________________ अवद्धंस 795- अभिधानराजेन्द्रः - भाग 1 अवयण अवमार-पुं०(अपस्मार) चित्तविकृतिजे गदे, स च वातपित्तश्लेष्मसंनिपातजत्वाच्चतुर्धा। तदुक्तम् - "भ्रमाऽऽवेशः ससंरम्भोद्वेषोद्रेको हतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः" // 1 // आचा०१ श्रु०६ अ०१ उन अवमारिय-त्रि०(अपस्मारित) अपस्मारः संजातोऽस्य। अपस्माररोगवति अपगतसदसद्विवेकभ्रममूर्छादिकामवस्था-मनुभवति, आचा०१ श्रु०६ अ०१ उ० अवमिय-त्रि०(अवमित) व्रणिते, बृ०३ उ०। अवय-न०(अपद) वृक्षादौ, सूत्र०१ श्रु०११ अ०ा गोशीर्ष-चन्दनप्रभृतौ, सूत्र,१ श्रु०८ अ०। आ०चूला पदहीने, वाच०। * अब्ज-नाप , प्रज्ञा०१ पद। * अवच-त्रि०ाअनुच्चे, उत्त०३ अाजघन्ये, सूत्र०१ श्रु०१० अ०। अवयक्खंत-त्रि०(अवप्रेक्षमाण) पृष्ठतोऽभिमुखं निरूपयति, ओघा अवयक्खमाण-त्रि०(अपेक्षमाण) अपेक्षमाणे, अवकाशति च / "मग्गे रूवाई अवयक्खमाणस्स" अवकाशतोऽपेक्षमाणस्य वा। भ०१०श०२ 30 जो संजओ विएयासु अप्पसत्थासु वट्टइ कहिं चि। सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो।।१।। इति / स्था०४ ठा०४ उ०। अवधारियव्व-न०(अवधारयितव्य) संप्रधारणीये, पञ्चा०३ विव०॥ अवधीरिय-त्रि०(अवधीरित) अपमानिते, बृ०४ उ०। अवधूय-पुं०(अपधूत) अव-धू- क्त / अभिभूते, निवर्तिते, चालिते, अनादृते च। 'यो विलध्याऽऽश्रमान्वर्णान्, आत्मन्येव स्थितः पुमान्। अतिवर्णाश्रमी योगी, अवधूतः स उच्यते // 1 // इत्युक्तलक्षणो परमहंसे, वाच०। स्वनामख्याते लौकिके अध्यात्मचिन्तके आचार्ये, यदाहाऽवधूताऽऽचार्यः - न प्रत्ययाऽनुग्रहमन्तरेण तत्त्वशुश्रूषादयः, उदकं पयोऽमृतकल्पज्ञाना-ऽजनकत्वात् / ला विक्षिप्ते, आव०४ अ० अवप्पओग-पुं०(अवप्रयोग) विरुद्धौषधियोगे, बृ०१ उ०। अवबद्ध-त्रि०(अवबद्ध) अर्थग्रहणपूर्वक विद्याऽऽदिग्रहणनिमित्तं विवक्षितकालपरायत्ते, ध०३ अधि०। ग० अवबुद्ध-त्रि०(अवबुद्ध) अवगते, अने०२ अधिका अवबोह-पुं०(अवबोध) निद्रापरिहारे, ध०२ अधि०। ज्ञानित्वे, विशे०। संज्ञायाम, स्मृतौ, संज्ञा, स्मृतिरवबोधः, इत्यनर्थाऽन्तरम्। आचा०१ श्रु०१ अ०१ उ०। अवबोहण-न०(अवबोधन) प्रतारणे, वञ्चने, शिक्षणे च / द्रव्या०८ अध्या अवबोहि-पुं०(अवबोधि) निश्चयाऽर्थप्रतिपत्ती, आ०चू०१ अ०॥ अवभंस-पुं०(अपभ्रंश) अपभ्रश्यते इत्यपभ्रंशः / संस्कृतभाषाविकृतौ,'षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः" तत्परिज्ञानमेकोनत्रिंशः कलाभेदः / कल्प०७ क्ष०ा अवमास-पुं०(अवभास) तेजसो ज्ञानस्य च प्रतिभासे, सू०प्र० 3 पाहु०। अवभासिय-त्रि०(अवभासित) प्रकाशिते, विशे०। * अपभाषित-त्रिका दुष्टभाषिते, व्य०१ उ०॥ अवमण्णंत-त्रि०(अवमन्यमान) परिहरति, "माएयं अवमन्नंता, अप्पेणं लुपहा बहु"। सूत्र०१ श्रु०३ अ०४ उ०) अवमह-पुं०(अपमर्द) अपवर्तने, “अवमई अप्पणो परस्स य करे ति" / प्रश्न०२ आश्र० द्वार। अवमाण-न०(अपमान) अनादरे, उत्त०१६ अ० विनयभ्रंशे, प्रश्न०५ आश्रद्वार * अवमान-न०। हस्तादौ द्रव्यप्रमाणे, स्था०४ ठा०१ उ०। अवमाणण-न०(अपमानन) यूयमित्यादिवाच्ये त्वमित्यादिरूपे अपूजावचने, प्रश्न०५ संव० द्वार। अनभ्युत्थानादिभिः अपूजने, औ०। प्रश्न अवमाणिय-त्रि०(अपमानित) अपमानं ग्राहिते, ''अवमाणिनो नरिन्देण" / व्य०१ उ०। बृ०॥ अवमाणियदोहला-स्त्री०(अवमानितदोहदा) क्षणमपि लेशेनाऽपि च अनापूर्णमनोरथायाम्, भ०११ श०११ उ०। अवयग्ग-न०(देशी) पर्यन्ते, स्था०३ ठा०१ उ०। "अवयग्गं'' इति देशीवचनोऽन्तवाचकः। भ०१ श०१ उ०। अवयज्झ- धा०(दृश्) "दृशो निअच्छ०।८।४।१८१। इत्यादिना दृशेरवयज्झाऽऽदेशः / अययज्झइ, पश्यति / प्रा०४ पाद। अवयण-न०(अवचन) नञः कुत्सार्थत्वात् कुत्सिते वचने, स्था०६ठा०। अवचनानि नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवयणाई वइत्तए / तं जहा- अलियवयणे, हीलियवयणे, खिंसियवयणे, फरुसवयणे, गारत्थियवयणे, विउवसमियं वा पुणो उदीरित्तए। (नो कप्पइत्ति) वचनव्यत्ययाद्नो कल्पन्ते निर्ग्रन्थानां निर्ग्रन्थीनां वा इमानि प्रत्यक्षाऽऽसन्नानि, षडिति षट्संख्याकानि, अवचनानि नत्रः कुत्सार्थत्वादप्रशस्तानि वचनानि, वदितुं भाषितुम् / तद्यथाअलीकवचनं, हीलितवचनं, खिसितवचनं, परुषवचनम्, अगारस्थिता गृहिणस्तेषां वचनं, व्यवशमितं वा उपशमितकरणं, पुनः भूयोऽपि, उदीरयितुंन कल्पत इतिक्रमः। अनेन व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तमिति सूत्रसंक्षेपार्थः। अथ भाष्यकारो विस्तरार्थमभिधित्सुराह - छच्चेव अवत्तव्वा, अलिगे हीलीय-खिस-फरुसेय। गारत्थ-विओसमिए, तेसिंच परूवणा इणमो। षडे वाऽवचनान्यवक्तन्यानि साधूनां वक्तुमयोग्यानि / तद्यथाअलीकवचनं, हीलितवचनं खिसितवचनं, परुषवचनं, गृहस्थवचनं, व्यवशमितोदीरणवचनम्, तेषां च षण्णामपि यथा-क्रममियं प्ररूपणा। बृ०६ उ० (अलीकवचनव्याख्यास्मिन्नेव भागे 'अलियवयण' शब्दे 774 पृष्ठे निरूपिता)