________________ अवण्णवाय 794 - अभिधानराजेन्द्रः - भाग 1 अवद्धंस अणप्पज्झो वा अवि कोवितो, सो वा वएज्ज अवत्तव्वादिसु वि, जो | उंबरकडकुसुममालिया सुरभी। वरतुरगस्स वि रायइ, ओलइया अवन्नवादपक्खगगहणं करेति, सोय जे रायादिबलवन्तो तब्भया वदेन, | अग्गसिंगेसु।।१।। बृ०१ उ० ण दोसा। निचू०११ उ०। (अधर्मस्याऽवर्णवादः 'अहम्म' शब्दे अत्रैव | अवत्थव-त्रि०(अवास्तव) वस्तु पदार्थः, तस्येदं वास्तवम् / भागेऽग्रे वक्ष्यते। रात्रिभोजनस्याऽवर्णवादो 'राइभोयण' शब्दे प्रेक्षणीयः) नवास्तवमवास्तवम्। परसंयोगोद्भवे, अष्ट०१ अष्ट०। अवण्णा-स्त्री०(अवज्ञा) अनादरे, औषो। अवत्था-स्त्री०(अवस्था) भूमिकायाम्, हा०२६ अष्ट०। अवण्हवण-न०(अवह्नवन) मृषादण्डे, आचा०१ श्रु०५ अ०१ उ०। अवत्थातिग-न०(अवस्थात्रिक)दशाविशेषत्रयेछद्मरथा वस्थाकेवअवण्हाण-न०(अपस्ना) तथाविधसंस्कृतजलेन स्नाने। विपा०१ श्रु०१ ल्यवस्थासिद्धावस्थास्वभावे जिनानां छद्मस्थकेवलि-सिद्धत्वे, दर्श०। अ०स्नेहाऽपनयनहेतुद्रव्यसंस्कृतजलेन स्नाने, ज्ञा०१३ अ०। अवत्थापरिणाम-पुं०(अवस्थापरिणाम) घटस्य प्रथमद्वितीययोः क्षणयोः अवतट्ठ-त्रि०(अवतष्ट) तनूकृते, सूत्र०१ श्रु०५ अ०२ उ०। सदृशयोरन्वयित्वेनेवपरिणामे, द्वा०२४ द्वा०। अवत्त-पु०(अव्यक्त) अद्याऽप्यपरिणततवयसि, बृ०१ उ०। शब्दोऽयं अवस्थाभरण-न०(अवस्थाभरण) अवस्थोचिते आभरणे, स्था०८ ठा०। रूपादि इत्यादिना प्रकारेणाऽनिर्देश्ये, विशे०। छगणलिम्पनादिना अवत्थिय-त्रि०(अवस्तृत) प्रसारिते, ज्ञा०८ अ० संस्कृते, ध०३ अधिा स्था०। अवत्ता नाम वसतिः, छगणमृत्ति-काभ्यां अवत्थु-न०(अवस्तु) असति, आ०म०द्वि०। अविद्यमान जलेन चोपलिप्तभूमितला अव्यक्तस्थानयुक्ता वा, निर्वाता वा / ग०१ वस्त्वभिधेयोऽर्थो यत्र तदवस्तु। अनर्थके, प्रश्न०२ आश्रद्वा० अधि०ा नि००। अगीतार्थे, नि०चू०२ उ०) अवत्थोचित-त्रि०(अवस्थोचित) भूमिकाऽनुरूपे, पञ्चा०१८ विव०। अवत्तव्व-त्रि०(अवक्तव्य) अनुचारणीये, दश०७ अ०) आनुपूर्यनानु अवदग्ग-न०(अवदग्र) पर्यन्ते, सूत्र०२ श्रु०२ अ०। अवसाने, सूत्र० पूर्वी प्रकाराभ्यां वक्तुमशक्ये द्रव्ये, अनु०। द्विप्रदेशिकस्कन्धो २श्रु०५ अ० ऽवक्तव्यमित्याख्यायते। अनु०॥ अवदल-पुं०[अप(व)दल ] अपदलमपसदं द्रव्यं कारणभूतं मृत्तिकादि अवत्तव्वगसंचिय-त्रि०(अवक्तव्यकसञ्चित) यः परिणाम-विशेषोन कति नाऽप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः, स चैक इति, तत्सञ्चिता यस्याऽसौ अपदलः / अवदलति वा दीर्यते इत्यवदलः। आमपक्वतया असारे, स्था०४ ठा०४ उ० अवक्तव्यकसञ्चिताः। समये समये एकतयोत्पन्नेषु नैरयिकादिषु, उत्पद्यन्ते हि नारका एकसमये एकादयोऽ-संख्येयान्ताः। उक्तं च- "एगे व दो व अवदाय-पुं०(अवदात) गौरे, प्रश्न०४ आश्रद्वाला तिन्नि व, संखमसंखा य एगसमएणं / उववजंते चइया, उव्वटुंता वि अवदालिय-त्रि०[अवदारि(लि)ता विकाशिते, विवृतीकृते, उपा० एमेव'' ||1|| स्था० 3 ठा०१ उ०) 2 अ० "अवदालियपुंडरीयवयणा (नयणा)" अवदारित अवत्तव्वबंध-पुं०(अवक्तव्यबन्ध) बन्धभेदे, यत्र तु सर्वथाऽबन्धको भूत्या रविकिरणैर्विकाशितं यत्पुण्डरीकं सितपद्यं तद्वद्वदनं मुखं, नयने वा पुनः प्रतिपत्य बन्धको भवति, स आद्यसमये अवक्तव्यबन्धः, अयं येषां ते तथा। जं०२ वक्ष पुनरुत्तरप्रकृतीनामेव भवति, न मूल-प्रकृतीनाम्, तासां अवद्दार-न०(अवद्वार) द्वारिकायाम, ज्ञा०२ अ० "तेण अवहारेणं, सो सर्वथाऽबन्धकस्याऽयोगिके वलिनः सिद्धस्य वा प्रतिपाताभावेन अतिगतो असोगवणियाए" आ०म०द्वि० पुनर्बन्धाऽभावात्। कर्म०५ कर्म०। पं०सं०] अवद्दाहण-न०(अपदाहन) तथाविधदम्भने, विपा०१ श्रु०१ अ०॥ अवत्तव्वा-स्त्री०(अवक्तव्या) अमुत्र स्थितापल्लीति कौशिक-भाषावत्, अवद्धंस-पुं०(अपध्वसं) अपध्वंसनमपध्वंसः / चारित्रस्य तत्फलस्य सावद्यत्वेनाऽनुचारणीयायां भाषायाम्, दश०७ अ० चाऽसुरादिभावनाजनिते निवासे, स्था। अवत्तसत्थको डि-पुं०(अवाप्तस्वास्थ्यकोटि) अवाप्ता लब्धा चउविहे अवद्धंसे पण्णत्ते / तं जहा- आसुरे, अभियोगे, स्वास्थ्यकोटिरनाबाधताप्रकर्षपर्यन्तो यैस्ते तथा / सिद्धेषु, हा०३२ संमोहे, देवकिदिवसे। अष्टा तत्राऽसुरभावनाजनित आसुरो येषु चाऽनुष्ठानेषु वर्तमानोअवत्तासण-न०(अवत्रासन) बाहुभ्यां स्त्रिया निष्पीडने कामाऽङ्गे, ऽसुरत्वमर्जयति। तैरात्मनो वासनमासुरभावना। एवं भावना-ऽन्तरमपि। नि०चू०१ उ०। अभियोगभावनाजनितः अभियोगः, संमोह-भावनाजनितः संमोहः, अवत्थंतर-न०(अवस्थाऽन्तर) दशाविशेषे, द्वा०११ द्वार। पर्यायाऽन्तरे, देवकिल्विषभावनाजनितो देवकिल्विष इति / इह च कन्दर्पभावनापञ्चा०१८ विव०॥ जनितः कन्दर्पोऽपध्वंसः पञ्चमोऽस्ति, स च सन्नपि नोक्तः / अवत्थग-न०(अपार्थक)पौर्वापर्याऽयोगादप्रतिसंबद्धाऽर्थे सूत्रदोषे, यथा चतुःस्थानकाऽनुरोधात्। भावना हि पञ्चाऽऽगमेऽभिहिताः। आह च-"कंदप्प दश दाडिमानि, षडपूपाः कुण्डं बदराणि / आ०म०द्विा प्रश्ना विशे० १देवकिव्विस 2, अभिओगा ३आसुराय 4 संमोहा 5 / एसा उसंकिलिट्ठा, यस्याऽवयवेष्वर्थो विद्यते, न समुदाये, असंबद्धमित्यर्थः / यथा- शङ्खः पंचविहा भावणा भणिया" ||1 // आसां च मध्ये यो यस्यां भावनायां वर्तते, कदल्या, कन्दली भेर्याम्। अथवा- वंजुलपुप्फुम्मीसा, / स तद्विधेष्वेव देवेषु गच्छति, चारित्रलेशप्रभावात् / उक्तं च