SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ अविवजय 810 - अभिधानराजेन्द्रः - भाग 1 अवीरिय अविवजय-पुं०(अविपर्यय) अतस्मिंस्तबुद्धिर्विपर्ययः, न विपर्ययोऽ- अविसोहिकोडि-स्त्री०(अविशोधिकोटि)आधाकर्मादिगुणेऽविशुद्धवर्गे, विपर्ययः / तत्त्वाध्यवसाये सम्यक्त्वे, विशेष ताश्चषडिमाः स्वतो हन्ति घातयतिघ्नन्तमनुजा-नीते / तथा-पचति, अविवेग-पुं०(अविवेक) असदुपयोगे, अष्ट०१५अष्ट। पाचयति, पचन्तमनुजानीते इति। आचा०१ श्रु०१अ०१उ० अविवेगपरिचाग-पुं०(अविवेकपरित्याग) भावतोऽज्ञानपरित्यागे. पं० | अविस्स-न०(अविस्र) मांसरुधिरे, प्रव०४०द्वार। व०१द्वार। अविस्ससणिज-त्रि०(अविश्वसनीय)विश्वासकर्तुमयोग्ये, तं०। अविसंधि-पुं०(अविसन्धि) अव्यवच्छिन्ने,आव०४०।आ० चूलाधा | अविस्सामवेयणा-स्त्री०(अविश्रामवेदना)विश्रान्तिरहितायामसातअविसंवाइ(ण)-त्रि०(अविसंवादिन्)दृष्टेष्टाऽविरोधिनि, पा०। वेदनायाम् , प्रश्न०१आश्रद्वार। अविसंवाइय-त्रि०(अविसंवादित) सद्भूतप्रमाणाबाधिते। पा० अविहडा-पुं०, देशी०। बालके, "सीहं पालेइ गुहा, अविहडतेण सा अविसंवाद-पुं०(अविसंवाद) संवादे, सच प्राप्तिनिमित्तं प्रवृत्तिहेतुभूता महड्डी य"। बृ०१० र्थक्रियाप्रसाधकार्थप्रदर्शनम्। सम्म०१काण्ड। अविहण्णमाण-त्रि०(अविहन्यमान) न विहन्यमानोऽविहन्यमानः / अविसंवायण(णा)जोग-पुं०[अविसंवादन(ना)योग] विसंवादनमन्य विविधपरिषहोपसर्गरहन्यमाने, "अविहण्णमाणो फलगावतही' / विघातमक्रियमाणे, आचा०१श्रु०६अ०५उ०| थाप्रतिपन्नस्यान्यथाकरणं, तद्रूपो योगो व्यापारः, तेन वा योगः संबन्धो विसंवादनयोगः, तनिषेधोऽविसंवादनयोगः। भ०८० उ०अनाभो अविहवबहू-स्त्री०(अविधववधू)जीवत्पत्तिकनार्याम्,भ० 12 श०२७०। गादिना गयादिकमश्वादिकं यद् वदति, कस्मैचित् किञ्चिदभ्युपगम्य वा अविहाड-स्त्री०(अविघाट) अविकटावर्ते, व्य०७ उ०। यन्न करोति सा विसंवादना, तद्विपक्षेण योगः सम्बन्धोऽविसंवादनायोगः / अविहिंस-त्रि०(अविहिंस) न विद्यते विहिंसा येषां तेऽविहिंसाः / संवादनासंबन्धे, स्था०४ ठा०१ उ०। विविधैरुपायैरहिंसकेषु, आचा०१श्रु०६अ०४उ०। अविसम-त्रि०(अविषम) समतले, तं०। अविहिंसा-स्त्री०(अविहिंसा) विविधा हिंसा विहिंसा, न विहिंसा अविसय-न०(अविषय)बाह्यार्थाभावेन निर्गोचरे,पञ्चा०५ विव०) अविहिंसा। विविधप्राणातिपातवर्जने,"अविहिंसामेव पव्वए, अणुधम्मो अविसहण-त्रि०(अविसहन) कस्यापि पराभवाऽसोढरि, बृ०१ उ०! मुणिणा पवेदितो'। सूत्र०१श्रु०२अ०१उ०। अविसाइ(ण)-त्रि०(अविषादिन) विषादवर्जिते, अणु०३वर्ग / धo) अविहिकय-त्रि०(अविधिकृत) अविधिना कृतमविधिकृतम् / अदीने, प्रश्न०१ संव० द्वार / खेदरहिते, ध०३अधि० किं मे | अशक्त्यादिना न्यूनाधिककरणे, दर्श० जीवितेनेत्यादिचिन्तादिरहिते, अन्त०७ वर्ग | परीषहाद्यभिद्रुतत्वेन अविहिण्णु-त्रि०(अविधिज्ञ) न्यायमार्गाऽप्रवेदिनि, दश०१अ०। कायसंरक्षणादौ दैन्यमनुपयाते, पं०व०१द्वार। अविहिभोयण-न०(अविधिभोजन) "कागसियालयभुत्तं दवि-यरसं अविसारय-त्रि०(अविशारद) अचतुरे, उत्त०२८अ०॥ सव्वओपरामुट्ठ। एसोउ हवे अविही''। इत्युक्तलक्षणे काकदुष्टादिभोजने, ओघा अविसुद्ध-त्रि०(अविशुद्ध) विशुद्धवर्णादिरहिते, स्था०३ ठा० 4 उ०) अविसुद्धलेस्स-त्रि०(अविशुद्धलेश्य) कृष्णादिलेश्ये, जी०३ प्रति०। अविहिसेवा-स्त्री०(अविधिसेवा) अविधेविधिविपर्ययस्य सेवा सेवनम् विभङ्गज्ञानिनि, भ०६श०६ उ० (तत्र अविशुद्धलेश्यो देवो विशुद्धलेश्य अविधिसेवा। निषिद्धाचरणे, षो०५ विव०॥ देवं पश्यतीति विभंग' शब्दे वक्ष्यते) अविहेड्य-पुं०(अविहेठक) नक्वचिदप्युचिते आदरशून्ये,"अविहेडए अविसेस-त्रि०(अविशेष) निर्विशेषे, पञ्चा०१३ विव०। नगनगर जो स भिक्खू" दश०१०अ०। नद्यादिकृतविशेषरहिते अविशेषलक्षणे भूभागादौ, स्था०२ ठा०३उ०। अवीइदव्व-न०(अवीचिद्रव्य) न वीचिद्रव्यमवीचिद्रव्यम् / सम्पूर्णे अविसेसिय-त्रि०(अविशेषित)विभागरहिते, बृ०२उ० अनर्पिते, आहारद्रव्ये, सर्वोत्कृष्टायामाहारवर्गणायां च / भ० 13 श०६ उ०) ('वीइदव्य' शब्देऽस्य व्याख्या) स्था०१०ठा अविसेसियरसपगइ-स्त्री०(अविशेषितरसप्रकृति) रसः स्नेहोऽनुभाग अवीइमंत-त्रि०(अवीचिमत्) अकषायसंबन्धवति, भ०१०श०२ उ०। इत्येकार्थः, तस्य प्रकृतिः स्वभावः / अविशेषिता अविव- क्षिता अवीइय-अव्य०(अविविच्य)अपृथग्भूयेत्यर्थे,भ०१०२० 2 उ०। रसप्रकृतिः, उपलक्षणत्वात् स्थित्यादयो यस्मिन, असाव विशेषितरस- * अविचिन्त्य-अव्या अविकल्प्येत्यर्थे, भ०१०श०२उ०। प्रकृतिः / अविवक्षितानुभावे, क०प्र०। अवीय-त्रि०(अद्वितीय)न०बला एकाकिनि,कल्प०६ क्ष०ा अस-हाये, अविसोहि-पुं०(अविशोधि) उपघाते, शबलीकरणे च। ओघ०।अतिचारे, विपा०१श्रु०२० आ०चू०१ अ० अवीरिय-पुं०(अवीर्य) मानसशक्तिवर्जिते, भ०७ श०६ उ०)
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy