजाओ सव्वे सप्पा आवाहिया मंडले पवेसिआ भणिया- अण्णे सव्वे गच्छंतु, जेण पुण | रायपुत्तो खइओ सो अत्थउ। सव्वे गता / एगो ठिओ। सो भणिओअहवा विसं आवियह, अहवा एत्थ अग्गिम्मिणिवडाहि। सोअअगंधणो। सप्पाणं किल दो जाईओ-गंधणा, अगंधणाय। ते अगंधणा माणिणो। ताहे सो अग्गिम्मि पविट्ठो, ण य तेण तं वंतयं पञ्चा-विइयं / रायपुत्तो वि मओ। पच्छा रण्णा रुटेण घोसावियं- रख्ने जो मम सप्पसीसं आणेह तस्साह दीणारं देमि। पच्छा लोओ दीणारलोभेण सप्पे मारेउं आदत्तो। तं च कुलं,जत्थ सोखमओ उप्पन्नो, तंजाइसरं रत्तिं हिंडइ, दिवसओ न हिंडइ, माजीवे दहेहामि त्ति काउं। अण्णया आहिंडिगेहिं सप्पे मगंतेहिं रत्तिंचरेण परि-मलेण तस्स खमगसप्पस्स बिलं दिलु ति! दारे से ठिओ ओसहिओ आवाहेइ। सो चिंतेइ-दिट्ठो मे कोवस्स विवाओ। तो जइ अहं अभिमुहो णिग्गच्छामि तो दहिहामि.ताहे पुच्छेण आढत्तो, णिप्फिडिउं जत्तियं णिप्फेडेइ तावइयमेव आहिंडिओ छिंदेति, जाव सीसं छिण्णं / मओ य सो सप्पो देवयापरिग्गहिओ। देवयाए रण्णो सुमिणए दरिसणं दिण्णं / जहा- मा सप्पे मारेह, पुत्तो ते नागकुलाओ उव्वट्टिऊण भविस्सइ, तस्स दारयस्स नागदत्तनामं करेजाहि / सो य खमगसप्पो मरित्ता तेण पाणपरिचाएण तस्सेव रण्णो पुत्तो जाओ, जाए दारए णाम कयं णागदत्तो / खुद्दलओ चेव सो पव्वइओ / सो अ किर तेण तिरियाणुभावेण अतीव छुहालुओ दोसीणवेलाए चेव आढवेइ भुंजिउं जाव सूरत्थमणवेलं उवसंतो धम्मसद्धिओ य / तम्मि अ गच्छे चत्तारि खमगा, तंजहा-चाउम्मासिओतेमासिओदोमासिओ एगमासिओ त्ति / रत्तिं च देवया वंदिउं आगया। चाउम्मासिओ पढमहिओ। तस्स पुरओ तेमासिओ। तस्सपुरओदोमासिओ। तस्स पुरओ एगमासिओ।ताण य पुरओ खुद्दओ। सव्वे खमगे अतिक्कसित्ता ताए देवयाए खुद्दओ वंदिओ, पच्छा ते खमगा। रुद्वा निग्गच्छंती यगहिया चाउम्मासिअखमएण पोत्ते, भणिया य अणेण-कडपूयणि ! अम्हे तवस्सिणोण वंदसि, एयं कूरभायणं वंदसि त्ति / सा देवया भणइ-अहं भावखमयं वंदामि, ण पूयासक्कारपरे माणिणो अवंदामि। पच्छा ते चेल्लयं तेण अमरिसंवहंति। देवया चिंतेइमा एते चेल्लयं खरिटेहि ति, तो सण्णिहिया चेव अत्थामि, ताऽहं पडिबोहेहामि। बितियदिवसे अचेल्लओसंदिसावेऊण गओ दोसीणस्स, पडिआगओ आलोइत्ता चाउम्मासियखमगं णिमंतेइ / तेण पडिग्गहंसि खेलं णिच्छूट / चेल्लओ भणइ-मिच्छा मे दुक्कड, जं तुब्भे मए खेलमल्लओ ण पणामिओ, तं तेण उप्पराओ चेव फेडित्ता खेलमल्लए छूढं / एवं जाव तिमासिएणं जाव एगमासिएणं वि छूट / तं तेण तहा चेव फेडियं अडुयाणित्तालंबणे गिण्हामि त्ति काउं खमएण चेल्लओ बाहं गहिओ। तं तेण तस्स चेल्लगस्स अदीणमणसस्स विसुद्धपरिणामस्स लेस्साहिं विसुज्झमाणीहिंतदाऽऽवरणिज्जाणं कम्माणं खएण केवलनाणं समुप्पन्नं / ताहे सा देवता भणति- किह तुब्भे वंदियव्वा ? जेणेवं कोहाभिभूया अत्थह / ताहे ते खमगा-संवेगमावण्णा मिच्छा मे दुक्कड ति, अहो ! बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ। एवं तेसि पि सुहज्झवसाणेणं केवलनाणं समुप्पन्नं / एवं पसंगओ कहियं कहाणयं / उवणओ पुण- कोहादिगाओ अप्पसत्थभावाओ दुग्गईए अवाओ ति"। परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाहसिक्खगअसिक्खगाणं,संवेगथिरट्ठयाएँ दोण्हं पि। दव्वाईया एवं, दंसिज्जते अवायाओ // 57||