Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 985
________________ अवशल 801- अभिधानराजेन्द्रः - भाग 1 अवहड अवशल-पुं०(अवसर) मागध्याम्- रसोर्लशौ 18144258 / इत्यनेन अवसावण-न०(अवश्रावण) काञ्जिके, "अवसावणं लाडाणं कंजिअं रूपनिष्पत्तिः / प्रस्तावे, "णं अवशलोपसप्पणीया लाआणो' / प्रा०४ भन्नइ" त्ति। इह लाटदेशेऽवश्रावणकं काञ्जिकं भण्यते। बृ०१उ० पाद 203 सूत्र। अवसिद्धत-पुं०(अपसिद्धान्त) सिद्धान्तादपक्रान्ते, "संसार-कारणाद् * अवस-पुं०(अवश)कर्मपरवशे, उत्त०६अ०। परवशे, सूत्र०१N०३ | घोरादपसिद्धान्तदेशनात् ।स्था०१० ठा०) अ०१उ०। उत्त० प्रश्न अवसे-अव्य०(अवश्यम्) अवश्यमो डें-डौ 841427 / इत्यप अवश्यम्-(अव्य०) अवश्यमो डें-डौ / 841427 / इत्यपभ्रंशे स्वार्थे भ्रंशेऽवश्यमः स्वार्थे 'डे' प्रत्ययः। "अवसें सुक्कहिं पणई'। प्रा० 4 पाद। डः / निश्चये, अशक्यनिवारणे च।"अवस न सुअहि सुअच्छिअहि|| अवसेस-पुं०(अवशेष)अवशिष्ट, स्था०७ ठा० आतु। तदतिरिक्ते, प्रा०४पाद। उपा०१०॥ अवसउण-न०(अपशकुन)अशुभसूचके निमित्तभेदे, बृ० अवसेह-धा०(गम्) गमेरई-अइच्छाणुवज्जा०४।१६। इति सूत्रेण तानि च गमेरवसेहादेशः। अवसेहइ-गच्छति। प्रा०४ पाद। मलिणकुचेले अभंगियल्लए साणखुज्जवडभे य। अवसेह-धा०(नश्)अदर्शने,नशेणिरिणासणिवहाऽवसेह०।' एए तु अप्पसत्था, हवंति खित्ताउ णितस्स। 84178 / इत्यादिसूत्रेणावसेहादेशः।अवसेहइनश्यति। प्रा०४ पाद / अवसोग-पुं०(अपशोक)वीतशोके, जम्बूद्वीपापेक्षयाद्वादशद्वीपाधि-पतौ मलिनः शरीरेण वस्त्रैर्वा मलीमसः, कुचेलो जीर्णादिवस्त्र-परिधानः, देवे, द्वीप अभ्यङ्गितः स्नेहाभ्यक्तशरीरः, श्वा वामपार्श्व-दक्षिणपार्श्वगामी, कुब्जो वरुशरीरः / वडभो वामनः / एते मलिनादयोऽप्रशस्ता भवन्ति अवस्स-त्रि०(अवश्य)अवश्यंपर्यायोऽवश्यशब्दोऽकारान्तोऽप्यस्ति / क्षेत्रान्निर्गच्छतः। आ०म०द्विा प्रश्न०। नियते, आव०४उ०) अवस्सकम्म-न०(अवश्यकर्मन्) अवश्यक्रियायाम, आ०चू०१ अ०। तथारत्तपडचरगतावस-रोगियविगलाय आउए विज्जा। अवस्सकरणिज्ज-न०(अवश्यकरणीय) मुमुक्षुभिरवश्यं क्रियते इति कासायवत्थउर्दू-लिया य जत्तं न साहंति / / अवश्यंकरणीयम्। विशेला आवश्यके, मुमुक्षुभिर्नियमा-ऽनुष्ठेयत्वात्तस्य / अनु०॥ अवश्यकरणमिति प्रश्ने, प्रदीतअन्वर्थत्वादवश्यकरणसंज्ञायाः, रक्तपटाः सौगताः, चरकाः काणादाः, धाटीवाहका वा, तापसा भास्करवत्, अवश्यकरणीय-त्वादवश्यकरणं कुर्वन्तीति। कथमिदमसरजस्काः, रोगिणः कुष्ठादिरोगाक्रान्ताः, विकलाः पाणिपादाद्यवयव वश्यकरणं, कथमियम-न्वर्थेति ? दर्श्यतेअर्थमनुगता या संज्ञा व्यङ्गिताः, आतुरा विविधदुःखोपद्रुताः, वैद्याः प्रसिद्धाः, काषायवस्त्राः साऽन्वर्था, अर्थमङ्गीकृत्य प्रवर्तत इत्यर्थः / कथमिह ? यथा भास्कर कषायवस्वपरिधानाः, उद्धूलिता भस्मोद्धूलितगात्राः धूलीधूसरा वा। संज्ञा अन्वर्था / कथम-न्वर्था ? भासं करोतीति भास्कर इति यो एते क्षेत्रान्निर्गच्छद्भिर्दृष्टाः सन्तो यात्रा गमनं, तत्प्रवर्तकं कार्यमप्युपचारात् भासनार्थः, तमङ्गीकृत्य प्रवर्त्तत इत्यन्वर्था / तथाऽवश्यकरणमिति इयं यात्रा, तां न साधयन्ति। उक्ता अपशकुनाः / बृ०१उ० संज्ञा अन्वर्था / कथमिति चेत् ? ब्रूमहे- अवश्यं क्रियत इत्यवश्यअवसक्कण-न०(अवष्वष्कण)साध्वयाऽवसर्पणे,पञ्चा०१३ विव०। / करणमिति योऽवश्यकरणार्थोऽवश्यकर्त्तव्यता, तमङ्गीकृत्य प्रवर्तते आचा०। पश्चाद् गमने, प्रव०रद्वार। यस्मात्त-स्मात्सर्वकवलिभिः सिद्ध्यद्भिरवश्यं क्रियमाणत्वादवश्यंकरणअवसक्कि(ण)-त्रि०(अवष्वष्किन्)अवसर्पणशीले,सूत्र०२श्रु० 6102 मित्यन्वर्थसंज्ञासिद्धिः / आ० चू०२ अ०॥ उादूरगमनशीले, सूत्र०१श्रु०३अ०२३०। अवस्सकिरिया-स्त्री०(अवश्यक्रिया) पापकर्म निषेधे, "अवस्सकम्मति अवसज्ज-गम् धा० गमेरई-अइच्छाणुवजावसज्जसोकु०१८।४।१६२। वा अवस्सकिरियंति वा एगट्ठा' आ०चू०१अ०। इत्यादिना गमेरवसज्जाऽऽदेशः / अवसज्जइ, गच्छति। प्रा० 4 पाद।। अवह-धा०(कृप) सामर्थ्य, कृपोऽवहो णिः 1811 / 151 / इति कृपेः "अवह' इत्यादेशो ण्यन्तो भवति। अवहावेइकल्पते। प्रा०४पाद। अवसप्पि(ण)-त्रि०(अवसर्पिन)परिहारिणि,सूत्र०१श्रु०२१०२ उ०। अवह-रच्-धा०(चुरा०) प्रतियत्ने, रचेरुग्गहाऽवह-वडविड्डाः / अवसय-त्रि०(अपसद) तुच्छे, स्था०४ ठा०४ उ०। इति रचेर्धातोः 'अवह' आदेशः। अवहइ, रचयति। प्रा०४पाद / अवसर-पुं०(अवसर)प्रस्तावे, विभागेचा दश०१ अ०।"अहुणाऽवसरो अवहइ-स्त्री०(अपहति) विनाशे, विशेला आ०म०। णिसीहचूलाए'' | नि०चू०१उ०। / अवहट्टु-अव्य०(अपहृत्य) परिहृत्य,औ०। परित्यज्य, सूत्र० 1 अवसरण-न०(अवसरण) समवसरणे, प्रव०६२ द्वार। भ०। श्रु०अ०१उ०। दर्शा दशा निकृष्येत्यर्थे, आचा०२श्रु०५ अ०२७०। अवसवस-त्रि०(अपस्ववश) अपगतात्मतन्त्रत्वे, ज्ञा०१६अ०॥ अवहड-त्रि०(अवहृत) प्रत्यादौ डः / / 1 / 206 / इति तस्य डः। अवसह-पुं०(अवसथ) गृहे, उत्त०३२ अ०। प्रा०१ पाद। परिहते, नि०चू०१० उ०। आव० "वालग्गं अवहाय०

Loading...

Page Navigation
1 ... 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078