Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 984
________________ अववदृणा 800 - अभिधानराजेन्द्रः - भाग 1 अवविह वाघाए समऊणं, कंडगमुक्कस्सिआ अइत्थवणा। डायठिई किंचुणा, ठिइ कंडुक्कस्सगपमाणं / / 220 / / अत्र व्याघातो नाम स्थितिघातः, तस्मिन् सति तं कुर्वत इत्यर्थः / समयोनं कण्डकमात्रमुत्कृष्टा अतिस्थापना / कथं समयोनमिति चेत् ? उच्यते- उपरितनेन समयमात्रेण स्थितिस्थानेनाऽपवर्त मानेन सह अधस्तात् कण्डकमतिक्रम्यते / ततस्तेन विना कण्डक समयोनमेव भवति / कण्डकमानमाह- "डायलिई इत्यादि" / यस्याः स्थितेरारभ्य तस्या एव प्रकृतेरुत्कृष्ट स्थितिबन्धमाधत्ते, ततः प्रभृति सर्वा, साऽपि स्थितिजॅयस्थितिरिति उच्यते। उक्तं च पञ्चसड्ग्रहमूलटीकायाम्- यस्या यस्याः स्थितेरारभ्य उत्कृष्ट स्थितिबन्धं विधत्ते निर्मापयति, तस्या आरभ्य उपरितनानि सर्वाण्यपि स्थितिस्थानानि डायस्थितिसंज्ञानि भवन्ति, सा डायस्थितिः किशिदूना कण्डकस्योत्कृष्ट प्रमाणम्। पञ्चसङ्ग्रहे पुनरेवं मूलटीकाव्याख्याकृता-सा डायस्थिति-रुत्कर्षतः किञ्चिदूना किञ्चिदूनकर्मस्थितिप्रमाणा वेदितव्या / तथाहि- अन्तः कोटीकोटीप्रमाणं स्थितिबन्धमाधाय पर्याप्त-संज्ञिपश्चेन्द्रिय उत्कृष्टसंक्लेशवशादुत्कृष्टां स्थितिं विधत्ते इति।सा डायस्थितिरुत्कर्षतः किञ्चिदूनकर्मप्रमाणस्थितिप्रमाणेति, सा चोत्कृष्ट कण्डकमुच्यते / इयमुत्कृष्टव्याघातोऽतिस्थापना / एतच्चोत्कृष्ट कण्डकं समयमात्रेणाऽपि न्यूनं कण्डकमुच्यते। एवं समयद्वयेन, समयत्रयेण, एवं तावद्न्यूनं वाच्यं, यावद् तत् पल्योपमाऽसंख्येभागमात्रं प्रमाणं भवति, तच जघन्य कण्डकम्। इयं च समयोनजघन्या व्याघातेऽतिस्थापना। संप्रत्यल्पबहुत्वमुच्यते-तत्राऽपवर्तनायां जघन्यो निक्षेपः सर्वस्तोकः, तस्य समयाऽधिकावलिकात्रिभागमात्रत्वात् / ततोऽपि जघन्याऽतिस्था-पना द्विगुणा त्रिसमयोना, कथं त्रिसमयोन द्विगुणत्वमिति चेत् ? उच्यते- व्याघातमन्तरेण जघन्या अतिस्थापना आवलिका त्रिभागद्वयं समयोनं भवति / आवलिका चाऽसत् कल्पना नवसमयप्रमाणा कल्पयते, ततस्त्रिभागद्वयं समयोनं पञ्चसमयप्रमाणमवगन्तव्यम् / निक्षेपोऽपि जघन्यः समयाधिकावलिकात्रिभागरूपोऽसत्-कल्पनया चतुःसमय-प्रमाणो द्विगुणीकृतस्त्रिसमयोनः सन् तावानेव भवतीति / ततोऽपि व्याघातं विना उत्कृष्टा अतिस्थापना विशेषाऽधिका, तस्याः परिपूर्णाऽऽवलिकामात्रत्वात्। ततो व्याघाते उत्कृष्टा अतिस्थापना असंख्येयगुणा, तस्या उत्कृष्ट डायस्थितिप्रमाणत्वात् / ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकाऽऽवलिका द्विकोनसकलकर्म-स्थितिप्रमाणत्वात् ,ततः सर्वा कर्मस्थितिर्विशेषाऽधिका। संप्रति उद्वर्तनाऽपवर्तनयोः संयोगेनाऽल्पबहुत्वमुच्यते-तत्र उद्वर्तनायां व्याघाते जघन्यावतिस्थापनानिक्षेपौ सर्वस्तोको, स्वस्थाने तु परस्पर तुल्यौ, आवलिकासंख्येयभागमात्रत्वात् / ततोऽपवर्त्तनायां जघन्यो निक्षपोऽसंख्येयगुणः, तस्य समया-ऽधिकाऽऽवलिकात्रिभागमात्रत्वात्। ततोऽप्यपवर्तनायां जघन्या-ऽतिस्थापना द्विगुणा त्रिसमयोना / अत्र भावना प्रागेव कृता / ततोऽप्यपवर्तनायामेव व्याघातं विना उत्कृष्टा अतिस्थापना विशेषाधिका, तस्याः परिपूर्णाऽऽवलिकाप्रमाणत्वात् / तत उद्वर्तनायामुत्कृष्टाऽतिस्थापना संख्येयगुणा, तस्या उत्कृष्टाऽबाधारूपत्वात् / ततोऽपवर्त्तनायां व्याघातो उत्कृष्टा अति-स्थापना असंख्येयगुणा, तस्या उत्कृष्टडायस्थितिप्रमाणत्वात्। तत उद्वर्तनाया / उत्कृष्टो निक्षेपो विशेषऽधिकः, ततोऽप्यपवर्तनाया-मुत्कृष्टो निक्षेपो विशेषाधिकः, ततोऽपि सर्वा स्थितिर्विशेषाऽधिका। क०प्र०ा पं०सं० संप्रत्यनुभागाऽपवर्तनामतिदेशेनाऽऽह - .................एवं ओवट्टणाई उ॥१२१।। एवमुद्वर्तनाप्रकारेणाऽपवर्तनाऽप्यनुभागविषया वक्तव्या, केवलमादित आरभ्य स्थित्यपवर्तनावत्। तद्यथा-प्रथम स्पर्धक नाऽपवर्त्यते, नाऽपि द्वितीयं, नाऽपि तृतीयं, एवं तावद्वक्तव्यं यावदावलिकामात्रस्थितिगतानि स्पर्द्धकानि भवन्ति / तेभ्य उपरितनानि तु स्पर्द्धकान्यपवर्त्यन्ते। तत्र यदा उदयावलिकाया उपरि समयमात्रस्थितिगतानि स्पर्द्धकानि अपवर्त्तवति, तदा समयोना-वलिकात्रिभागद्वयगतानि स्पर्द्धकानि अतिक्रम्याऽधस्तनेषु आवलिकासत्कसमयाऽधिकत्रिभागगतेषु स्पर्द्धकेषु निक्षिप्यते / यदा तूदयावलिकाया उपरि न द्वितीय समयमात्रस्थितिगतानि स्पर्द्धकान्यपवर्तयति, तदा प्रागुक्ता अतिस्थापना समयोनावलिकात्रिभागद्वयप्रमाणा समयमात्रस्थितिगतैः स्पर्धकै रधिकावगन्तव्या। निक्षेपस्तुतावन्मात्र एव, एवं समयवृद्ध्या अतिस्थापना तावद् वृद्धिमुपनेतव्या यावदावलिका परिपूर्णा भवति, ततः परमतिस्थापना सर्वत्राऽपि तावन्मात्रैव / निक्षेपस्तु वर्द्धते, एवं नियाघाते सति द्रष्टव्यम् / व्याघाते पुनरनुभागकण्डकं समयमात्रस्थितिगतस्पर्द्धकन्यूनमति स्थापना द्रष्टव्या / कण्डक्रमानं समयमात्रन्यूनत्वं च यथा प्रास्थित्यपवर्तनायामुक्तं तथाऽत्रापि द्रष्टव्यम्। अत्राऽल्पबहुत्वमुच्यते- सर्वस्तोको जघन्यनिक्षेपः, ततो जघन्याऽतिस्थापना अनन्तगुणा, ततो व्याघाते अतिस्थापना अनन्तगुणा, तत उत्कृष्टमनुभागकण्डकं विशेषाधिकम् तस्या एकसमयगतैः स्पर्द्धकरतिस्थापनातोऽधिकत्वात्।तत उत्कृष्टो निक्षेपो विशेषाधिकः, ततोऽपि सर्वोऽनुभागो विशेषाऽधिकः / क०प्र०। पं०सं०। अववट्टणासंकम-पुं०(अपवर्त्तनासंक्रम) प्रभूतस्य सतो रसस्य स्तोकीकरणे, पं० सं०। अपवर्तनासंक्रमस्तु बन्धेऽबन्धे वा प्रवर्तते / "सव्वत्थाऽववट्टणा ठिइरसाणं" इति वक्ष्यमाणवचनात्। पं०सं०५ द्वार। अववयमाण-त्रि०(अवपतत्) मृषावादमकुर्वति, आचा०१ श्रु० 5 अ०२ उ० अववरोवित्ता-स्त्री०(अव्यवरोपयिता) अभ्रंशकतायाम, जिब्भामयाओ सोक्खाओ अववरोवेत्ता भवइ / स्था०६ ठा०। अववाय-पुं०(अपवाद) परदूषणभिधाने, प्रश्न०२ संव०द्वार / द्वितीयपदाश्रयणे, दर्शाध०॥ विशेषोक्तविधौ, यथा-पुढवाइसु आसेवा, उप्पन्ने कारणम्मि जयणाए। मिगरहियस्स ठियस्सा, अववाओ होइ नायव्वो॥१॥ दर्शधापञ्चा०ा प्रतिकानि०० उत्सर्गस्य प्रतिपक्षे, बृ०१ उ०। (विशेषवक्तव्यता 'सुत्त' शब्दे वीक्ष्या) तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराऽभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणे, स्या०1 अनुज्ञायाम्, नि०चू०१ उ०। निश्चयकथायाम्, नि०चू०५ उ० अववायकारि(ण)-पुं०(अवपातकारिन्) आज्ञाकारिणि, पं० सं०१ अववायसुत्त-न०(अपवादसूत्र) अपवादिकार्थप्ररूपके सूत्रभेदे, बृ० 1 उ० ('सुत्त' शब्दे विवृतिरस्य द्रष्टव्या) अवविह-त्रि०(अवविध) स्वनामख्याते आजीविकोपासके (गोशालकमतोपासके), भ०८ श०५ उ०।

Loading...

Page Navigation
1 ... 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078