________________ अविरह ८०१-अभिधानराजेन्द्रः-भाग 1 अविलुत्त 5 संव० द्वार / अप्रत्याख्याने, स्था०१० ठा०। "जइवि अन जाइ एस असंजय सम्मो, निंदतो पावकम्मकरणं च। अहिगयजीवाजीवो, सव्वत्थ कोइ देहेण माणवो एत्थ। अविरइअव्वयबंधो, तहा वि निचो भवे अवलियदिट्ठी वलियमोहो॥२॥ कर्म०२कर्मा पं०सं० तस्स" ||1|| ध०२ अधिका अविरल-त्रि०(अविरल) घने, औ०। 'अविरलसमसहियचंदमंडलसमअविरइ(य)वाय-पुं०पअविरति (क) वादबअविरतिरब्रह्म, तद्वादो प्पभेहिं" / अविरलानि घनशलाकावत्त्वेन समानि तुल्य-शलाकातया वार्ता / मैथुनचर्चायाम्, स्था०६ठान सहितानि संहितानि अनिम्नाऽनुन्नतशलाकायोगात् चन्द्रमण्डलसमअविरइया-स्त्री०(अविरतिका) न विद्यते / विरतिर्यस्याः सा प्रभाणि च शशिधरबिम्बवत् प्रभान्ति वृत्ततया शोभन्ते यानि तानि तथा अविरतिका / स्त्रियाम, स्था०६ ठा०। बृ०। तैः (छत्रैः)। प्रश्न०४आश्रद्वार। अविरत्त-त्रि०(अविरक्त) अनुरक्ते, औ०। अविरलदंत-त्रि०(अविरलदन्त) अविरला दन्ता यस्याघनरदने, औला अविरय-त्रि०(अविरत) अविरमति स्म सावद्ययोगेभ्योऽनिवर्तते / यस्य हि यथा अनेकदन्ता अपि सन्त एकाकारदन्तपक्तय इव लक्ष्यन्ते। स्मेति / पं०सं०१द्वार / सावद्यादविरते, स्था०२ ठा०१उ०) उत्त० | तंग चं०प्र०। पापस्थानेभ्योऽनिवृत्ते, दश०१०अ० प्रश्न। धol अविरलपत्त-त्रि०(अविरलपत्र) घनपत्रे, "अविरलपत्ता अछिप्राणातिपातादिविरतिरहिते विशेषेण तपस्यरते, भ०१श०१उ०। गृहस्थे, पत्ता'। अत्र हेतौ प्रथमा / ततोऽयमर्थः-यतोऽविरलपत्रा सूत्र०१श्रु०१अ०१उ०ा मिथ्यादृष्टौ च। आव०४अ०॥ अतोऽच्छिद्रपत्राः। जी०३प्रतिकारा०] अविरयवाइ(ण)-पुं०(अविरतवादिन्) वदनशीलो वादी, अविरतस्य अविरह-पुं०(अविरह) विरहाभावे, व्य०१उ०) सातत्येनावस्थाने, वाद्यविरतवादी। परिग्रहवति, आचा०१श्रु०४अ०१उ०। आचा०१श्रु०१अ०६उ०। अविरयसम्मत्त-पुं०(अविरतसम्यक्त्व)अविरतसम्यग्दृष्टी, अविरहिय-त्रि०(अविरहित) सन्तते, पञ्चा०१०विव०। कर्म०५कर्म। अविराहिऊण-अव्य०(अविराध्य)अखण्डमनुपाल्येत्येर्थे, पा०1 सम्यअविरयसम्मद्दिट्ठि-पुं०(अविरतसम्यग्दृष्टि)विरतिर्विरतम्, क्लीबेक्त- पालयित्वेत्यर्थे, ध०३अधि०| प्रत्ययः / तत्पुनः सावद्ययोगे प्रत्याख्यानं, तन्न जानातीति अविराहिय-त्रि०(अविराधित न विराधितोऽविराधितः। देशभग्ने, ल०। नाभ्युपगच्छति, नतत्पालनाय च यततइति त्रयाणां पदानामष्टौ भङ्गाः। अपरा॰, प्रश्न०३आश्र०द्वार। स्थापना अविराहियसंजम-पुं०(अविराधितसंयम) प्रव्रज्याकालादारभ्याऽभग्न5 - 5 - ऽ तत्र प्रथमेषु चतुर्षु भङ्गेषु मिथ्यादृष्टिः, अज्ञानि चारित्रपरिणामे संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा 5-5-1त्वात्। शेषेषु सम्यग्दृष्टिः, ज्ञानित्यात्। सप्तसु स्वल्पमायाऽऽदिदोषसम्भवेऽप्यनाचरितचरणो-पघाते, भ०१श०२३०) 5-- 5 भङ्गेषु नास्य विरतमस्तीत्यविरतः। "अभ्रादि अविराहियसामण्ण-त्रि०(अविराधितश्रामण्य) आराधितचरणे, भ० 5 - 1 - [भ्यः''७।२।४६॥ इति अप्रत्ययः। चरम 15 श०१ उ०।अखण्डितसकलसुयतिसमाचारे,दर्श०। (अस्योपपातः 1-5-5 भङ्गेषु विरतिरस्तीति / यद्वा-विरमति स्म सावद्य 'उववाय' शब्दे द्वितीयभागे६८१ पृष्ठे द्रष्टव्यः) 1-5- योगेभ्यो निवर्तते स्मेति विरतः। “गत्यर्थाकर्म अविरिक-त्रि०(अविरिक्त) अविभक्तीकृते, व्य०६उ० | - 1 - 5 कपिबभुजेः " / 5 / 1 / 11 / इति कर्तरिक्तप्रत्यये अविरिक्थ-त्रि०। अविभक्तरिक्थे, व्य०२ उ०। 1-1-1 विरतः। न विरतोऽविरतः, सचासौ सम्यग्दृष्टिश्चाविरतसम्यग्दृष्टिः। / अदिरिय-त्रि०(अवीर्य) वीर्यरहिते, विपा०१श्रु०३०॥ इदमुक्तं भवतियः पूर्ववर्णितोप-शमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जो- | अविरुद्ध-त्रि०(अविरुद्ध) सङ्गते, पञ्चा० 6 विव०। युक्ते, पञ्चा० दयवर्ती क्षायोपशमिकसम्यग्दृष्टिा क्षीणदर्शनसप्तको वा क्षायिक १७विव०। पूर्वपुरुषमर्यादाऽनतिक्रमेणाऽविरोधभाजि,व्य०१उ० / सम्यग्दृष्टिा परममुनिप्रणीतां सावद्ययोगविरतिं सिद्धिसौधा- वैनयिके, उक्तंच-अविरुद्धो विणयकारी, देवीईण पराएँ भत्तीए / जह ध्यारोहणनिश्रेणिकल्पां जानन्नप्रत्याख्यानकषायोदयविधिनतत्वा- वेसियायणसुओ, एवं अन्ने वि नायव्वा ||1|| ज्ञा० 140 औ०। न्नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टि- धर्माद्यप्रतिपन्थिनि, "अविरुद्धकुलाचारपालने मितभा- पिता'' | रुच्यते ॥कर्म०२कर्म० / देशविरते श्रावके,स०१४समा आव०। प्रव०। (अविरुद्धस्येति) धर्माद्यप्रतिपन्थिनः कुलाचारस्य पालन-मनुवर्तनम्। पं०सं०। दर्श०। द्वा०१२द्वा०ा विरुद्धराज्यविरहिते ग्रामादौ, बृ०१उ०। अविरयसम्मबिटिगुणट्ठाण-न०(अविरतसम्यग्दृष्टिगुणस्थान) अविरुद्धवेणइय-पुं०(अविरुद्धवैनयिक)क्षितीशमातापितृअविरतसम्यग्दृष्टः गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् / चतुर्थे गुरूणामविरोधेन विनयकारिणि, अनु०॥ गुणस्थाने, कर्म० अविलंबिय-त्रि०(अविलम्बित)नातिमन्थरे,भ०१श०७उ०। कल्पना उक्तंचबंध अविरइहेळं, जाणतो रागदोसदुक्खं च। अविला-स्त्री०(अवी) ऊरण्यान, पिं०। विरइसुहं इच्छंतो, विरइं काउंच असमत्थो॥१।। अविलुत्त-त्रि०(अविलुप्त) संसृतराज्ये, व्य०७ उ०।