________________ अवयव ७९७-अभिधानराजेन्द्रः - भाग 1 अवराइया तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयव नामान्युच्यन्त ज्ञा०१ अ०। (तत्र हताया द्रौपद्या आनयनाय कृष्णस्य गमनं 'दवई' इति, इह तदुपन्यास इति / इदं चाऽवयवप्रधानतया प्रवृत्तत्वात् शब्दे वक्ष्यते) एतदर्थप्रतिपादके ज्ञाताधर्मकथायाः षोडशेऽध्ययने, सामान्यरूपतया प्रवृत्ताद् गौणनाम्नो भिद्यत इति / अनु०॥ स०१८ सम०। प्रश्न०। ज्ञा०। आव०। स्था० "कण्हस्सऽवरकंका" अवयवि(ण)-त्रि०(अवयविन) प्रदेशिद्रव्ये, स्था०ा रत्ना०। कृष्णस्य नवमवासुदेवस्य द्रौपदीनिमित्तमपरकङ्कागमनमाश्चर्यम् / कल्प०२क्ष० नन्ववयविद्रव्यमेव नाऽस्ति, विकल्पद्वयेन तस्याऽयुज्यमानत्वात्, खरविषाणवत् / तथाहि- अवयविद्रव्यमवयवेभ्यो भिन्नम्, अवरच्छ-न०(अपरोक्ष) अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र, अभिन्नं वा स्यात् ? न तावदभिन्नम् / अभेदे हि अवयविद्रव्यव तदपरोक्षम्। असमक्षे, त्रिंशत्तमे गौणचौर्ये च। प्रश्न०३ आश्र० द्वार। दवयवानामेकत्वं स्यात्, अवयववद्वाऽवयविद्रव्यस्याप्यने क- अवरज्झंत-त्रि०(अपराध्यत्) दोषमावहति, सूत्र०१ श्रु०३ अ० त्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेद- ३उवा रजसा श्लिष्यमाणे, सूत्र०१ श्रु०१ अ०३ उ०ा नश्यति, उत्त०७ निबन्धनत्वदिति / भिन्नं चेत् तत् तेभ्यः, तदा किमवयविद्रव्यं अग प्रत्येकमवयवेषु सर्वात्मना समवैति, देशतो वेति ? यदि सर्वात्मना अवरह-पुं०(अपराह्न) दिनस्य चरमप्रहरे, स्था०४ ठा०२ उ०॥ तदाऽवयवसंख्यमवयविद्रव्यं स्यात. कथमेकत्वं तस्य ? अथ "पुव्वावरणहकालसमयंसि" ! पाश्चात्त्यापराह्नकालसमयो दिनस्य देशैः समवैति, ततो यैर्देशैरवयवेषु तद् वर्तते, तेष्वपि देशेषु चतुर्थप्रह रलक्षणः। नि०३ वर्ग। तत्कथं प्रवर्तते- देशतः, सर्वतो वा ? सर्वतश्चेत्, तदेव दूषणम् / अवरहकाल-पुं०(अपराह्नकाल) सूर्यस्य गतिपरिणतस्य पश्चिमेन गमने, देशतश्चेत्तेष्वपि देशेषु कथम्? इत्यादिरनवस्था स्यादिति। आ०चू०१ अ०॥ अत्रोच्यते- यदुक्तं विकल्पद्वयेन तस्याऽयुज्यमानत्वादिति। तदयुक्तम्। अवरत्त-पुं०(अपररात्र) रात्रेरपरे भागे, स्था०४ ठा०२ उ०। 'पुव्वा-ऽवरएकान्तेन भेदाभेदयोरनभ्युपगमात् / अवयवा एव हि तथाविधैकपरिणामतया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च रत्तकालसमयंसि" / विपा०१ श्रु०६ अ०। तथाविधविचित्रपरिणामाऽपेक्षया अवयवा इति / अवयवि-द्रव्याऽभावे अवरदारिय-न०(अपरद्वारिक) पश्चिमद्वारिकेषु नक्षत्रेषु, स० तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णा-ऽवयवव्यवस्था न 7 सम०। 'पुस्साइया णं सत्त णक्खत्ता अवरदारिया पण्णत्ता। स्यात्। तथाच प्रतिनियतकार्यार्थिनां प्रति-नियतवस्तूपादानं नस्यात्, तंजहा- पुस्सो, असिलेसा, मघा, पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, तथा च सर्वमसमञ्जसमापनीपद्येत / सन्निवेशविशेषाद्धटाद्यवयवानां चित्ता" / स्था०४ ठा०४ उ०। प्रतिनियतता भविष्यतीति चेत् ? सत्यम्, के वलं स एव अवरदाहिण-पुं०(अपरदक्षिण) अपरदक्षिणदिग्भागे, पञ्चा०२ विव०। सन्निवेशविशेषोऽवयविद्रव्यमिति / यच्चोच्यते- विरुद्धधर्माध्यासो अवरदाहिणा-स्त्री०(अपरदक्षिणा) नैर्ऋत्यां, दिशि, व्य०७ उ०॥ भेदनिबन्धनमिति। तदपि न सूक्तम्। प्रत्यक्षसंवेदनस्य परमार्थापेक्षया अवरद्ध-न०(अपराद्ध) अपराधनमपराद्धम् / पीडाजनकतायाम, पिं०। भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति / यदि नाम विनाशिते, त्रि०ा ज्ञा०१ अ01 भ्रान्तत्वमभ्रान्तत्वं कथमिति ? एवमत्राऽपि वक्तुंशक्यत्वादिति / किञ्च- विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभास अवरद्धिय-पुं०(अपराद्धिक) अपराधनमपराद्धम्- पीडाजनकता, मानत्वात, अवयववन्नीलवद्वा / न चाऽयमसिद्धो हेतुः, तथा तदस्यास्तीति अपराद्धिकः। लूतास्फोटे, सऽऽदिदंशे च। पिं०। प्रतिभासस्याऽनुभूयमानत्वात् / नाऽप्यनैकान्तिकत्वविरुद्धत्वे, अवरफाणू-स्त्री०(अपरपाणी) पार्णिकायाम्, व्य०८ उ०। सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वात्। अन्यथा न किञ्चनापि वस्तु अवरमम्मवेहित्त-न०(अपरमर्मवेधित्व) परमर्माऽनुद्घट्टनसिद्ध्येदिति। स्था०१ ठा०१ उ०। रत्ना०। आचा०। सम्म०। स्वरूपत्वे विंशतितमे सत्यवचनाऽतिशये, स०३५ सम०। अवयासण-न०(अवत्रासन) वृक्षादीनां प्रभावेन चालने, पं० व० अवरराय-पुं०(अपररात्र) रात्रेः पाश्चात्त्ये यामद्वये, आचा०१ श्रु० 4 द्वार। 5 अ०३ उ०। * श्लेषण- न० वृक्षादीनामालिङ्गापने, बृ०१ उ०) अवरविदेह-पुं०(अपरविदेह) अपराश्चाऽसौ विदेहश्च / स्था० अवयासाविय-त्रि०(आश्लेषित) आलिङ्गिते, विपा०१ श्रु० 2 ठा०३ उ०। जम्बूद्वीपे पश्चिमतो महाविदेहभागे, स्था०१० ठा०। तत्र 4 अग सदा दुषमसुषमोत्तमद्धिः / स्था०२ ठा०३ उ०। जं०। अवयासेऊण-अव्य०(अवकाश्य) प्रकाश्य प्रकटीकृत्येत्यर्थे, तं०। "दो अवरविदेहाई" स्था०२ ठा०३ उ०! अवर-त्रि०(अपर) अन्यस्मिन्, सूत्र०२ श्रु०२ अ०। प्रश्न०। नि० चू। अवरविदेहकूड-न०(अपरविदेहकूट) निषधस्य वर्षधरपर्वतस्य सू०प्रज्ञाला 'अवरं वोच्छं' अपरमिति उक्तादन्यद्वक्ष्यामि। सूत्र०१ नीलवर्षधरपर्वतस्य च स्वनामख्याते कूटे, जं०४ वक्ष०ा स्था) श्रु०३ अ०२ उ०। द्वितीयस्मिन्, चं०प्र०३ पाहु०। पश्चात्कालभाविनि, अवरसामण्ण-न०(अपरसामान्य) द्रव्यत्वादौ-सामान्यव्याप्यसामान्ये, आचा०१ श्रु०३ अ०३ उ०। आ०मा पश्चिमे, "अवरेण पभासं ताहे स्या सिंधुदेविं ओवेइ" आ०म० प्र०ा न परोऽपरः / स्वस्मिन, बृ०३ उ०। अवरहा-अव्य०(अपरथा) अन्यथाऽर्थे, पञ्चा०८ विव०। अवरकंका-स्त्री०(अपरकङ्का) धातकीखण्डभरतक्षेत्रराजधान्याम, | अवराइया-स्त्री०(अपराजिता) महावत्सविजयक्षे त्रस्य राज