Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवराइया ७९८-अभिधानराजेन्द्रः - भाग 1 अवलंबण धानीयुगले, जं०४ वक्ष०ा स्था०। शवविजयक्षेत्रयुगले राजधानीयुगले, अष्टादश सहस्त्राणि, तुरवधारणे, अष्टादशैव, शीलं भाव-समाधिलक्षणं, स्था०२ ठा०३ उ० ज०। उत्ता तस्याऽङ्गानि भेदाः, करणानि वाशीलाङ्गानि, तेषां जिनैः प्रागनिरूपितअवराह-पुं०(अपराध) गुरुविनयलङ्घने, आव०१ अ०॥"एत्थ मे अवराह शब्दाऽर्थः प्रज्ञप्तानि प्ररूपितानि / तेषां शीलाङ्गानां, परिरक्षणार्थ मरिसेह' आ०म०द्विा (अपराधमर्षणे वधूदृष्टान्तोऽन्यत्र)"अवराह- परिरक्षणनिमित्तं, अपराधपदानि प्रागभिहितस्वरूपाणि, वर्जयेद सहस्सघरणीओ'। अपराधसहस्रगृहिणीरूपाः (स्त्रियः), ब्रह्मदत्तमातृ- जह्यादिति गाथार्थः / दश०२ अ०। आ०चू० चुलनीवत्। तं०) अवराहसल्लपभव-त्रि०(अपराधशल्यप्रभव) पृथ्वीसंघट्टादि अतिचारअवराहपय-न०(अपराधपद) मोक्षमार्ग प्रत्यपराधस्थाने, दश०) रूपशल्यनिमित्ते, पञ्चा०१६ विव०। अपराधपदमाह - अवराहुत्त-पुं०(अपराभृत) पश्चान्मुखे,"अवराहुत्तो ठायंति"। आव०४ इंदियविसयकसाया, परीसहा वेयणा य उवसग्गा। अग एए अवराहपया, जत्थ विसीयंति दुम्मेहा।।१८१|| अवरिं-अव्य०(उपरि) "वोपरौ" 5 / 1 / 108 / इति उतोऽत्वम् / इन्द्रियाणि स्पर्शनादीनि, विषयाः स्पर्शादयः, कषायाः क्रोधादयः। "वक्रादावन्तः" / 8/1 / 26 / इत्यनुस्वारागमः / प्रा०१ पाद / इन्द्रियाणि चेत्यादि द्वन्द्वः / परीषहाः क्षुत्पिपासा-5ऽदयः, वेदना प्रथमापञ्चमीसप्तम्यन्ताऽर्थवृत्तेरूवंशब्दस्याऽर्थे, वाच०। अशातानुभवलक्षणाः, उपसर्गा दिव्यादयः / एतान्यपराधपदानि अवरिल्ल-अव्य०(न०) (उपरि) प्रावरणे, "उपरेः संव्याने" / मोक्षमार्ग प्रत्यपराधस्थानानि। यत्र येष्विन्द्रियादिषु सत्सु विषीदन्ति, पा२।१६६॥ इति संव्यानेऽर्थे वर्तमानादुपरिशब्दात्स्वार्थेष्व-विधानात्। आबध्यन्ते। किं सर्व एव ? नेत्याह- दुर्मेधसः, क्षुल्लकवत्। कृतिनस्तु प्रा०२ पाद। एभिरेव कारणीभूतैः संसारकान्तारं तरन्तीति गाथाऽर्थः / क्षुल्लकस्तु | अवरिसण-न०(अवर्षण) अपानीयपाते, दर्श०। पदे पदे विषीदन् संकल्पस्य वशं गतः। कोऽसौ क्षुल्लकः ? कथानकम् अवरुत्तर-पुं०(अपरोत्तर) अपरोत्तरस्यां दिशि, पञ्चा०२ विव०। कुंकणओ जहा एगो खंतो सपुत्तओ पव्वइओ / सो य चेल्लओ तस्स अईव इट्ठो सीयमाणो य भणइ-खंता ! ण सकेमि अणुवाहणो हिंडिउं। अवरुत्तरा-स्त्री०(अपरोत्तरा) वायव्यां दिशि, व्य०७ उ०। अणुकंपाए खंतेण दिण्णाओ उवाहणाओ। ताहे भणइ- उवरितला सीएण अवरोप्पर-न०(अपरस्सर) "परस्परस्याऽऽदिरः" 1111106 // इति फुट्टति / खल्लिता से कयाओ।पुणो भणइ-सीसंमेअईव डज्झइ। ताहे अपभ्रंशे परस्परशब्दस्यादिरकारः / अन्योऽन्यशब्दाऽर्थे, "अवरोप्पर सीसदुवारिया से अणुण्णाया। ताहे भणइ- न सकेमि भिक्खं हिंडिउं। ___ जोहँताहँ, सामिउ गंजिउ जाहँ"। प्रा०४ पाद। तो से पडिसए ठियस्स आणेइ। एवं ण तरामि खंत ! भूमीए सुविउं। ताहे अवरोह-पुं०(अवरोध) अन्तःपुरे, औ०। परचक्रेणाऽऽवेष्टने,नि० चू० संथारो से अणुण्णाओ। पुणो भणइ- ण तरामि खंत ! लोयं काउं। तो 8 उ०। (तत्र भिक्षाटनाऽऽदिव्यवस्था 'उवरोह' शब्दे द्वितीयभागे 607 खुरेण पकिज्जियं / ताहे भणति- अन्हाणयं न सक्के मि / तओ से पृष्ठे द्रष्टव्या) फासुयपाणएण कप्पो दिज्जइ।आयरियपाउगं च जुयलं धिप्पति। एवं जं अवलंब-त्रि०(अवलम्ब) अधोमुखतयाऽवलम्बमाने, औ०। जं भणति, तं तं सो खंतो णेहपडिबद्धो तस्सऽणुजाणति / एवं काले गच्छमाणे पभणिओ-न तरामि अविरइयाए विणा अच्छिउं खंत ! त्ति। अवलंबग-न०(अवलम्बक) दण्डके, व्य०४ उ०। ताहे खंतो भणइ-सढो अजोग्गो त्ति काऊण पडिसयाओ णिप्फेडिओ। अबलंबण-न०(अवलम्बन) अवलम्ब्यत इति अवलम्बनम् / कृद् कम्म काउंण याणइ / अयाणतो छणसंखडीए धणिं काउं अजिण्णेण बहुलमिति वचनात् कर्मण्यनद। विशेषसामान्याविग्रहे, नं०। कथं मओ। विसयविसट्टो मरिउ महिसो आयाओ वाहिजई। सो य खंतो विशेषसामान्यार्थावग्रहोऽवलम्बनम् ? इति चेत् / उच्यते - इह सामण्णपरियागंपालेऊण आउक्खए कालगओ देवेसु उववण्णो, ओहिं शब्दोऽयमित्यपि ज्ञानं विशेषावगमरूपत्वादवायज्ञानम् / तथाहिपउंजइ / ओहिणा आभोएऊण तं चेल्लयं तेण पुव्वणेहेणं तेसिं गाहाणं शब्दोऽयं, नाऽशब्दो रूपादिरिति शब्दस्वरूपावधारणं विशेषाऽवगमः, हत्थओ किणइ। वेउव्वियभंडीए जोएइ वाहेइ य गरुगं तं। अतरंतो वोढुं ततोऽस्माद् यत्पूर्वमनिर्देश्यसामान्यमात्रमव-ग्रहणमेकसामयिकं, स तोत्तएण विंधेउ भणइ-ण तरामि खंता ! भिक्खं हिंडिउं / एवं भूमीए पारमार्थिकोऽर्थावग्रहः / तत ऊर्ध्वं तु यत्किमिदमिति विमर्शनं सा सयर्ण लोय काउं। एवं ताणि वयणाणि उच्चारेति, जाव अविरझ्याए विणा ईहा, तदनन्तरं तु शब्दस्वरूपा-ऽवधारणं, शब्दोऽयमिति न तरामि खंत ! त्ति। ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं तदवायज्ञानम्। तत्राऽपियदा उत्तरधर्मजिज्ञासा भवति- किमयं शब्दः - कह एरिसं वक्कं सुअंति? ताहे ईहापूहमग्गणगवेसणं करेइ / एवं शाङ्कः, किंवा शार्ङ्ग:? इति, तदा पाश्चात्त्यं शब्द इति ज्ञानमुत्तरविशेषाचिंतयंतस्स तस्स जातिसरणं समुप्पन्नं / देवेण ओही पउत्ता। संबुद्धो वगमापेक्षया सामान्यमात्रावलम्बनमित्यवग्रह इत्युपचर्यते / स च पच्छा भत्तं पचक्खइत्ता देवलोय गओ''| "एवं पए पर विसीदंतो परमार्थतः सामान्यविशेषरूपार्थावलम्बन इति विशेषसामान्यार्थावग्रह संकप्पस्स वसं गच्छति।जम्हा एसो दोसो, तम्हा अट्ठारससीलंगसह- इत्युच्यते। इदमेव च शब्द इति ज्ञानमालम्ब्य किमयं शाङ्खः, किं वा स्साणं सारणाणिमित्तं एए अवराहपए वजेज्ज। तथाचाऽऽह - शाङ्ग: ? इति ज्ञानमुदयते / ततो विशेषसामान्याऽविग्रहोअट्ठारस उसहस्सा, सीलंगाणं जिणेहिं पन्नत्ता। ऽवलम्बनम् / नं० अवलम्ब्यते इत्यवलम्बनम् / अवतरतामुत्तरतां तेसिंपडिरक्खणट्ठा, अवराहपए उवजेजा॥१२॥ चाऽवलम्बनहेतुभूते अवलम्बनबाहातो विनिर्गतेऽवयवे, जं०१ वक्ष०॥

Page Navigation
1 ... 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078