Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवाय ८०३.अभिधानराजेन्द्रः - भाग 1 अवाय परोप्परं पहरंतो।सा थेरी ताए चेडीए तारिसे मम्मप्पएसं आहया, जेण तक्खणमेव जीवियाओ ववरोविया / तेहिं तु दारएहिं सो कलहवइयरो णाओ। स णउलओ दिट्ठो / थेरी गाढप्पहारा पाणविमुक्का णिस्सद्धं धरिणिअले पडिया दिहा। चिंतियं च णेहिं- इमो सो अवायबहुलो अत्थो अणत्थो त्ति / एवं दव्वं अवायहेउ त्ति / लौकिका अन्याहुः"अर्थानामर्जने दुःख-मर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखवर्द्धनम्।।१।। अपायबहुलं पापं, ये परित्यज्य संसृताः। तपोवनं महासत्वास्ते धन्यास्ते मनस्विनः" || इत्यादि। एवावत्प्रकृतोपयोगि / "तओ तेसिं तमवायं पिच्छिऊण णिव्वेओ | जाओ / तओ तं दारियं कस्सइदाऊण निविनकामभोआपव्वइय ति" गाथार्थः। इदानी क्षेत्राद्यपायप्रतिपादनायाऽऽ हखेत्तम्मि अवक्कमणं, दसारवग्गस्स होइ अवरेणं / दीवायणो अकाले, भावे मंडुक्कियाखवओ // 56|| तत्र क्षेत्र इति द्वारपरामर्शः / ततश्च क्षेत्रादपायः, क्षेत्रमेव वा, तत्कारणत्वादिति / तत्रोदाहरणम्-अपक्रमणमपसर्पणं दशारवर्गस्य दशारसमुदायस्य भवति / अपरेणाऽपरत इत्यर्थः / भावार्थः। कथानकादवसेयः। तच्च वक्ष्यामः / द्वैपायनश्च, काले द्वैपायन ऋषिः। काल इत्यत्रापि कालादपायः, काल एव वा, तत्कारण- त्वादिति। अत्राऽपि भावार्थः कथानकगम्य एवातच वक्ष्यामः। भावे मण्डुक्तिकाक्षपक इति / अत्रापि भावादपायो भावापायः, स एव वा, तत्कारणत्वादिति। अत्रापि च भावार्थः कथा-नकादवसेयः। तच वक्ष्याम इति गाथार्थः / भावार्थ उच्यते- "खित्तापाओदाहरणं-दसारा हरिवंसरायाणी / एत्थ महई कहा- जहा हरिवंसे उवओगियं चेव भणइ-कंसम्मि विणिवाइए सावायं खेत्तमेयं ति काऊण जरासंधरायभएण दसारवग्गो महुराओ अवक्कमिऊण बारवई गओ ति" / प्रकृतयोजना पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन ? "कालावाए उदाहरणं पुणकण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा वागरियं-बारसहिं संवच्छरेहि दीवायणाओ बारवईनयरीविणासो / उज्जोत-रायणगरीए परंपरएण सुणिऊण दीवायणपरिव्वायओ मा गगरि विणासेहामि त्ति कालावधिमण्णओ गमेमि ति उत्तरावहं गओ / सम्मं कालमाणमयाणिऊण य बारसमे चेव संवच्छरे आगओ। कुमारेहिं खलीकओ | कयणियाणो कोवो उववण्णो / तओ य णगरीए अवाओ जाओ त्ति, णऽण्णहा जिणभासियंति"। "भावावाए उदाहरणं खमओ-एगो खमओ चेल्लएण समं भिक्खायरियं गओ। तेण तत्थ मंडुक्कलिया मारिता / चेल्लएण भणियं-मंडुक्कलिया तए मारिया। खमगो भणति-रेदुट्ठ! सेह विर मइया चेव एसा / ते गआ। पच्छा रत्तिं आवस्सए आलोइत्ताण खमगेण सा मंडुक्कलिया नालोइया। ताहे चेल्लएण भणियं-खमगा!तं मंडुक्कलियं आलोएहि। खमओ रुहो तस्स चेल्लयस्स खेलमल्लयं घेत्तूणं उहाइओ अंसियालए खंभे आवडिओ वेगेण / इतो मओ य जोइसिएसु उववन्नो। तओ चइत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो जाओ / तत्थ एगेण परिहिंडतेण नगरे रायपुत्तो सप्पेण खइओ। आहितुंडएण विजाओ सव्वे सप्पा आवाहिया मंडले पवेसिआ भणिया- अण्णे सव्वे गच्छंतु, जेण पुण | रायपुत्तो खइओ सो अत्थउ। सव्वे गता / एगो ठिओ। सो भणिओअहवा विसं आवियह, अहवा एत्थ अग्गिम्मिणिवडाहि। सोअअगंधणो। सप्पाणं किल दो जाईओ-गंधणा, अगंधणाय। ते अगंधणा माणिणो। ताहे सो अग्गिम्मि पविट्ठो, ण य तेण तं वंतयं पञ्चा-विइयं / रायपुत्तो वि मओ। पच्छा रण्णा रुटेण घोसावियं- रख्ने जो मम सप्पसीसं आणेह तस्साह दीणारं देमि। पच्छा लोओ दीणारलोभेण सप्पे मारेउं आदत्तो। तं च कुलं,जत्थ सोखमओ उप्पन्नो, तंजाइसरं रत्तिं हिंडइ, दिवसओ न हिंडइ, माजीवे दहेहामि त्ति काउं। अण्णया आहिंडिगेहिं सप्पे मगंतेहिं रत्तिंचरेण परि-मलेण तस्स खमगसप्पस्स बिलं दिलु ति! दारे से ठिओ ओसहिओ आवाहेइ। सो चिंतेइ-दिट्ठो मे कोवस्स विवाओ। तो जइ अहं अभिमुहो णिग्गच्छामि तो दहिहामि.ताहे पुच्छेण आढत्तो, णिप्फिडिउं जत्तियं णिप्फेडेइ तावइयमेव आहिंडिओ छिंदेति, जाव सीसं छिण्णं / मओ य सो सप्पो देवयापरिग्गहिओ। देवयाए रण्णो सुमिणए दरिसणं दिण्णं / जहा- मा सप्पे मारेह, पुत्तो ते नागकुलाओ उव्वट्टिऊण भविस्सइ, तस्स दारयस्स नागदत्तनामं करेजाहि / सो य खमगसप्पो मरित्ता तेण पाणपरिचाएण तस्सेव रण्णो पुत्तो जाओ, जाए दारए णाम कयं णागदत्तो / खुद्दलओ चेव सो पव्वइओ / सो अ किर तेण तिरियाणुभावेण अतीव छुहालुओ दोसीणवेलाए चेव आढवेइ भुंजिउं जाव सूरत्थमणवेलं उवसंतो धम्मसद्धिओ य / तम्मि अ गच्छे चत्तारि खमगा, तंजहा-चाउम्मासिओतेमासिओदोमासिओ एगमासिओ त्ति / रत्तिं च देवया वंदिउं आगया। चाउम्मासिओ पढमहिओ। तस्स पुरओ तेमासिओ। तस्सपुरओदोमासिओ। तस्स पुरओ एगमासिओ।ताण य पुरओ खुद्दओ। सव्वे खमगे अतिक्कसित्ता ताए देवयाए खुद्दओ वंदिओ, पच्छा ते खमगा। रुद्वा निग्गच्छंती यगहिया चाउम्मासिअखमएण पोत्ते, भणिया य अणेण-कडपूयणि ! अम्हे तवस्सिणोण वंदसि, एयं कूरभायणं वंदसि त्ति / सा देवया भणइ-अहं भावखमयं वंदामि, ण पूयासक्कारपरे माणिणो अवंदामि। पच्छा ते चेल्लयं तेण अमरिसंवहंति। देवया चिंतेइमा एते चेल्लयं खरिटेहि ति, तो सण्णिहिया चेव अत्थामि, ताऽहं पडिबोहेहामि। बितियदिवसे अचेल्लओसंदिसावेऊण गओ दोसीणस्स, पडिआगओ आलोइत्ता चाउम्मासियखमगं णिमंतेइ / तेण पडिग्गहंसि खेलं णिच्छूट / चेल्लओ भणइ-मिच्छा मे दुक्कड, जं तुब्भे मए खेलमल्लओ ण पणामिओ, तं तेण उप्पराओ चेव फेडित्ता खेलमल्लए छूढं / एवं जाव तिमासिएणं जाव एगमासिएणं वि छूट / तं तेण तहा चेव फेडियं अडुयाणित्तालंबणे गिण्हामि त्ति काउं खमएण चेल्लओ बाहं गहिओ। तं तेण तस्स चेल्लगस्स अदीणमणसस्स विसुद्धपरिणामस्स लेस्साहिं विसुज्झमाणीहिंतदाऽऽवरणिज्जाणं कम्माणं खएण केवलनाणं समुप्पन्नं / ताहे सा देवता भणति- किह तुब्भे वंदियव्वा ? जेणेवं कोहाभिभूया अत्थह / ताहे ते खमगा-संवेगमावण्णा मिच्छा मे दुक्कड ति, अहो ! बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ। एवं तेसि पि सुहज्झवसाणेणं केवलनाणं समुप्पन्नं / एवं पसंगओ कहियं कहाणयं / उवणओ पुण- कोहादिगाओ अप्पसत्थभावाओ दुग्गईए अवाओ ति"। परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाहसिक्खगअसिक्खगाणं,संवेगथिरट्ठयाएँ दोण्हं पि। दव्वाईया एवं, दंसिज्जते अवायाओ // 57||

Page Navigation
1 ... 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078