________________ अवराइया ७९८-अभिधानराजेन्द्रः - भाग 1 अवलंबण धानीयुगले, जं०४ वक्ष०ा स्था०। शवविजयक्षेत्रयुगले राजधानीयुगले, अष्टादश सहस्त्राणि, तुरवधारणे, अष्टादशैव, शीलं भाव-समाधिलक्षणं, स्था०२ ठा०३ उ० ज०। उत्ता तस्याऽङ्गानि भेदाः, करणानि वाशीलाङ्गानि, तेषां जिनैः प्रागनिरूपितअवराह-पुं०(अपराध) गुरुविनयलङ्घने, आव०१ अ०॥"एत्थ मे अवराह शब्दाऽर्थः प्रज्ञप्तानि प्ररूपितानि / तेषां शीलाङ्गानां, परिरक्षणार्थ मरिसेह' आ०म०द्विा (अपराधमर्षणे वधूदृष्टान्तोऽन्यत्र)"अवराह- परिरक्षणनिमित्तं, अपराधपदानि प्रागभिहितस्वरूपाणि, वर्जयेद सहस्सघरणीओ'। अपराधसहस्रगृहिणीरूपाः (स्त्रियः), ब्रह्मदत्तमातृ- जह्यादिति गाथार्थः / दश०२ अ०। आ०चू० चुलनीवत्। तं०) अवराहसल्लपभव-त्रि०(अपराधशल्यप्रभव) पृथ्वीसंघट्टादि अतिचारअवराहपय-न०(अपराधपद) मोक्षमार्ग प्रत्यपराधस्थाने, दश०) रूपशल्यनिमित्ते, पञ्चा०१६ विव०। अपराधपदमाह - अवराहुत्त-पुं०(अपराभृत) पश्चान्मुखे,"अवराहुत्तो ठायंति"। आव०४ इंदियविसयकसाया, परीसहा वेयणा य उवसग्गा। अग एए अवराहपया, जत्थ विसीयंति दुम्मेहा।।१८१|| अवरिं-अव्य०(उपरि) "वोपरौ" 5 / 1 / 108 / इति उतोऽत्वम् / इन्द्रियाणि स्पर्शनादीनि, विषयाः स्पर्शादयः, कषायाः क्रोधादयः। "वक्रादावन्तः" / 8/1 / 26 / इत्यनुस्वारागमः / प्रा०१ पाद / इन्द्रियाणि चेत्यादि द्वन्द्वः / परीषहाः क्षुत्पिपासा-5ऽदयः, वेदना प्रथमापञ्चमीसप्तम्यन्ताऽर्थवृत्तेरूवंशब्दस्याऽर्थे, वाच०। अशातानुभवलक्षणाः, उपसर्गा दिव्यादयः / एतान्यपराधपदानि अवरिल्ल-अव्य०(न०) (उपरि) प्रावरणे, "उपरेः संव्याने" / मोक्षमार्ग प्रत्यपराधस्थानानि। यत्र येष्विन्द्रियादिषु सत्सु विषीदन्ति, पा२।१६६॥ इति संव्यानेऽर्थे वर्तमानादुपरिशब्दात्स्वार्थेष्व-विधानात्। आबध्यन्ते। किं सर्व एव ? नेत्याह- दुर्मेधसः, क्षुल्लकवत्। कृतिनस्तु प्रा०२ पाद। एभिरेव कारणीभूतैः संसारकान्तारं तरन्तीति गाथाऽर्थः / क्षुल्लकस्तु | अवरिसण-न०(अवर्षण) अपानीयपाते, दर्श०। पदे पदे विषीदन् संकल्पस्य वशं गतः। कोऽसौ क्षुल्लकः ? कथानकम् अवरुत्तर-पुं०(अपरोत्तर) अपरोत्तरस्यां दिशि, पञ्चा०२ विव०। कुंकणओ जहा एगो खंतो सपुत्तओ पव्वइओ / सो य चेल्लओ तस्स अईव इट्ठो सीयमाणो य भणइ-खंता ! ण सकेमि अणुवाहणो हिंडिउं। अवरुत्तरा-स्त्री०(अपरोत्तरा) वायव्यां दिशि, व्य०७ उ०। अणुकंपाए खंतेण दिण्णाओ उवाहणाओ। ताहे भणइ- उवरितला सीएण अवरोप्पर-न०(अपरस्सर) "परस्परस्याऽऽदिरः" 1111106 // इति फुट्टति / खल्लिता से कयाओ।पुणो भणइ-सीसंमेअईव डज्झइ। ताहे अपभ्रंशे परस्परशब्दस्यादिरकारः / अन्योऽन्यशब्दाऽर्थे, "अवरोप्पर सीसदुवारिया से अणुण्णाया। ताहे भणइ- न सकेमि भिक्खं हिंडिउं। ___ जोहँताहँ, सामिउ गंजिउ जाहँ"। प्रा०४ पाद। तो से पडिसए ठियस्स आणेइ। एवं ण तरामि खंत ! भूमीए सुविउं। ताहे अवरोह-पुं०(अवरोध) अन्तःपुरे, औ०। परचक्रेणाऽऽवेष्टने,नि० चू० संथारो से अणुण्णाओ। पुणो भणइ- ण तरामि खंत ! लोयं काउं। तो 8 उ०। (तत्र भिक्षाटनाऽऽदिव्यवस्था 'उवरोह' शब्दे द्वितीयभागे 607 खुरेण पकिज्जियं / ताहे भणति- अन्हाणयं न सक्के मि / तओ से पृष्ठे द्रष्टव्या) फासुयपाणएण कप्पो दिज्जइ।आयरियपाउगं च जुयलं धिप्पति। एवं जं अवलंब-त्रि०(अवलम्ब) अधोमुखतयाऽवलम्बमाने, औ०। जं भणति, तं तं सो खंतो णेहपडिबद्धो तस्सऽणुजाणति / एवं काले गच्छमाणे पभणिओ-न तरामि अविरइयाए विणा अच्छिउं खंत ! त्ति। अवलंबग-न०(अवलम्बक) दण्डके, व्य०४ उ०। ताहे खंतो भणइ-सढो अजोग्गो त्ति काऊण पडिसयाओ णिप्फेडिओ। अबलंबण-न०(अवलम्बन) अवलम्ब्यत इति अवलम्बनम् / कृद् कम्म काउंण याणइ / अयाणतो छणसंखडीए धणिं काउं अजिण्णेण बहुलमिति वचनात् कर्मण्यनद। विशेषसामान्याविग्रहे, नं०। कथं मओ। विसयविसट्टो मरिउ महिसो आयाओ वाहिजई। सो य खंतो विशेषसामान्यार्थावग्रहोऽवलम्बनम् ? इति चेत् / उच्यते - इह सामण्णपरियागंपालेऊण आउक्खए कालगओ देवेसु उववण्णो, ओहिं शब्दोऽयमित्यपि ज्ञानं विशेषावगमरूपत्वादवायज्ञानम् / तथाहिपउंजइ / ओहिणा आभोएऊण तं चेल्लयं तेण पुव्वणेहेणं तेसिं गाहाणं शब्दोऽयं, नाऽशब्दो रूपादिरिति शब्दस्वरूपावधारणं विशेषाऽवगमः, हत्थओ किणइ। वेउव्वियभंडीए जोएइ वाहेइ य गरुगं तं। अतरंतो वोढुं ततोऽस्माद् यत्पूर्वमनिर्देश्यसामान्यमात्रमव-ग्रहणमेकसामयिकं, स तोत्तएण विंधेउ भणइ-ण तरामि खंता ! भिक्खं हिंडिउं / एवं भूमीए पारमार्थिकोऽर्थावग्रहः / तत ऊर्ध्वं तु यत्किमिदमिति विमर्शनं सा सयर्ण लोय काउं। एवं ताणि वयणाणि उच्चारेति, जाव अविरझ्याए विणा ईहा, तदनन्तरं तु शब्दस्वरूपा-ऽवधारणं, शब्दोऽयमिति न तरामि खंत ! त्ति। ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं तदवायज्ञानम्। तत्राऽपियदा उत्तरधर्मजिज्ञासा भवति- किमयं शब्दः - कह एरिसं वक्कं सुअंति? ताहे ईहापूहमग्गणगवेसणं करेइ / एवं शाङ्कः, किंवा शार्ङ्ग:? इति, तदा पाश्चात्त्यं शब्द इति ज्ञानमुत्तरविशेषाचिंतयंतस्स तस्स जातिसरणं समुप्पन्नं / देवेण ओही पउत्ता। संबुद्धो वगमापेक्षया सामान्यमात्रावलम्बनमित्यवग्रह इत्युपचर्यते / स च पच्छा भत्तं पचक्खइत्ता देवलोय गओ''| "एवं पए पर विसीदंतो परमार्थतः सामान्यविशेषरूपार्थावलम्बन इति विशेषसामान्यार्थावग्रह संकप्पस्स वसं गच्छति।जम्हा एसो दोसो, तम्हा अट्ठारससीलंगसह- इत्युच्यते। इदमेव च शब्द इति ज्ञानमालम्ब्य किमयं शाङ्खः, किं वा स्साणं सारणाणिमित्तं एए अवराहपए वजेज्ज। तथाचाऽऽह - शाङ्ग: ? इति ज्ञानमुदयते / ततो विशेषसामान्याऽविग्रहोअट्ठारस उसहस्सा, सीलंगाणं जिणेहिं पन्नत्ता। ऽवलम्बनम् / नं० अवलम्ब्यते इत्यवलम्बनम् / अवतरतामुत्तरतां तेसिंपडिरक्खणट्ठा, अवराहपए उवजेजा॥१२॥ चाऽवलम्बनहेतुभूते अवलम्बनबाहातो विनिर्गतेऽवयवे, जं०१ वक्ष०॥