Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवाय 804- अभिधानराजेन्द्रः - भाग 1 अवायविजय शिक्षकाशिक्षकयोः, अभिनवप्रव्रजितचिरप्रव्रजितयोः, अभि नवप्र- अर्थानामिति वर्तते, अवायं ब्रुक्त इति संसर्गः / एतदुक्तं भवति-शाय व्रजितगृहस्थयोर्वा, संवेगस्थैर्यार्थ द्वयोरपिद्रव्याद्याः, एवमुक्तेन प्रकारेण, एवाऽयं, शाङ्ग एवायमित्याद्यवधारणात्मकः प्रत्ययो-ऽवाय इति / वक्ष्यमाणेन वा दर्श्यन्ते अपाया इति। तत्र संवेगो मोक्षसुखा-भिलाषः, व्यवसायमेवावायं ब्रुवत इति। आ०म०प्र० स्थैर्य पुनरभ्युपगतापरित्यागः। ततश्च कथं नु नाम दुःखनिबन्धनद्रव्या भेदास्तस्यधवगमात्तयोः संवेगस्थैर्ये स्याता, द्रव्यादिषु वा प्रतिबन्ध इति गाथार्थः। से किं तं अवाए ? अवाए छविहे पण्णत्ते / तं जहातथा चाऽऽह सोइंदियअवाए, चक्खिदियअवाए, घाणिंदियअवाए, जिडिंभदवियं कारणगहियं, विगिंचिअव्वमसिवाइखेत्तं च / दियअवाए, फासिंदियअवाए, नोइंदियअवाए / तस्स णं इमे बारसहि एस कालो, कोहाइ विवेगभावम्मि||५|| एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिजा भवंति / तं इहोत्सर्गतो मुमुक्षणा द्रव्यमेव-अधिकं वस्त्रपात्रादि, अन्यद्वा कनकादि, जहा-आउट्टणया पच्चाउट्टणया अवाए बुद्धी विण्णाणे / से तं न ग्राह्यम् / शिक्षकाहिसंदष्टादिकारणगृहीतमपि तत्परि-समाप्ती अवाए। परित्याज्यम्। अतएवाह- द्रव्यं कारणगृहीतं विकिञ्चितव्यं परित्याज्यम्, "से कि तमित्यादि' / अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः अनेकैहिकामुष्मिकापायहेतुत्वात् / दुरन्ताग्रहाद्य-पायहेतुत्वात् , श्रोत्रेन्द्रियनिमित्तमविग्रहमधिकृत्य यः प्रवृत्तोऽवायः स श्रोत्रेन्द्रियादुरन्ताग्रहाद्यपायहेतुताच मध्यस्थैः स्वधिया भाव-नीयेति / एवमशि- वाय इत्यर्थः / एवं शेषा अपि भावनीयाः / 'तस्स णमित्यादि वादिक्षेत्रंच, परित्याज्यमिति वर्तते। अशिवादि-प्रधानं क्षेत्रमशिवादि- प्राग्वत् / अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां क्षेत्रम्। आदिशब्दात्तुऊनोदरताराजद्विष्टादि-परिग्रहः। परित्याज्यं चेदम्, पुनर्नानार्थानि। तत्र आवर्तते- ईहातो निवृत्त्याऽपायभावप्रतिअनेकैहिका-मुष्मिकापायसंभवादिति। तथा-द्वादशभिर्वषैरेष्यत्कालः, पत्त्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनः, तद्भाव आवर्तनता परि-त्याज्य इति वर्तते / तत एवापायसंभवादिति भावना / एतदुक्तं 1, तथा- आवर्तनं प्रति ये गता अर्थविशेषेषूत्तरोत्तरेषु विवक्षिताभवति- अशिवादिदुष्ट एष्यत्कालो द्वादशभिर्वरनागत एवोज्झितव्य ऽपायप्रत्यासन्नतरा बोध-विशेषास्ते प्रत्यावर्त्तनाः, तद्भावः प्रत्यावर्तनता इति / उक्तंच-"संक्च्छरबारसएण होहि असिवंतितेतओ णिति। सुत्तत्थं 2, तथा- अपायो निश्चयः सर्वथा ईहाऽभावाद्वि निवृत्तस्यावधारणाऽवकुव्वंता, अतिसयमादीहि नाऊणं' ||1|| इत्यादि / तथा- धारितमर्थमवगच्छतो बोधविशेषः सोऽवाय इत्यर्थः 3, ततस्तमेवाऽवक्रोधादिविवेकाभाव इति / क्रोधादयोऽप्रशस्ता भावाः, तेषां विवेकः धारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमवबुध्यनरकपातनाद्यपायहेतुत्वात्परित्यागः। भाव इति भावापाये कार्य इत्ययं मानस्य या बोधपरिणतिः सा बुद्धिः 4, तथा- विशिष्टं ज्ञानं विज्ञानं गाथार्थः / एवं तावद्वस्तुतश्चरणकरणा-ऽनुयोगमधिकृत्यापायः प्रदर्शितः / क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतर धारणाहेतुर्बो - दश०१अ०। (द्रव्यानुयोग-संबन्ध्यपायस्तु 'आता' शब्दे द्वितीयभागे घिविशेषः। "से तं अवाए'' इति निगमनम्।नं० 188 पृष्ठे समुक्तः) अवायडा-स्त्री०(अव्याकृता) गम्भीरशब्दार्थायाम्, अविभा वितार्थत्वात् अवग्रहीतस्य ईहितस्य चार्थस्य निर्णयरूपे अध्यवसाये-शास एवाऽयं अव्यक्ताक्षरयुक्तायां वा भाषायाम्, ध०२ अधि०। शार्ङ्ग एवायमित्यादिरूपे अवधारणात्मके मतिभेदरूपे प्रत्यये, अवायणिज्ज-पुं०(अवाचनीय) वाचनाया अयोग्ये, स्था०१ ठा० आ०म०प्र०। प्रक्रान्तार्थविशेषनिश्चये, स्था०४ ठा०४उ०। व्य०। रा०) 4 उ०। चत्तारि अवायणिज्जा पण्णत्ता। तंजहा- अविणीए, विगइपडिबद्धे, दशा० भ०। ईहितस्यैव वस्तुनः स्थाणु-रेवायमित्यादिनिश्चयात्मके अविउसवियपाहुडे, माई।स्था०४ ठा०३ उ०) बोधविशेषे, प्रव०२१६द्वार। नं०। सम्मका विशे०। अवायदंसि(ण)-पुं०(अपायदर्शिन) अपायान्दुर्भिक्षदुर्बल-त्यादिकान् ईहितविशेषनिर्णयोऽवायः॥ll ऐहिकाननर्थान् पश्यति। अथवा-दुर्लभबोधिकत्यादिकान्सातिचाराणां ईहितस्य ईहया विषयीकृतस्य विशेषस्य कर्णाटलाटादेर्निर्णयो तान् दर्शयतीत्येवंशीलोऽपायदर्शी / ध०२अधि०। अपायाननन् याथात्म्येनावधारणमवाय इति / रत्ना०२ परि०। चित्तभङ्गाऽनिर्वाहादीन दुर्भिक्ष-दौर्बल्यादिकृतान् पश्यतीत्येवंशीलः / अथ मतिज्ञानतृतीयभेदस्यापायस्यस्वरूपमाह सम्यगालोचनायां च दुर्लभबोधिकत्वादीनपायान् शिष्यस्य दर्शयतीति महुराइगुणत्तणओ, संखस्सेवेति जंन संगस्स। अपायदर्शीति। स्था०८ठा०। इहलोकापायदर्शनशीले आलोचनार्हभेदे, विण्णाणं सोऽवाओ, अणुगमवइरेगभावाओ॥२८०|| व्य० 1 उ०ायः सम्यगालोचयति कुञ्चितं वा आलोच्यति दत्तं वा प्रायश्चित्तं मधुरस्निग्धादिगुणत्वात् शङ्खस्यैवायं शब्दो न शृङ्गस्येत्यादि यद् सम्यग् न करोति, तस्य यदि त्वसम्यगालोचयिष्यसि प्रतिकुञ्चितं वा विशेषविज्ञानं सोऽवायो निश्चयज्ञानरूपः।कुतः? इत्याह पुरोवर्त्यधर्मा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् णामनुगमभावात्-अस्तित्वनिश्चयसद्गावात्। तत्राऽ विद्यमानार्थधर्माणां मासिकादिको दण्डो भविष्यतीत्येवमिहलोका- पायान, तथा संसारे तु व्यतिरेकाभावान्नास्तित्वनिश्चयसत्त्वात् / अयं च व्यवहारावग्रहा जन्ममरणादिकं त्वया प्रभूतमनुभवितव्यं, दुर्लभबोधिता च तवैव नन्तरभावी अवाय उक्तः / निश्चयादव-ग्रहानन्तरभावी तु स्वयमपि भविष्यतीत्येवं परलोकापायांश्च दर्शयति, सोऽपायदर्शीति भावः / द्रष्टव्यः / तद्यथा- श्रोतुह्यत्वादि-गुणतःशब्द एवाऽयं, नरूपादिरिति व्य०१उ०। "दुभिक्खदुब्बलाई, इहलोए जाणए अवायाओ / दसेइ य ईहापायविषयाश्च विप्रतिपत्तयः प्रागति निराकृता इति नेहोक्ताः / इति परलोए, दुल्लहबोहित्त संसारे' ||1|| स्था०८ ठा०। दर्श०। पञ्चा०। गाथार्थः // 280|| विशे०। ववसायम्मि अवाओ।नंगा विशिष्टोऽवसायो अवायविजय-न०[अपायविच (ज) य]अपाया रागादिजनिताः व्यवसायः निर्णयो निश्चयोऽवगम इत्यनान्तरम् / तं व्यवसायम्, | प्राणिनामै हिकामुष्मिका अनर्थाः / (विचीयन्ते निर्णीयन्ते

Page Navigation
1 ... 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078