Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 976
________________ अवणयण 792 - अभिधानराजेन्द्रः - भाग 1 अवण्णवाय अवणयण-न०(अपनयन) निषेधने, विशे०) अवणीयउवणीयवयण-न०(अपनीतोपनीतवचन) अरूपवती स्त्री, किन्तु सवृत्तेतिरूपेषोडशवचनानांद्वादशे, आचा०२ श्रु०४ अ०१ उ०। प्रज्ञा प्रव०॥ अवणीयचरय-पुं०(अपनीतचरक) अपनीतं देयद्रव्यमध्या-दपसारितम्, अन्यत्र स्थापितमित्यर्थः / तदर्थमभिग्रहतश्वरति तद्गवेषणाय गच्छतीति / अपनीतचरकः। अभिग्रहविशेषधारके, औ० अवणीयवयण-न०(अपनीतवचन) कुरूपा स्त्रीतिवचनभेदे, प्रव०१४० द्वारा अवण्ण-त्रि०(अवर्ण) न विद्यते वर्णः पञ्चविधः सितादिः, अस्येत्य-वर्णम् / वर्णरहिते अमूर्तद्रव्ये, षो०१५ विव०। अश्लाघायाम्, पं०व०४ द्वार / स्था०। अयशसि अकीर्ती, नि०चू०१० उ० वर्णताया अकरणे, औ०। एकदिग्व्याप्य-साधुवादवादे, ग०२ अधि। अवण्णवंत-त्रि०(अवर्णवत्) अश्लाघाकारिणि, स०३० सम०। अवण्णवाइ(ण)-पुं०(अवर्णवादिन) अवर्णं वदितुं शीलमस्येत्यवर्णवादी / अकीर्तिकरे, "नाणस्स केवलीणं, धम्मा-ऽऽयरियाण सव्यसाहूणं / माई अवण्णवाई, किदिवसियं भावणं कुणई // 11 // ग०२ अधि० 0 अवण्णवाय-पुं०(अवर्णवाद) अश्लघायाम्, ध०२ अधि०। अश्लाघावादे, दशा 'अवन्नवायं च परंमुहस्स, पच्चक्खओ" (न भासिज्ज) अवर्णवादं चाऽश्लाघावादं पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च, न भाषेत इत्यर्थः / दश०६ अ०३ उ अर्हदादिपञ्चकाऽवर्ण वदन दुर्लभबोधिः -- पंचहिं ठाणेहिं जीवा दुल्लमबोहियत्ताए कम्मं पकरेंति / तं जहा- अरहताणमवन्नं वदमाणे, अरहंतपण्णत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणमवन्नं वदमाणे, चाउवनसंघस्स अवन्नं वयमाणे, विविक्कतव-बंभचेराणं देवाणं अवन्नं वदमाणे। "पंचहिं" इत्यादि सुगमम्, नवरं दुर्लभा बोधिर्जिनधर्मो यस्य, स तथा, तभावस्तत्ता / तया दुर्लभबोधिकतया, तस्यैव वा कर्म मोहनीयादि, प्रकुर्वन्ति बध्नन्ति, अर्हतामवर्णमश्लाघां वदन् / यथा "नत्थी अरहंत त्ती, जाणतो कीस भुंजए भोए। पाहुडियं उवजीवइ, स समवसरणादिरूपाए / / 1 / / एमाइ जिणाण अवण्णो' / न च ते नाऽभूवन, तत्प्रणीतप्रवचनोपलब्धेः / नाऽपि भोगाऽनु-भवनादेर्दोषः, अवश्यवेद्यत्वात् तस्या तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य / तथा- वीतरागत्वेन समवसरणादिषु प्रतिबन्धाऽभावादिति / तथाअर्हत्प्रज्ञप्तस्य धर्मस्य श्रुत-चारित्ररूपस्य / प्राकृतभाषानिबद्धमेतत्, तथा- किं चारित्रेण ? दानमेव श्रेयः, इत्यादिकमवणं वदन्। उत्तरं चाऽत्रप्राकृत-भाषात्वं श्रुतस्य न दुष्टं, बालादीनां सुखाऽध्येयत्वेनोपकारित्वात् / तथा- चारित्रमेव श्रेयो, निर्वाणस्याऽनन्तरहेतुत्वादिति / आचार्योपाध्यायानामवर्ण वदन् / यथा- बालोऽयमित्यादि / न च बालत्वादि दोषः, बुद्ध्यादिभिवृद्धत्वादिति / तथा- चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा / स एव स्वार्थि काऽणविधानाचातुर्वर्णः, तस्य संघस्याश्चर्ण वदन्। यथा- कोऽयं संघः ? यः | समवायबलेन पशुसंघ इव अमार्गमपि मार्गीकरोति इति / न चैतत्, साधुज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति / तथा विपक्वं सुपरिनिष्ठितं, प्रकर्षपर्यन्तमुपगतमित्यर्थः। तपश्च ब्रह्मचर्यं च भवाऽन्तरे येषाम्, विपक्वं वा उदयागतंतपो ब्रह्मचर्य तद्धेतुकं देवाऽऽयुष्कादि कर्म येषां ते तथा, तेषामवर्णं वदन्।न सन्त्येव देवाः, कदाचना-ऽप्यनुपलभ्यमानत्वात् / किश्च- तैविटरिख कामासक्तमनोभि-रविरतैस्तथा निर्निमेषैरचेष्टश्च मियमाणैरिव प्रवचनकार्याऽनु-पयोगिभिश्चेत्यादिकम् / इहोत्तरम् - सन्ति देवाः, तत्कृता-ऽनुग्रहोपघातादिदर्शनात्। कामसक्तता च मोहसातकर्मोदयात्, इत्यादि। स्था०५ ठा०२ उ०। अथ (ज्ञानादीनां) व्यासार्थमाह - काया वया य ते चिय, ते चेव पमायअप्पमाया य। मोक्खाहिगारियाणं, जोइसजोणीहिं किंच पुणो / इह के चिद् दुर्विदग्धाः प्रवचनाशातनापातक मगणयन्त इत्थं श्रुतस्याऽवर्णं ब्रुवर्त। यथा- षड्जीवनिकायामपि षट्कायाः प्ररूप्यन्ते, शस्त्रपरिज्ञायामपितएव, अन्येष्वध्ययनेषु बहुशस्त एवोपवर्ण्यन्ते। एवं व्रतान्यपि पुनः पुनस्तान्येव प्रतिपाद्यन्ते। तथा-त एष प्रमादाऽप्रमादाः पुनः पुनर्वर्ण्यन्ते। यथोत्तराध्ययने आचाराङ्गे च / एवं च पुनरुक्तदोषः / किं च- यदि के वलस्यैव मोक्षस्य साधनार्थमयं प्रयासस्तर्हि मोक्षाधिकारिणां साधूनां सूर्य-प्रज्ञप्त्यादिना ज्योतिःशास्त्रेण, योनिप्राभृतेन वा किं पुनः कार्यम् ? न किञ्चिदित्यर्थः / तेषामित्थं ब्रुवाणानामिदमुत्तरम् -इह प्रवचने यत्-त एष कायादयो भूयो भूयः प्ररूप्यन्ते, तन्महता प्रयत्नेनाऽमी परिपालनीयाः, इदमेव धर्मरहस्यमित्यादराऽतिशयख्यापनार्थ-त्वात् न पुनरुक्तम् / "अनुवादाऽऽदरवीप्साभृशार्थविनियोग-हेत्वसूयासु / ईषत्संभ्रमविस्मयगणनास्मरणे-ष्वपुनरुक्तम् / / 11 / ज्योतिःशास्त्रादेरेव शिष्यप्रवाजना-दिषु शुभकार्योपयोगफलत्वात् परम्परया मुक्तिफलमेवेति, न कश्चिद् दोषः / गतो ज्ञानाऽवर्णवादः / अथ केवल्यवर्णवादमाह - एगंतरमुप्पाए, अन्नोन्नावरणया दुदेण्हं पि। केवलदसणणाणे, एगे काले व एगत्तं // इह केवलिनामवर्णवादो यथा- किमेषां ज्ञानदर्शनोपयोगौक्रमेण भवतः, उतयुगपत् ? यद्याद्यः पक्षः- ततोयं समयं जानाति,तं समयं न पश्यति, यं समयं पश्यति, तं समयं न जानाति, इत्येवमेकान्तरिते उत्पादेद्वयोरपि केवलज्ञानदर्शनयोरन्यो-ऽन्याऽऽवरणता भवेत, ज्ञानावरणदर्शनावरणयोः समूलकाषंकषितत्वात् / अपरस्य चाऽऽवारकस्याऽभावात परस्पराऽऽ-वारकतैवाऽनयोः प्राप्नोतीतिभावः। अथ युगपदिति द्वितीयः पक्षः कक्षीक्रियते, सोऽपि न क्षोदक्षमः / कुतः ? इत्याह- एककाले युगपदुपयोगद्वये अङ्गीक्रियमाणे, वाशब्दः पक्षाऽन्तरद्योतनार्थः। द्वयोरपि साकाराऽनाकारोपयोगयोरेकत्वं प्राप्नोति, तुल्यकाल-भावित्वादिति। अत्रोत्तरम्- इह यथा जीवस्वाभाव्यादेः सर्वस्यापि केवलिन एकस्मिन् समये एकतरएवोपयोगो भवति, न द्वौ, "सव्वस्स केवलिस्सा, जुगवं दो नत्थि उवओगा''इति वचनात्। यथा चाऽयमेकैकसमये उपयोग उपपद्यते, तथा विशेषावश्यकादिषु श्रीजिनभद्रक्षमाश्रमणादिभिः पूर्वसूरिभिः सप्रपञ्चमुपदर्शित इति ने होपदर्शितः, गृन्थगौरवभयात् / द्वितीयपक्षानुपपत्तिनोदना त्वनभ्युपगतोपालम्भत्वादाकाशरोमन्थनमिव केवलं भवतः प्रयासकारिणीति।

Loading...

Page Navigation
1 ... 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078