Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवद्धंस 795- अभिधानराजेन्द्रः - भाग 1 अवयण अवमार-पुं०(अपस्मार) चित्तविकृतिजे गदे, स च वातपित्तश्लेष्मसंनिपातजत्वाच्चतुर्धा। तदुक्तम् - "भ्रमाऽऽवेशः ससंरम्भोद्वेषोद्रेको हतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः" // 1 // आचा०१ श्रु०६ अ०१ उन अवमारिय-त्रि०(अपस्मारित) अपस्मारः संजातोऽस्य। अपस्माररोगवति अपगतसदसद्विवेकभ्रममूर्छादिकामवस्था-मनुभवति, आचा०१ श्रु०६ अ०१ उ० अवमिय-त्रि०(अवमित) व्रणिते, बृ०३ उ०। अवय-न०(अपद) वृक्षादौ, सूत्र०१ श्रु०११ अ०ा गोशीर्ष-चन्दनप्रभृतौ, सूत्र,१ श्रु०८ अ०। आ०चूला पदहीने, वाच०। * अब्ज-नाप , प्रज्ञा०१ पद। * अवच-त्रि०ाअनुच्चे, उत्त०३ अाजघन्ये, सूत्र०१ श्रु०१० अ०। अवयक्खंत-त्रि०(अवप्रेक्षमाण) पृष्ठतोऽभिमुखं निरूपयति, ओघा अवयक्खमाण-त्रि०(अपेक्षमाण) अपेक्षमाणे, अवकाशति च / "मग्गे रूवाई अवयक्खमाणस्स" अवकाशतोऽपेक्षमाणस्य वा। भ०१०श०२ 30 जो संजओ विएयासु अप्पसत्थासु वट्टइ कहिं चि। सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो।।१।। इति / स्था०४ ठा०४ उ०। अवधारियव्व-न०(अवधारयितव्य) संप्रधारणीये, पञ्चा०३ विव०॥ अवधीरिय-त्रि०(अवधीरित) अपमानिते, बृ०४ उ०। अवधूय-पुं०(अपधूत) अव-धू- क्त / अभिभूते, निवर्तिते, चालिते, अनादृते च। 'यो विलध्याऽऽश्रमान्वर्णान्, आत्मन्येव स्थितः पुमान्। अतिवर्णाश्रमी योगी, अवधूतः स उच्यते // 1 // इत्युक्तलक्षणो परमहंसे, वाच०। स्वनामख्याते लौकिके अध्यात्मचिन्तके आचार्ये, यदाहाऽवधूताऽऽचार्यः - न प्रत्ययाऽनुग्रहमन्तरेण तत्त्वशुश्रूषादयः, उदकं पयोऽमृतकल्पज्ञाना-ऽजनकत्वात् / ला विक्षिप्ते, आव०४ अ० अवप्पओग-पुं०(अवप्रयोग) विरुद्धौषधियोगे, बृ०१ उ०। अवबद्ध-त्रि०(अवबद्ध) अर्थग्रहणपूर्वक विद्याऽऽदिग्रहणनिमित्तं विवक्षितकालपरायत्ते, ध०३ अधि०। ग० अवबुद्ध-त्रि०(अवबुद्ध) अवगते, अने०२ अधिका अवबोह-पुं०(अवबोध) निद्रापरिहारे, ध०२ अधि०। ज्ञानित्वे, विशे०। संज्ञायाम, स्मृतौ, संज्ञा, स्मृतिरवबोधः, इत्यनर्थाऽन्तरम्। आचा०१ श्रु०१ अ०१ उ०। अवबोहण-न०(अवबोधन) प्रतारणे, वञ्चने, शिक्षणे च / द्रव्या०८ अध्या अवबोहि-पुं०(अवबोधि) निश्चयाऽर्थप्रतिपत्ती, आ०चू०१ अ०॥ अवभंस-पुं०(अपभ्रंश) अपभ्रश्यते इत्यपभ्रंशः / संस्कृतभाषाविकृतौ,'षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः" तत्परिज्ञानमेकोनत्रिंशः कलाभेदः / कल्प०७ क्ष०ा अवमास-पुं०(अवभास) तेजसो ज्ञानस्य च प्रतिभासे, सू०प्र० 3 पाहु०। अवभासिय-त्रि०(अवभासित) प्रकाशिते, विशे०। * अपभाषित-त्रिका दुष्टभाषिते, व्य०१ उ०॥ अवमण्णंत-त्रि०(अवमन्यमान) परिहरति, "माएयं अवमन्नंता, अप्पेणं लुपहा बहु"। सूत्र०१ श्रु०३ अ०४ उ०) अवमह-पुं०(अपमर्द) अपवर्तने, “अवमई अप्पणो परस्स य करे ति" / प्रश्न०२ आश्र० द्वार। अवमाण-न०(अपमान) अनादरे, उत्त०१६ अ० विनयभ्रंशे, प्रश्न०५ आश्रद्वार * अवमान-न०। हस्तादौ द्रव्यप्रमाणे, स्था०४ ठा०१ उ०। अवमाणण-न०(अपमानन) यूयमित्यादिवाच्ये त्वमित्यादिरूपे अपूजावचने, प्रश्न०५ संव० द्वार। अनभ्युत्थानादिभिः अपूजने, औ०। प्रश्न अवमाणिय-त्रि०(अपमानित) अपमानं ग्राहिते, ''अवमाणिनो नरिन्देण" / व्य०१ उ०। बृ०॥ अवमाणियदोहला-स्त्री०(अवमानितदोहदा) क्षणमपि लेशेनाऽपि च अनापूर्णमनोरथायाम्, भ०११ श०११ उ०। अवयग्ग-न०(देशी) पर्यन्ते, स्था०३ ठा०१ उ०। "अवयग्गं'' इति देशीवचनोऽन्तवाचकः। भ०१ श०१ उ०। अवयज्झ- धा०(दृश्) "दृशो निअच्छ०।८।४।१८१। इत्यादिना दृशेरवयज्झाऽऽदेशः / अययज्झइ, पश्यति / प्रा०४ पाद। अवयण-न०(अवचन) नञः कुत्सार्थत्वात् कुत्सिते वचने, स्था०६ठा०। अवचनानि नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवयणाई वइत्तए / तं जहा- अलियवयणे, हीलियवयणे, खिंसियवयणे, फरुसवयणे, गारत्थियवयणे, विउवसमियं वा पुणो उदीरित्तए। (नो कप्पइत्ति) वचनव्यत्ययाद्नो कल्पन्ते निर्ग्रन्थानां निर्ग्रन्थीनां वा इमानि प्रत्यक्षाऽऽसन्नानि, षडिति षट्संख्याकानि, अवचनानि नत्रः कुत्सार्थत्वादप्रशस्तानि वचनानि, वदितुं भाषितुम् / तद्यथाअलीकवचनं, हीलितवचनं, खिसितवचनं, परुषवचनम्, अगारस्थिता गृहिणस्तेषां वचनं, व्यवशमितं वा उपशमितकरणं, पुनः भूयोऽपि, उदीरयितुंन कल्पत इतिक्रमः। अनेन व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तमिति सूत्रसंक्षेपार्थः। अथ भाष्यकारो विस्तरार्थमभिधित्सुराह - छच्चेव अवत्तव्वा, अलिगे हीलीय-खिस-फरुसेय। गारत्थ-विओसमिए, तेसिंच परूवणा इणमो। षडे वाऽवचनान्यवक्तन्यानि साधूनां वक्तुमयोग्यानि / तद्यथाअलीकवचनं, हीलितवचनं खिसितवचनं, परुषवचनं, गृहस्थवचनं, व्यवशमितोदीरणवचनम्, तेषां च षण्णामपि यथा-क्रममियं प्ररूपणा। बृ०६ उ० (अलीकवचनव्याख्यास्मिन्नेव भागे 'अलियवयण' शब्दे 774 पृष्ठे निरूपिता)

Page Navigation
1 ... 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078