________________ अवशल 801- अभिधानराजेन्द्रः - भाग 1 अवहड अवशल-पुं०(अवसर) मागध्याम्- रसोर्लशौ 18144258 / इत्यनेन अवसावण-न०(अवश्रावण) काञ्जिके, "अवसावणं लाडाणं कंजिअं रूपनिष्पत्तिः / प्रस्तावे, "णं अवशलोपसप्पणीया लाआणो' / प्रा०४ भन्नइ" त्ति। इह लाटदेशेऽवश्रावणकं काञ्जिकं भण्यते। बृ०१उ० पाद 203 सूत्र। अवसिद्धत-पुं०(अपसिद्धान्त) सिद्धान्तादपक्रान्ते, "संसार-कारणाद् * अवस-पुं०(अवश)कर्मपरवशे, उत्त०६अ०। परवशे, सूत्र०१N०३ | घोरादपसिद्धान्तदेशनात् ।स्था०१० ठा०) अ०१उ०। उत्त० प्रश्न अवसे-अव्य०(अवश्यम्) अवश्यमो डें-डौ 841427 / इत्यप अवश्यम्-(अव्य०) अवश्यमो डें-डौ / 841427 / इत्यपभ्रंशे स्वार्थे भ्रंशेऽवश्यमः स्वार्थे 'डे' प्रत्ययः। "अवसें सुक्कहिं पणई'। प्रा० 4 पाद। डः / निश्चये, अशक्यनिवारणे च।"अवस न सुअहि सुअच्छिअहि|| अवसेस-पुं०(अवशेष)अवशिष्ट, स्था०७ ठा० आतु। तदतिरिक्ते, प्रा०४पाद। उपा०१०॥ अवसउण-न०(अपशकुन)अशुभसूचके निमित्तभेदे, बृ० अवसेह-धा०(गम्) गमेरई-अइच्छाणुवज्जा०४।१६। इति सूत्रेण तानि च गमेरवसेहादेशः। अवसेहइ-गच्छति। प्रा०४ पाद। मलिणकुचेले अभंगियल्लए साणखुज्जवडभे य। अवसेह-धा०(नश्)अदर्शने,नशेणिरिणासणिवहाऽवसेह०।' एए तु अप्पसत्था, हवंति खित्ताउ णितस्स। 84178 / इत्यादिसूत्रेणावसेहादेशः।अवसेहइनश्यति। प्रा०४ पाद / अवसोग-पुं०(अपशोक)वीतशोके, जम्बूद्वीपापेक्षयाद्वादशद्वीपाधि-पतौ मलिनः शरीरेण वस्त्रैर्वा मलीमसः, कुचेलो जीर्णादिवस्त्र-परिधानः, देवे, द्वीप अभ्यङ्गितः स्नेहाभ्यक्तशरीरः, श्वा वामपार्श्व-दक्षिणपार्श्वगामी, कुब्जो वरुशरीरः / वडभो वामनः / एते मलिनादयोऽप्रशस्ता भवन्ति अवस्स-त्रि०(अवश्य)अवश्यंपर्यायोऽवश्यशब्दोऽकारान्तोऽप्यस्ति / क्षेत्रान्निर्गच्छतः। आ०म०द्विा प्रश्न०। नियते, आव०४उ०) अवस्सकम्म-न०(अवश्यकर्मन्) अवश्यक्रियायाम, आ०चू०१ अ०। तथारत्तपडचरगतावस-रोगियविगलाय आउए विज्जा। अवस्सकरणिज्ज-न०(अवश्यकरणीय) मुमुक्षुभिरवश्यं क्रियते इति कासायवत्थउर्दू-लिया य जत्तं न साहंति / / अवश्यंकरणीयम्। विशेला आवश्यके, मुमुक्षुभिर्नियमा-ऽनुष्ठेयत्वात्तस्य / अनु०॥ अवश्यकरणमिति प्रश्ने, प्रदीतअन्वर्थत्वादवश्यकरणसंज्ञायाः, रक्तपटाः सौगताः, चरकाः काणादाः, धाटीवाहका वा, तापसा भास्करवत्, अवश्यकरणीय-त्वादवश्यकरणं कुर्वन्तीति। कथमिदमसरजस्काः, रोगिणः कुष्ठादिरोगाक्रान्ताः, विकलाः पाणिपादाद्यवयव वश्यकरणं, कथमियम-न्वर्थेति ? दर्श्यतेअर्थमनुगता या संज्ञा व्यङ्गिताः, आतुरा विविधदुःखोपद्रुताः, वैद्याः प्रसिद्धाः, काषायवस्त्राः साऽन्वर्था, अर्थमङ्गीकृत्य प्रवर्तत इत्यर्थः / कथमिह ? यथा भास्कर कषायवस्वपरिधानाः, उद्धूलिता भस्मोद्धूलितगात्राः धूलीधूसरा वा। संज्ञा अन्वर्था / कथम-न्वर्था ? भासं करोतीति भास्कर इति यो एते क्षेत्रान्निर्गच्छद्भिर्दृष्टाः सन्तो यात्रा गमनं, तत्प्रवर्तकं कार्यमप्युपचारात् भासनार्थः, तमङ्गीकृत्य प्रवर्त्तत इत्यन्वर्था / तथाऽवश्यकरणमिति इयं यात्रा, तां न साधयन्ति। उक्ता अपशकुनाः / बृ०१उ० संज्ञा अन्वर्था / कथमिति चेत् ? ब्रूमहे- अवश्यं क्रियत इत्यवश्यअवसक्कण-न०(अवष्वष्कण)साध्वयाऽवसर्पणे,पञ्चा०१३ विव०। / करणमिति योऽवश्यकरणार्थोऽवश्यकर्त्तव्यता, तमङ्गीकृत्य प्रवर्तते आचा०। पश्चाद् गमने, प्रव०रद्वार। यस्मात्त-स्मात्सर्वकवलिभिः सिद्ध्यद्भिरवश्यं क्रियमाणत्वादवश्यंकरणअवसक्कि(ण)-त्रि०(अवष्वष्किन्)अवसर्पणशीले,सूत्र०२श्रु० 6102 मित्यन्वर्थसंज्ञासिद्धिः / आ० चू०२ अ०॥ उादूरगमनशीले, सूत्र०१श्रु०३अ०२३०। अवस्सकिरिया-स्त्री०(अवश्यक्रिया) पापकर्म निषेधे, "अवस्सकम्मति अवसज्ज-गम् धा० गमेरई-अइच्छाणुवजावसज्जसोकु०१८।४।१६२। वा अवस्सकिरियंति वा एगट्ठा' आ०चू०१अ०। इत्यादिना गमेरवसज्जाऽऽदेशः / अवसज्जइ, गच्छति। प्रा० 4 पाद।। अवह-धा०(कृप) सामर्थ्य, कृपोऽवहो णिः 1811 / 151 / इति कृपेः "अवह' इत्यादेशो ण्यन्तो भवति। अवहावेइकल्पते। प्रा०४पाद। अवसप्पि(ण)-त्रि०(अवसर्पिन)परिहारिणि,सूत्र०१श्रु०२१०२ उ०। अवह-रच्-धा०(चुरा०) प्रतियत्ने, रचेरुग्गहाऽवह-वडविड्डाः / अवसय-त्रि०(अपसद) तुच्छे, स्था०४ ठा०४ उ०। इति रचेर्धातोः 'अवह' आदेशः। अवहइ, रचयति। प्रा०४पाद / अवसर-पुं०(अवसर)प्रस्तावे, विभागेचा दश०१ अ०।"अहुणाऽवसरो अवहइ-स्त्री०(अपहति) विनाशे, विशेला आ०म०। णिसीहचूलाए'' | नि०चू०१उ०। / अवहट्टु-अव्य०(अपहृत्य) परिहृत्य,औ०। परित्यज्य, सूत्र० 1 अवसरण-न०(अवसरण) समवसरणे, प्रव०६२ द्वार। भ०। श्रु०अ०१उ०। दर्शा दशा निकृष्येत्यर्थे, आचा०२श्रु०५ अ०२७०। अवसवस-त्रि०(अपस्ववश) अपगतात्मतन्त्रत्वे, ज्ञा०१६अ०॥ अवहड-त्रि०(अवहृत) प्रत्यादौ डः / / 1 / 206 / इति तस्य डः। अवसह-पुं०(अवसथ) गृहे, उत्त०३२ अ०। प्रा०१ पाद। परिहते, नि०चू०१० उ०। आव० "वालग्गं अवहाय०