________________ अवोच्छिण्ण 814- अभिधानराजेन्द्रः - भाग 1 अव्वत्तिय अवोच्छिण्ण-त्रि०(अव्युच्छिन्न)उत्तरोत्तरानुवृत्त्या व्यवच्छेद-शून्ये, अनवगतच्छेदग्रन्थरहस्ये, ध०२अधि०। अव्यक्तोऽगीतार्थस्तस्याआचा०१श्रु०४अ०४० ऽव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम् / आलोचनादोषे, अवोच्छित्तिणय-पुं०(अव्यवच्छित्तिनय) श्रुतस्य कालान्तरप्रापणे, व्य०१ उ०। स्था०। "जो य अगीयत्थस्सा, आलोएतं तु होइ अव्वत्तं' स्था०५ठा०३उ०। अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्ति-नयः सत्या सत्यभामेतिवदव्यक्तवादी संयताऽभ्युपगमे संदिग्धबुद्धौ निहवे, / द्रव्यास्तिकनये, नं० आ०म०द्वि० अवोच्छित्तिणयट्ठ-पुं०(अव्यवच्छित्तिनयार्थ०)६तका द्रव्ये,नं०।। | अव्वत्तगम-त्रि०(अव्यक्तगम) गमनाभावे, नंष्टुमसमर्थे च / सूत्र० 1 अवोच्छित्तिणयट्ठया-स्त्री०(अव्यवच्छित्तिनयार्थता) अव्यवच्छित्तिन श्रु०१४ अ०॥ यार्थस्य भावोऽव्यवच्छित्तिनयार्थता / द्रव्यापेक्षायाम, नं०। अव्व(व)त्तव्वगसंचिय-पुं०(अवक्तव्यकसंचित)द्व्यादिः संख्या व्यवहाअवोसिरण-न०(अव्युत्सर्जन) अपरित्यागे, दशा०१०अध्या०। रतः शीर्षप्रहेलिकायाः परतोऽसंख्यायाश्च संख्या-त्वेनासंख्यात्वेन च वक्तुं न शक्यते असाववक्तव्यः। स च एककस्तेनाऽवक्तव्येन एककेन अवोह-पुं०(अपोह) अपोहनमपोहः / निश्चये, नं० आ०म०। प्राप्तार्थ, एकत्वोत्पादेन संचिता अवक्त-व्यकसंचिताः / कतित्वेनाऽकतित्वेन "तत्तो अवोहए वा" ततः पर्यालोचनानन्तरमपोहते / आ०म०प्र०) चानिर्वचनीयोत्पादेषु, भ०२० श०१० उ०। अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्यपोहः। स्वाकारविपरीताकारोन्मूलके, रत्ना०४ परि०। अव्यापोढपदार्था-धिगतिफलत्वादपोह (अत्रदण्डक 'उववाय' शब्दे द्वितीयभागे 621 पृष्ठवक्ष्यते) इत्युच्यते। सम्म०१ काण्ड। (अपोहः शब्दार्थः प्रसिद्ध इति 'आगम' अव्वत्तदंसण-पुं०(अव्यक्तदर्शन) अव्यक्तमस्पष्ट दर्शनमनुभवः शब्दे द्वीतियभागे 65 पृष्ठे द्रष्टव्यः) अपगत ऊहो वादिसमुद्भावितस्तर्को __ स्वप्रार्थस्य यत्रासावव्यक्तदर्शनः।स्वप्रदर्शनभेदे, भ०१६ श०६ उ०। यस्मात्। ५बहुवादिसमुद्भावित-तर्कनिरासार्थक प्रतिवादिसमुद्रा- | अव्वत्तमय-पुं०(अव्यक्तमत) न ज्ञायतेऽत्र कोऽपि संयतः कोऽप्य-संयत वितेतद्विरुखे तर्कभेदे, वाचा ('अपोह' शब्देऽस्मिन्नेव भागे 612 पृष्ठे इत्यव्यक्तस्यैव सर्वस्याभ्युपगमान्न व्यक्तमस्फुटमव्यक्तं मतं येषां संक्षेपतोऽयं निरूपितः, विस्तरतस्तु सद्दत्थ' शब्दे वक्ष्यते) तेऽव्यक्तमताः। संयताद्यवगमे संदिग्धबुद्धिषु निहवेषु, विशे० आ०म० अवोहरणिज्ज-त्रि०(अव्यवहरणीय) जीर्णे, नि००१ उ०। आ०चून अव्वईभाव-पुं०(अव्ययीभाव) अनव्ययमव्ययं भवत्यनेन। अव्यय-च्चि- | अव्वत्तरूव-त्रि०(अव्यक्तरूप) अमूर्तत्वादव्यक्त रूपमस्याऽसावव्यक्तभू-करणे घना व्याकरणप्रसिद्ध समासभेदे, वाच०। अनु०॥ रूपः / तथा-करचरणशिरोग्रीवाद्यनवयवतया स्वतो-ऽवस्थानाजीवे, से किं तं अव्वईभावे ? अव्वईमावे अणुगामा, अणुण सूत्र०२श्रु०६अ। इया,अणुफरिहा,अणुचरिआ। सेतं अव्वईभावे समासे। अव्वत्तिय-पुं०(अव्यक्तिक) अव्यक्तमस्फुट वस्तु अभ्युपगमतो विद्यते येषां पूर्वपदार्थप्रधानोऽव्ययीभावः,तत्र ग्रामस्य अनु समीपेन मध्येन ते अव्यक्तिकाः। संयताद्यवगमे संदिग्धबुद्धिषु, स्था०७ ठा०। उत्ता औ०। वाऽशनिर्निर्गता अनुग्रामम् / एवं नद्याः समीपेन मध्येन वा निर्गता __ तदुत्पत्तिर्मतं चेत्थम्, तृतीयनिह्नववक्तव्यतामाहअनुनदि,इत्याद्यपि भावनीयम्। अनु०॥ चोद्दा दो वाससया, तइया सिद्धिं गयस्स वीरस्स। अव्वंग-न०(अव्यंग) अक्षते, यस्य क्षतं कृतं न विद्यते। व्य०७उ०। तो अव्वत्तियदिट्ठी, सेयवियाए समुप्पन्ना॥ अव्वक्खित्त-त्रि०(अव्याक्षिप्त) स्थिरे,'अव्वक्खित्तेण चेयसा' / अव्या चतुर्दशाधिकं वर्षशतद्वयं तदा श्रीमन्महावीरस्य सिद्धिंगतस्याऽऽसीत्, क्षिप्तेन स्थिरेण चेतसा। उत्त०२०अ०अन्यत्रोपभोग-मगच्छतेत्यर्थः। ततोऽव्यक्ताभिधाननिहवानां दृष्टिदर्शनरूपा श्वेत-विकायां नगर्या दश०५अ०१उला पं०व०ाव्याक्षेपमकुर्वति, प्रतीच्छनायोम्ये, वक्खेवणा समुत्पन्नेति। दुसता, दिवसएसुलीहाले।दुगमादीजोयपढतो न करेति विक्खेवं / / 1 / / कथम्?, इत्याहअव्वक्खित्तो एसो, आउत्तो अणण्हमणसो उ। पं०भा०। सेयवियपोलसाढे, जोगे तद्दिवसहिययसूले य। अव्वग्गमण-त्रि०(अव्यग्रमनस्) अव्यग्रमनाकुलितमसमञ्ज सचित्तो- सोहम्मिनलिणिगुम्मे, रायगिहे मुरियबलभद्दे / / परमतो मनश्चित्तमस्येत्यव्यग्रमनाः। अनुकूलचित्ते, उत्त० 15 अ० इह श्वेतविकायां नगर्या पौलाषाढचैत्ये आर्याषाढनामान आचार्याः अव्वत्त-न०(अव्यक्त) न व्यक्तमव्यक्तम् / अनिर्देश्ये स्वस्व- स्थिताः / तेषां च बहवः शिष्या आगाढयोगं प्रपन्नाः / अपरवाचनारूपनामजात्यादिकल्पनारहिते, नं०। सर्वप्रकृतौ साङ्ख्यपरिकल्पिते ऽऽचार्याऽसत्त्वे चतएवाऽऽचार्याषाढसूरयस्तेषां वाचनाचार्यत्वं प्रतिपन्नाः / प्रधाने। आ०म०प्र० स्या०। अव्यक्तादव्यक्तं प्रभवति, ततः षष्टितन्त्रं तथाविधकर्मविपाकतश्चते तत्रैव दिवसे रजन्यां हृदयशूलेन कालं कृत्वा जातम् / आ०म०प्र०। श्रुतवयोभ्यां लधौ, आचा०२ श्रु० 5 अ० सौधर्मे देवलोके नलिनीगुल्मिविमाने देवत्वेनोत्पन्नाः / न च विज्ञाताः 3 उ०। वयसा लघौ श्रुतेनात्यल्पश्रुते, जीत० व्य०। यावत्कक्षादिषु केनापि गच्छमध्ये / ततोऽवधिना प्राक्तनव्यतिकरं विज्ञाय रोमसंभवो न भवति तावदव्यक्तो भवति / नि०चू०१८ उ०। व्य०। साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठायोत्थाप्य च प्रोक्तास्तेन अव्यक्तोऽष्टानां वर्षाणां मध्ये बालः। ओघ०। अगीतार्थे, नि०चू०२०। / साधवः / यथा- वैरात्रिककालं गृहीत / ततः कृतं साधुभिस्तथैव,