________________ अवलंबण 799 - अभिधानराजेन्द्रः-भाग 1 अवववृणा रा० जी० आ०म०। अवलम्ब्यते इत्यवलम्बनम् / वेदिकायाम्, | अवव-न०(अवव) सङ्ख्याविशेषे, चतुरशीतिरववाङ्गशतसहस्राणि, मस्तकाऽवलम्बे च। नि००। एकमववम्। जी०३ प्रतिका भला कर्म० ज०ा अनु०॥ स्था०। अवलंबणं तु दुविहं, भूमीए संकमे य णायव्वं / अववंग-न०(अववाङ्ग) संख्याविशेषे, चतुरशीतिरडडसहस्राणि, दुहतो व एगतो वा, विवेदिता सा तु णायव्वा / / एकमववाङ्गम्। जी०३ प्रति० कर्म०। अनु०। स्था०] अवलंबणं दुविहं- भूमिए वा, संक्रमे वा भवति / भूमिए विसमे | अववका-स्त्री०(अवपाक्या) तापिकायाम, भ०११श०११ उ०। लग्गणणिमित्तं कजति। संकमे विलग्गणणिमित्तं कज्जति / सो पुण दुहजो अववग्ग-पुं०(अपवर्ग) मोक्षे, आ०म०द्वि०। एगओ य भवति / सा पुण (वेइयत्ति) मतावलंबो, नि०चू० 1 उ०ा भावे अववट्टण-न०(अपवर्तन) कर्मपरमाणूना दीर्घस्थितिकालता-मपगमय्य ल्युट्, करेण बाह्नादि गृहीत्वा धारणे, “सव्वंगियं तु गहणं, करेण अवलंबनं ह्रस्वस्थितिकालतया व्यवस्थापने,पं०सं०५ द्वार। तु देसम्मि'' ति / स्था० 5 ठा०२ उ०। (पर्वतादौ पतन्त्या निन्थ्या अवलम्बनं 'गहण' शब्दे वक्ष्यते) अववट्टणा-स्त्री०(अपवर्तना) अपवय॑ते ह्रस्वीक्रियते स्थित्यादि यया साऽपवर्तना। स्थित्यनुभागयोर्हस्वीकरणे, क०प्र०) अवलंबणया-स्त्री०(अक्लम्बनता) अवलम्बनस्य भावो-ऽवलम्बनता, अवग्रहे, नंग तत्र तावत् स्थितिविषयाऽपर्वतनामाह - ओवटुंतोय ठिइं, उदयावलिबाहिरा ठिइविसेसा। अवलंबणबाहा-स्त्री०(अवलम्बनबाहा) उभयोः पार्श्वयोवलम्बमा निक्खिवइसे तिमागे, समयाहिए सेसमवई य॥२१८|| नानामाश्रयभूतायां भित्तौ, आ०म०प्र० ज० जी०|| वड्डइ ततो अतित्था-वणा य जावालिगा हवइ पुन्ना। अवलंबिऊण-अव्य०(अवलम्ब्य) आश्रित्येत्यर्थे, पं०व०२ द्वार। ग०) तनिक्खेवो समयाहिगालिगुणकम्मठिइठाणा // 21 // विषयीकृत्येत्यर्थे, आव०५ अ० स्थितिमपर्वतयन उदयावलिकाबाह्यान स्थितिविशेषान् स्थितिभेदान अवलंबित्तए-अव्य०(अवलम्बितुम्) आकर्षयितुमित्यर्थे, दशा०७ अ०) अपवर्तयति।के ते स्थितिविशेषाः? इतिचेत्। उच्यते- उदयावलिकाया अवलंबिय-त्रि०(अवलम्बित) अविच्छिन्ने, ज्ञा०।१ अ०॥ उपरि समयमात्रा स्थितिः द्विसमयमात्रा स्थितिः,एवं तावद्वाच्यं यावद् अवलम्ब्य-अव्यकालगित्वेत्यर्थे, "णो गाहावतिकुलस्स दुवारसाहं बन्धावलिकोदयाऽवलिका हीना सर्वाकर्मस्थितिः। एते स्थितिविशेषाः। अवलंबिय अवलंबिय चिट्ठज्जा' आचा०२ श्रु०१ अ०६उ०। उदयावलिकागता च स्थितिः सकलकरणयोग्येति कृत्वा तां अवलद्ध-त्रि०(अपलब्ध) न्यक्कारपूर्वतया लब्धे, स्था०६ ठा०1 नाऽपवर्तयति / तत उक्तम्-उदयावलिकाबाह्यानिति। कुत्र निक्षिपतीति "परधरप्पवेसे लद्धावलद्धाइं"।अन्त०५ वर्ग। चेत् ? उच्यते। अत आह- निक्षिपति, आवलिकायास्विभागे तृतीये अवलाव-पुं०(अपलाप) निहवे, नि०चू०। यथा कस्य सकाशेऽधीतम् ? भागे समयाधिके शेषं समयं न मुञ्चत्युपरितनं त्रिभागद्वयमतिक्रम्य। इयमत्र इति प्रश्ने अन्यसकाशेऽधीतमन्यस्मै कथयति। नि० चू०१ उ०ा आव०) भावना-उदयावलिकाया उपरितनी या स्थितिस्तस्या दलिकमपवर्तयन् अवलिंब-पुं०(अवलिम्ब) देशविशेषे, स्था०२ ठा० 4 ब०। उदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये भागे निक्षपति, एष जघन्यो निक्षेपो, जघन्या अवलेहणिया-स्त्री०(अवलेखनिका) अवलिख्यमानस्य वंशशलाकादेर्वा चाऽतिस्थापना / यदा उदयावलिकाया उपरितनौ द्वौ त्रिभागौ द्वितीया प्रतन्व्या त्यचि, स्था०४ ठा०२ उ०। वर्षावास-कर्दमस्फेटनिकायां स्थितिरपवर्तयते, तदा अतिस्थापना प्रागुक्तप्रमाणा द्विसमयाऽधिका पादलेखनिकायाम्, नि०चू०१ उ०। भवति / निक्षेपस्तु तावन्मात्र एव ! एवमतिस्थापना प्रतिसमयं तावद् अवले हिया-स्त्री०(अवलेहिका) तन्दुलकचूर्णकसिद्धे, दुग्धे,सिद्धे वृद्धिमुपनेतव्या, यावदावलिका परिपूर्णा भवति। ततः परमति-स्थापना लेह्यविशेष, प्रव०४ द्वार। सर्वत्रापि तावन्मात्रैव भवति, निक्षेपस्तु वर्द्धते / स च तावद् , यावद् अवलोअण-न०(अवलोकन) दर्शने, रत्नाधिकादौ मृते क्षपणम बन्धावलिकाऽतिस्थापनाऽऽवलिका-रहिता सर्वाऽपि कर्मस्थितिः। उक्तं स्वाध्यायश्च कार्यः। ततोऽन्यदिने परिज्ञानायाऽवलोकनं कार्यम्।आव०४ च- "समयाहि अइत्थवणा, बंधावलिया य मोत्तु निक्खेवो। कम्मठिई बंधोदय-आवलिअं मुत्तु ओवट्टे" ||1|| कर्मस्थितिबन्धावअवलोयणसिहरसिला-स्त्री०(अवलोकनशिखरशिला) उज्जयन्त - लिकामुदयावलिकां च मुक्त्वा शेषां सर्वामपि अपवर्त्तयति इत्यर्थः / पर्वतशिलाविशेषे, उज्जयन्ते- "अवलोअणसिहरसिला, अवरेणं तत्थ तदेवमुदयावलिकाया उपरितनं समयमात्रं स्थितिस्थानं प्रतीत्य वररसो सवइ।सुअपक्खसरिसवन्नो, करेइ सुच्च वरं हेमं" ॥२७॥ती०४ वर्तमानायामपवर्तनायां समयाधिके आवलिकायाः विभागो निक्षेपः कल्प। प्राप्यते / स च सर्वजघन्यः / सर्वोपरि-तनं च स्थितिस्थानं प्रतीत्य अवलोव-पुं०(अवलोप) वस्तुसद्भावप्रच्छादने त्रिंशत्तमे गौणाऽलीके, प्रवर्त्तमाना-याभपवर्तनायां यथोक्तरूप उत्कृष्टो निक्षेपः / उक्तं चप्रश्न०२ आश्र० द्वार। "उदयावलि उपरित्थं, ठाणं अहिकिच्च होइ अइहीणो / निक्खेवो अवल्लय-न०(अवल्लक) नौकाक्षेपणोपकरणभेदे, आचा० 2 श्रु० सव्वोपरि, ठिइठाणवसा भवे परमो" 1911 एष नियाघाते ३अ०१ उम अपवर्तनाऽधिकारविधिरुक्तः। संप्रति व्याघाते तमाह अ०