Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवण्णवाय 794 - अभिधानराजेन्द्रः - भाग 1 अवद्धंस अणप्पज्झो वा अवि कोवितो, सो वा वएज्ज अवत्तव्वादिसु वि, जो | उंबरकडकुसुममालिया सुरभी। वरतुरगस्स वि रायइ, ओलइया अवन्नवादपक्खगगहणं करेति, सोय जे रायादिबलवन्तो तब्भया वदेन, | अग्गसिंगेसु।।१।। बृ०१ उ० ण दोसा। निचू०११ उ०। (अधर्मस्याऽवर्णवादः 'अहम्म' शब्दे अत्रैव | अवत्थव-त्रि०(अवास्तव) वस्तु पदार्थः, तस्येदं वास्तवम् / भागेऽग्रे वक्ष्यते। रात्रिभोजनस्याऽवर्णवादो 'राइभोयण' शब्दे प्रेक्षणीयः) नवास्तवमवास्तवम्। परसंयोगोद्भवे, अष्ट०१ अष्ट०। अवण्णा-स्त्री०(अवज्ञा) अनादरे, औषो। अवत्था-स्त्री०(अवस्था) भूमिकायाम्, हा०२६ अष्ट०। अवण्हवण-न०(अवह्नवन) मृषादण्डे, आचा०१ श्रु०५ अ०१ उ०। अवत्थातिग-न०(अवस्थात्रिक)दशाविशेषत्रयेछद्मरथा वस्थाकेवअवण्हाण-न०(अपस्ना) तथाविधसंस्कृतजलेन स्नाने। विपा०१ श्रु०१ ल्यवस्थासिद्धावस्थास्वभावे जिनानां छद्मस्थकेवलि-सिद्धत्वे, दर्श०। अ०स्नेहाऽपनयनहेतुद्रव्यसंस्कृतजलेन स्नाने, ज्ञा०१३ अ०। अवत्थापरिणाम-पुं०(अवस्थापरिणाम) घटस्य प्रथमद्वितीययोः क्षणयोः अवतट्ठ-त्रि०(अवतष्ट) तनूकृते, सूत्र०१ श्रु०५ अ०२ उ०। सदृशयोरन्वयित्वेनेवपरिणामे, द्वा०२४ द्वा०। अवत्त-पु०(अव्यक्त) अद्याऽप्यपरिणततवयसि, बृ०१ उ०। शब्दोऽयं अवस्थाभरण-न०(अवस्थाभरण) अवस्थोचिते आभरणे, स्था०८ ठा०। रूपादि इत्यादिना प्रकारेणाऽनिर्देश्ये, विशे०। छगणलिम्पनादिना अवत्थिय-त्रि०(अवस्तृत) प्रसारिते, ज्ञा०८ अ० संस्कृते, ध०३ अधिा स्था०। अवत्ता नाम वसतिः, छगणमृत्ति-काभ्यां अवत्थु-न०(अवस्तु) असति, आ०म०द्वि०। अविद्यमान जलेन चोपलिप्तभूमितला अव्यक्तस्थानयुक्ता वा, निर्वाता वा / ग०१ वस्त्वभिधेयोऽर्थो यत्र तदवस्तु। अनर्थके, प्रश्न०२ आश्रद्वा० अधि०ा नि००। अगीतार्थे, नि०चू०२ उ०) अवत्थोचित-त्रि०(अवस्थोचित) भूमिकाऽनुरूपे, पञ्चा०१८ विव०। अवत्तव्व-त्रि०(अवक्तव्य) अनुचारणीये, दश०७ अ०) आनुपूर्यनानु अवदग्ग-न०(अवदग्र) पर्यन्ते, सूत्र०२ श्रु०२ अ०। अवसाने, सूत्र० पूर्वी प्रकाराभ्यां वक्तुमशक्ये द्रव्ये, अनु०। द्विप्रदेशिकस्कन्धो २श्रु०५ अ० ऽवक्तव्यमित्याख्यायते। अनु०॥ अवदल-पुं०[अप(व)दल ] अपदलमपसदं द्रव्यं कारणभूतं मृत्तिकादि अवत्तव्वगसंचिय-त्रि०(अवक्तव्यकसञ्चित) यः परिणाम-विशेषोन कति नाऽप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः, स चैक इति, तत्सञ्चिता यस्याऽसौ अपदलः / अवदलति वा दीर्यते इत्यवदलः। आमपक्वतया असारे, स्था०४ ठा०४ उ० अवक्तव्यकसञ्चिताः। समये समये एकतयोत्पन्नेषु नैरयिकादिषु, उत्पद्यन्ते हि नारका एकसमये एकादयोऽ-संख्येयान्ताः। उक्तं च- "एगे व दो व अवदाय-पुं०(अवदात) गौरे, प्रश्न०४ आश्रद्वाला तिन्नि व, संखमसंखा य एगसमएणं / उववजंते चइया, उव्वटुंता वि अवदालिय-त्रि०[अवदारि(लि)ता विकाशिते, विवृतीकृते, उपा० एमेव'' ||1|| स्था० 3 ठा०१ उ०) 2 अ० "अवदालियपुंडरीयवयणा (नयणा)" अवदारित अवत्तव्वबंध-पुं०(अवक्तव्यबन्ध) बन्धभेदे, यत्र तु सर्वथाऽबन्धको भूत्या रविकिरणैर्विकाशितं यत्पुण्डरीकं सितपद्यं तद्वद्वदनं मुखं, नयने वा पुनः प्रतिपत्य बन्धको भवति, स आद्यसमये अवक्तव्यबन्धः, अयं येषां ते तथा। जं०२ वक्ष पुनरुत्तरप्रकृतीनामेव भवति, न मूल-प्रकृतीनाम्, तासां अवद्दार-न०(अवद्वार) द्वारिकायाम, ज्ञा०२ अ० "तेण अवहारेणं, सो सर्वथाऽबन्धकस्याऽयोगिके वलिनः सिद्धस्य वा प्रतिपाताभावेन अतिगतो असोगवणियाए" आ०म०द्वि० पुनर्बन्धाऽभावात्। कर्म०५ कर्म०। पं०सं०] अवद्दाहण-न०(अपदाहन) तथाविधदम्भने, विपा०१ श्रु०१ अ०॥ अवत्तव्वा-स्त्री०(अवक्तव्या) अमुत्र स्थितापल्लीति कौशिक-भाषावत्, अवद्धंस-पुं०(अपध्वसं) अपध्वंसनमपध्वंसः / चारित्रस्य तत्फलस्य सावद्यत्वेनाऽनुचारणीयायां भाषायाम्, दश०७ अ० चाऽसुरादिभावनाजनिते निवासे, स्था। अवत्तसत्थको डि-पुं०(अवाप्तस्वास्थ्यकोटि) अवाप्ता लब्धा चउविहे अवद्धंसे पण्णत्ते / तं जहा- आसुरे, अभियोगे, स्वास्थ्यकोटिरनाबाधताप्रकर्षपर्यन्तो यैस्ते तथा / सिद्धेषु, हा०३२ संमोहे, देवकिदिवसे। अष्टा तत्राऽसुरभावनाजनित आसुरो येषु चाऽनुष्ठानेषु वर्तमानोअवत्तासण-न०(अवत्रासन) बाहुभ्यां स्त्रिया निष्पीडने कामाऽङ्गे, ऽसुरत्वमर्जयति। तैरात्मनो वासनमासुरभावना। एवं भावना-ऽन्तरमपि। नि०चू०१ उ०। अभियोगभावनाजनितः अभियोगः, संमोह-भावनाजनितः संमोहः, अवत्थंतर-न०(अवस्थाऽन्तर) दशाविशेषे, द्वा०११ द्वार। पर्यायाऽन्तरे, देवकिल्विषभावनाजनितो देवकिल्विष इति / इह च कन्दर्पभावनापञ्चा०१८ विव०॥ जनितः कन्दर्पोऽपध्वंसः पञ्चमोऽस्ति, स च सन्नपि नोक्तः / अवत्थग-न०(अपार्थक)पौर्वापर्याऽयोगादप्रतिसंबद्धाऽर्थे सूत्रदोषे, यथा चतुःस्थानकाऽनुरोधात्। भावना हि पञ्चाऽऽगमेऽभिहिताः। आह च-"कंदप्प दश दाडिमानि, षडपूपाः कुण्डं बदराणि / आ०म०द्विा प्रश्ना विशे० १देवकिव्विस 2, अभिओगा ३आसुराय 4 संमोहा 5 / एसा उसंकिलिट्ठा, यस्याऽवयवेष्वर्थो विद्यते, न समुदाये, असंबद्धमित्यर्थः / यथा- शङ्खः पंचविहा भावणा भणिया" ||1 // आसां च मध्ये यो यस्यां भावनायां वर्तते, कदल्या, कन्दली भेर्याम्। अथवा- वंजुलपुप्फुम्मीसा, / स तद्विधेष्वेव देवेषु गच्छति, चारित्रलेशप्रभावात् / उक्तं च

Page Navigation
1 ... 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078