Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 993
________________ अविरह ८०१-अभिधानराजेन्द्रः-भाग 1 अविलुत्त 5 संव० द्वार / अप्रत्याख्याने, स्था०१० ठा०। "जइवि अन जाइ एस असंजय सम्मो, निंदतो पावकम्मकरणं च। अहिगयजीवाजीवो, सव्वत्थ कोइ देहेण माणवो एत्थ। अविरइअव्वयबंधो, तहा वि निचो भवे अवलियदिट्ठी वलियमोहो॥२॥ कर्म०२कर्मा पं०सं० तस्स" ||1|| ध०२ अधिका अविरल-त्रि०(अविरल) घने, औ०। 'अविरलसमसहियचंदमंडलसमअविरइ(य)वाय-पुं०पअविरति (क) वादबअविरतिरब्रह्म, तद्वादो प्पभेहिं" / अविरलानि घनशलाकावत्त्वेन समानि तुल्य-शलाकातया वार्ता / मैथुनचर्चायाम्, स्था०६ठान सहितानि संहितानि अनिम्नाऽनुन्नतशलाकायोगात् चन्द्रमण्डलसमअविरइया-स्त्री०(अविरतिका) न विद्यते / विरतिर्यस्याः सा प्रभाणि च शशिधरबिम्बवत् प्रभान्ति वृत्ततया शोभन्ते यानि तानि तथा अविरतिका / स्त्रियाम, स्था०६ ठा०। बृ०। तैः (छत्रैः)। प्रश्न०४आश्रद्वार। अविरत्त-त्रि०(अविरक्त) अनुरक्ते, औ०। अविरलदंत-त्रि०(अविरलदन्त) अविरला दन्ता यस्याघनरदने, औला अविरय-त्रि०(अविरत) अविरमति स्म सावद्ययोगेभ्योऽनिवर्तते / यस्य हि यथा अनेकदन्ता अपि सन्त एकाकारदन्तपक्तय इव लक्ष्यन्ते। स्मेति / पं०सं०१द्वार / सावद्यादविरते, स्था०२ ठा०१उ०) उत्त० | तंग चं०प्र०। पापस्थानेभ्योऽनिवृत्ते, दश०१०अ० प्रश्न। धol अविरलपत्त-त्रि०(अविरलपत्र) घनपत्रे, "अविरलपत्ता अछिप्राणातिपातादिविरतिरहिते विशेषेण तपस्यरते, भ०१श०१उ०। गृहस्थे, पत्ता'। अत्र हेतौ प्रथमा / ततोऽयमर्थः-यतोऽविरलपत्रा सूत्र०१श्रु०१अ०१उ०ा मिथ्यादृष्टौ च। आव०४अ०॥ अतोऽच्छिद्रपत्राः। जी०३प्रतिकारा०] अविरयवाइ(ण)-पुं०(अविरतवादिन्) वदनशीलो वादी, अविरतस्य अविरह-पुं०(अविरह) विरहाभावे, व्य०१उ०) सातत्येनावस्थाने, वाद्यविरतवादी। परिग्रहवति, आचा०१श्रु०४अ०१उ०। आचा०१श्रु०१अ०६उ०। अविरयसम्मत्त-पुं०(अविरतसम्यक्त्व)अविरतसम्यग्दृष्टी, अविरहिय-त्रि०(अविरहित) सन्तते, पञ्चा०१०विव०। कर्म०५कर्म। अविराहिऊण-अव्य०(अविराध्य)अखण्डमनुपाल्येत्येर्थे, पा०1 सम्यअविरयसम्मद्दिट्ठि-पुं०(अविरतसम्यग्दृष्टि)विरतिर्विरतम्, क्लीबेक्त- पालयित्वेत्यर्थे, ध०३अधि०| प्रत्ययः / तत्पुनः सावद्ययोगे प्रत्याख्यानं, तन्न जानातीति अविराहिय-त्रि०(अविराधित न विराधितोऽविराधितः। देशभग्ने, ल०। नाभ्युपगच्छति, नतत्पालनाय च यततइति त्रयाणां पदानामष्टौ भङ्गाः। अपरा॰, प्रश्न०३आश्र०द्वार। स्थापना अविराहियसंजम-पुं०(अविराधितसंयम) प्रव्रज्याकालादारभ्याऽभग्न5 - 5 - ऽ तत्र प्रथमेषु चतुर्षु भङ्गेषु मिथ्यादृष्टिः, अज्ञानि चारित्रपरिणामे संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा 5-5-1त्वात्। शेषेषु सम्यग्दृष्टिः, ज्ञानित्यात्। सप्तसु स्वल्पमायाऽऽदिदोषसम्भवेऽप्यनाचरितचरणो-पघाते, भ०१श०२३०) 5-- 5 भङ्गेषु नास्य विरतमस्तीत्यविरतः। "अभ्रादि अविराहियसामण्ण-त्रि०(अविराधितश्रामण्य) आराधितचरणे, भ० 5 - 1 - [भ्यः''७।२।४६॥ इति अप्रत्ययः। चरम 15 श०१ उ०।अखण्डितसकलसुयतिसमाचारे,दर्श०। (अस्योपपातः 1-5-5 भङ्गेषु विरतिरस्तीति / यद्वा-विरमति स्म सावद्य 'उववाय' शब्दे द्वितीयभागे६८१ पृष्ठे द्रष्टव्यः) 1-5- योगेभ्यो निवर्तते स्मेति विरतः। “गत्यर्थाकर्म अविरिक-त्रि०(अविरिक्त) अविभक्तीकृते, व्य०६उ० | - 1 - 5 कपिबभुजेः " / 5 / 1 / 11 / इति कर्तरिक्तप्रत्यये अविरिक्थ-त्रि०। अविभक्तरिक्थे, व्य०२ उ०। 1-1-1 विरतः। न विरतोऽविरतः, सचासौ सम्यग्दृष्टिश्चाविरतसम्यग्दृष्टिः। / अदिरिय-त्रि०(अवीर्य) वीर्यरहिते, विपा०१श्रु०३०॥ इदमुक्तं भवतियः पूर्ववर्णितोप-शमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जो- | अविरुद्ध-त्रि०(अविरुद्ध) सङ्गते, पञ्चा० 6 विव०। युक्ते, पञ्चा० दयवर्ती क्षायोपशमिकसम्यग्दृष्टिा क्षीणदर्शनसप्तको वा क्षायिक १७विव०। पूर्वपुरुषमर्यादाऽनतिक्रमेणाऽविरोधभाजि,व्य०१उ० / सम्यग्दृष्टिा परममुनिप्रणीतां सावद्ययोगविरतिं सिद्धिसौधा- वैनयिके, उक्तंच-अविरुद्धो विणयकारी, देवीईण पराएँ भत्तीए / जह ध्यारोहणनिश्रेणिकल्पां जानन्नप्रत्याख्यानकषायोदयविधिनतत्वा- वेसियायणसुओ, एवं अन्ने वि नायव्वा ||1|| ज्ञा० 140 औ०। न्नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टि- धर्माद्यप्रतिपन्थिनि, "अविरुद्धकुलाचारपालने मितभा- पिता'' | रुच्यते ॥कर्म०२कर्म० / देशविरते श्रावके,स०१४समा आव०। प्रव०। (अविरुद्धस्येति) धर्माद्यप्रतिपन्थिनः कुलाचारस्य पालन-मनुवर्तनम्। पं०सं०। दर्श०। द्वा०१२द्वा०ा विरुद्धराज्यविरहिते ग्रामादौ, बृ०१उ०। अविरयसम्मबिटिगुणट्ठाण-न०(अविरतसम्यग्दृष्टिगुणस्थान) अविरुद्धवेणइय-पुं०(अविरुद्धवैनयिक)क्षितीशमातापितृअविरतसम्यग्दृष्टः गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् / चतुर्थे गुरूणामविरोधेन विनयकारिणि, अनु०॥ गुणस्थाने, कर्म० अविलंबिय-त्रि०(अविलम्बित)नातिमन्थरे,भ०१श०७उ०। कल्पना उक्तंचबंध अविरइहेळं, जाणतो रागदोसदुक्खं च। अविला-स्त्री०(अवी) ऊरण्यान, पिं०। विरइसुहं इच्छंतो, विरइं काउंच असमत्थो॥१।। अविलुत्त-त्रि०(अविलुप्त) संसृतराज्ये, व्य०७ उ०।

Loading...

Page Navigation
1 ... 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078