Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 981
________________ अवयव ७९७-अभिधानराजेन्द्रः - भाग 1 अवराइया तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयव नामान्युच्यन्त ज्ञा०१ अ०। (तत्र हताया द्रौपद्या आनयनाय कृष्णस्य गमनं 'दवई' इति, इह तदुपन्यास इति / इदं चाऽवयवप्रधानतया प्रवृत्तत्वात् शब्दे वक्ष्यते) एतदर्थप्रतिपादके ज्ञाताधर्मकथायाः षोडशेऽध्ययने, सामान्यरूपतया प्रवृत्ताद् गौणनाम्नो भिद्यत इति / अनु०॥ स०१८ सम०। प्रश्न०। ज्ञा०। आव०। स्था० "कण्हस्सऽवरकंका" अवयवि(ण)-त्रि०(अवयविन) प्रदेशिद्रव्ये, स्था०ा रत्ना०। कृष्णस्य नवमवासुदेवस्य द्रौपदीनिमित्तमपरकङ्कागमनमाश्चर्यम् / कल्प०२क्ष० नन्ववयविद्रव्यमेव नाऽस्ति, विकल्पद्वयेन तस्याऽयुज्यमानत्वात्, खरविषाणवत् / तथाहि- अवयविद्रव्यमवयवेभ्यो भिन्नम्, अवरच्छ-न०(अपरोक्ष) अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र, अभिन्नं वा स्यात् ? न तावदभिन्नम् / अभेदे हि अवयविद्रव्यव तदपरोक्षम्। असमक्षे, त्रिंशत्तमे गौणचौर्ये च। प्रश्न०३ आश्र० द्वार। दवयवानामेकत्वं स्यात्, अवयववद्वाऽवयविद्रव्यस्याप्यने क- अवरज्झंत-त्रि०(अपराध्यत्) दोषमावहति, सूत्र०१ श्रु०३ अ० त्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेद- ३उवा रजसा श्लिष्यमाणे, सूत्र०१ श्रु०१ अ०३ उ०ा नश्यति, उत्त०७ निबन्धनत्वदिति / भिन्नं चेत् तत् तेभ्यः, तदा किमवयविद्रव्यं अग प्रत्येकमवयवेषु सर्वात्मना समवैति, देशतो वेति ? यदि सर्वात्मना अवरह-पुं०(अपराह्न) दिनस्य चरमप्रहरे, स्था०४ ठा०२ उ०॥ तदाऽवयवसंख्यमवयविद्रव्यं स्यात. कथमेकत्वं तस्य ? अथ "पुव्वावरणहकालसमयंसि" ! पाश्चात्त्यापराह्नकालसमयो दिनस्य देशैः समवैति, ततो यैर्देशैरवयवेषु तद् वर्तते, तेष्वपि देशेषु चतुर्थप्रह रलक्षणः। नि०३ वर्ग। तत्कथं प्रवर्तते- देशतः, सर्वतो वा ? सर्वतश्चेत्, तदेव दूषणम् / अवरहकाल-पुं०(अपराह्नकाल) सूर्यस्य गतिपरिणतस्य पश्चिमेन गमने, देशतश्चेत्तेष्वपि देशेषु कथम्? इत्यादिरनवस्था स्यादिति। आ०चू०१ अ०॥ अत्रोच्यते- यदुक्तं विकल्पद्वयेन तस्याऽयुज्यमानत्वादिति। तदयुक्तम्। अवरत्त-पुं०(अपररात्र) रात्रेरपरे भागे, स्था०४ ठा०२ उ०। 'पुव्वा-ऽवरएकान्तेन भेदाभेदयोरनभ्युपगमात् / अवयवा एव हि तथाविधैकपरिणामतया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च रत्तकालसमयंसि" / विपा०१ श्रु०६ अ०। तथाविधविचित्रपरिणामाऽपेक्षया अवयवा इति / अवयवि-द्रव्याऽभावे अवरदारिय-न०(अपरद्वारिक) पश्चिमद्वारिकेषु नक्षत्रेषु, स० तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णा-ऽवयवव्यवस्था न 7 सम०। 'पुस्साइया णं सत्त णक्खत्ता अवरदारिया पण्णत्ता। स्यात्। तथाच प्रतिनियतकार्यार्थिनां प्रति-नियतवस्तूपादानं नस्यात्, तंजहा- पुस्सो, असिलेसा, मघा, पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, तथा च सर्वमसमञ्जसमापनीपद्येत / सन्निवेशविशेषाद्धटाद्यवयवानां चित्ता" / स्था०४ ठा०४ उ०। प्रतिनियतता भविष्यतीति चेत् ? सत्यम्, के वलं स एव अवरदाहिण-पुं०(अपरदक्षिण) अपरदक्षिणदिग्भागे, पञ्चा०२ विव०। सन्निवेशविशेषोऽवयविद्रव्यमिति / यच्चोच्यते- विरुद्धधर्माध्यासो अवरदाहिणा-स्त्री०(अपरदक्षिणा) नैर्ऋत्यां, दिशि, व्य०७ उ०॥ भेदनिबन्धनमिति। तदपि न सूक्तम्। प्रत्यक्षसंवेदनस्य परमार्थापेक्षया अवरद्ध-न०(अपराद्ध) अपराधनमपराद्धम् / पीडाजनकतायाम, पिं०। भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति / यदि नाम विनाशिते, त्रि०ा ज्ञा०१ अ01 भ्रान्तत्वमभ्रान्तत्वं कथमिति ? एवमत्राऽपि वक्तुंशक्यत्वादिति / किञ्च- विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभास अवरद्धिय-पुं०(अपराद्धिक) अपराधनमपराद्धम्- पीडाजनकता, मानत्वात, अवयववन्नीलवद्वा / न चाऽयमसिद्धो हेतुः, तथा तदस्यास्तीति अपराद्धिकः। लूतास्फोटे, सऽऽदिदंशे च। पिं०। प्रतिभासस्याऽनुभूयमानत्वात् / नाऽप्यनैकान्तिकत्वविरुद्धत्वे, अवरफाणू-स्त्री०(अपरपाणी) पार्णिकायाम्, व्य०८ उ०। सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वात्। अन्यथा न किञ्चनापि वस्तु अवरमम्मवेहित्त-न०(अपरमर्मवेधित्व) परमर्माऽनुद्घट्टनसिद्ध्येदिति। स्था०१ ठा०१ उ०। रत्ना०। आचा०। सम्म०। स्वरूपत्वे विंशतितमे सत्यवचनाऽतिशये, स०३५ सम०। अवयासण-न०(अवत्रासन) वृक्षादीनां प्रभावेन चालने, पं० व० अवरराय-पुं०(अपररात्र) रात्रेः पाश्चात्त्ये यामद्वये, आचा०१ श्रु० 4 द्वार। 5 अ०३ उ०। * श्लेषण- न० वृक्षादीनामालिङ्गापने, बृ०१ उ०) अवरविदेह-पुं०(अपरविदेह) अपराश्चाऽसौ विदेहश्च / स्था० अवयासाविय-त्रि०(आश्लेषित) आलिङ्गिते, विपा०१ श्रु० 2 ठा०३ उ०। जम्बूद्वीपे पश्चिमतो महाविदेहभागे, स्था०१० ठा०। तत्र 4 अग सदा दुषमसुषमोत्तमद्धिः / स्था०२ ठा०३ उ०। जं०। अवयासेऊण-अव्य०(अवकाश्य) प्रकाश्य प्रकटीकृत्येत्यर्थे, तं०। "दो अवरविदेहाई" स्था०२ ठा०३ उ०! अवर-त्रि०(अपर) अन्यस्मिन्, सूत्र०२ श्रु०२ अ०। प्रश्न०। नि० चू। अवरविदेहकूड-न०(अपरविदेहकूट) निषधस्य वर्षधरपर्वतस्य सू०प्रज्ञाला 'अवरं वोच्छं' अपरमिति उक्तादन्यद्वक्ष्यामि। सूत्र०१ नीलवर्षधरपर्वतस्य च स्वनामख्याते कूटे, जं०४ वक्ष०ा स्था) श्रु०३ अ०२ उ०। द्वितीयस्मिन्, चं०प्र०३ पाहु०। पश्चात्कालभाविनि, अवरसामण्ण-न०(अपरसामान्य) द्रव्यत्वादौ-सामान्यव्याप्यसामान्ये, आचा०१ श्रु०३ अ०३ उ०। आ०मा पश्चिमे, "अवरेण पभासं ताहे स्या सिंधुदेविं ओवेइ" आ०म० प्र०ा न परोऽपरः / स्वस्मिन, बृ०३ उ०। अवरहा-अव्य०(अपरथा) अन्यथाऽर्थे, पञ्चा०८ विव०। अवरकंका-स्त्री०(अपरकङ्का) धातकीखण्डभरतक्षेत्रराजधान्याम, | अवराइया-स्त्री०(अपराजिता) महावत्सविजयक्षे त्रस्य राज

Loading...

Page Navigation
1 ... 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078