Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अप्पाबहुय(ग) 657 - अभिमानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) अपज्जेयर संखगुणा, परमपज्जबीए असंखगुणा // 5 // असमाप्ता अपर्याप्तास्तेचतेत्रसाश्चद्वीन्द्रियादयोऽसमाप्तत्रसाः, अपर्याप्तद्वित्रिचतुरिन्द्रियाः,संज्ञिपञ्चेन्द्रियास्तेषामुत्कृष्टोऽसमाप्तत्रसोत्कृष्टोऽसंख्येयगुणो वाच्यः। अयमर्थ:- पर्याप्तबादरैकेन्द्रियोत्कृष्टयोगाद् द्वीन्द्रियस्य लब्धिअपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 14, ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 15, ततः चतु-रिन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 16, ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगो-ऽसंख्येयगुणः 17, ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तक-स्योत्कृष्टो योगोऽसंख्येयगुणः 18, (पज जहन्नत्ति) ततस्त्रसानां पर्याप्तानां जघन्यो योगोऽसंख्येयगुणो वाच्यः 16, ततोऽपि (इयरत्ति) त्रसानां पर्याप्तानामुत्कृष्टो योगोऽसंख्येयगुणो वाच्यः 20, इत्यक्षराऽर्थः। भावार्थस्त्वयम्- ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकोत्कृष्टयोगात् पर्याप्तद्वीन्द्रियस्य जघन्योयोगोऽसंख्येयगुणः 21, ततस्त्रीन्द्रियस्यपर्याप्तकस्य जधन्यो योगोऽसंख्येयगुणः 22, ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येय-गुणः२३. ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्यजघन्योयोगोऽसंख्ये यगुणः 24, ततः संज्ञिपश्शेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः 25 / ततः पर्याप्तद्वीन्द्रियस्योत्कृष्टो योगोऽसंख्येयगुणः 26, ततः पर्याप्तत्रीन्द्रियस्योत्कृष्टो योगोऽसंख्येयगुणः 27, ततः पर्याप्तचतुरिन्द्रियस्योत्कृष्टो योगोऽसंख्येयगुणः 28, ततः पर्याप्त-संज्ञयुत्कृष्टयोगादनुत्तरोपपातिनामुत्कृष्टो योगोऽसंख्येयगुणः 26, ततो ग्रैवयकदेवानामुत्कृष्टो योगोऽसंख्येयगुणः ३०,ततो भोगभूमिजानां तिर्यङ्-मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः 31, ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसंख्येयगुणः 32, ततः शेषदेवनारक तिर्यङ्मनुष्याणां यथोत्तरमुत्कृष्टो योगोऽसंख्येय-गुणः 33 / अथ सुखावबोधायाऽल्पबहुत्वपदानां यन्त्रकमुपदर्शाते। तच्चेदम्- स्थापनासूक्ष्मनिगोद-अपर्याप्त-जघन्य-योगः सर्वस्तोकः 1, बादरनिगोदअप०जधव्योगः असंख्येयगुणः 2, द्वीन्द्रिय-अप० जघ० योगः असं०३, वीन्द्रिय-अप० जघन्योगः असं०४, चतुरिन्द्रिय-अप० जघन्योगः असं० 5, असंज्ञिपंचेंद्रिय-अप० जघ० योगः असं०६.संझिपं०अप०जघन्योगः असं०७। सूक्ष्मनिगोद-पर्याप्त-जघन्य-योगः असं० 5, बादरनिगोदपर्याप्त-जघन्योगः असं०६, सूक्ष्मनिगोद-अपर्याप्त-उत्कृष्ट-योगः असं०१०, बादरनिगोद- अप०उत्कृष्ट-योगः असंख्येयगुणः 11, सूक्ष्मनिगोद-पर्याप्तउत्कृष्ट-योगः असं० 12, बादरनिगोद-पर्याप्त-उत्कृष्ट-योगः असं०१३१ द्वीन्द्रिय-अप० उत्कृष्ट-योगः असं० 14, त्रीन्द्रिय-अप० उत्कृष्ट-योगः असं० 15, चतुरिन्द्रिय-अप० उत्कृष्ट-योगः असं० 16, असंज्ञिपं० अप०उत्कृष्ट-योगःअसं०१७, संज्ञिपं०अप०उत्कृष्ट-योगः असं०१८॥ द्वीन्द्रिय-पर्याजघ० योगः असं०१६, त्रीन्द्रिय-पर्या० जघ०योगः असं०२०, चतुरिन्द्रिय-पर्या० जघव्योगः असं० 21, असंज्ञिपंचेंद्रियपर्याजधव्योगःअसं०२२, संज्ञिपं०पर्याजघ०योगः असं०२३। द्वीन्द्रिय-पर्या०उत्कृष्ट-योगः असं० 24, त्रीन्द्रिय-पर्या० उत्कृष्ट-योगः असं० 25, चतुरिन्द्रिय-पर्या० उत्कृष्ट-योगः असं०२६, असंज्ञिपंचेंद्रियपर्या॰उत्कृष्ट-योगःअसं०२७, संज्ञिपंचेंद्रिय-पर्या॰उत्कृष्ट-योगः असं०२८ / अनुत्तरोपपातिक-उत्कृष्ट-योगःअसं०२६, ग्रैवेयक-उत्कृष्ट-योगः असं०३०, भोगभूमियुगलिक-उत्कृष्ट-योगः असं०३१, आहारक-उत्कृष्ट योगः असं० 32, देव-नारक-तिर्यड्-मनुष्य-उत्कृष्ट-योगः असंख्यातगुणः 33 / गुणकारश्चाऽत्राऽपिसूक्ष्मक्षेत्रपल्योपमाऽसंख्येयभागरूपः प्रत्येकंग्राह्यः। तदत्र जधन्ययोगी जघन्यकर्मप्रदेशग्रहणं जघन्य-स्थितिं च विदधाति, योगवृद्धौ च तद्वृद्धिरपीति स्थितमिति। एवठिइठाणेत्यादि, एवम्, मकारस्य लोपः,प्राकृतत्वात् / पूर्वोक्तयोगप्ररूपणान्यायेन सूक्ष्मैकेन्द्रियादिजीवक्रमेणैव स्थितीनां स्थानानि स्थितिस्थानानि, वाच्यानीति शेषः। तत्रजघन्यस्थितेरारभ्य एकैकसमयवृद्ध्या सर्वोत्कृष्टनिजस्थितिपर्यवसानाः ये स्थितिभेदास्ते स्थितिस्थानान्युन्ते। कथं पुनरेतानि वाच्यानि? इति कियद्गुणानिपुनरेतानि?, इत्याह- संख्यगुणानि। तत्र संख्यानं संख्या, तामहति संख्यः। दण्डादिभ्यो यः।६।४।१७८ / इति (हैमसूत्रेण) य-प्रत्ययः। ततःसंख्यःसंख्येयः संख्यात इत्यर्थो गुणो गुणकारो येषां तानि संख्यगुणानि, संख्यातगुणितानीत्यर्थः / किं सर्वपदेषु संख्यातगुणान्येव, आहोस्विदस्ति कस्मॅिश्चित्पदे विशेषः ?, इत्याह(परमपज्जबीए असंखगुणत्ति) परं केवलम, अपर्याप्तद्वीन्द्रिये अपर्याप्तद्वीन्द्रियपदे, तानि स्थितिस्थानानि असंख्यातगुणानि 2, ततः सूक्ष्मैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि संख्यातगुणानि 3, ततो बादरैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि संख्यातगुणानि 4, एतानि च पल्योपमासंख्येयभागसमयतुल्यानि स्थितिस्थानानि भवन्ति। यतएकेन्द्रियाणां जघन्योत्कृष्टस्थित्योरन्तरालमेतावन्मात्रमेवेति / ततोऽपर्याप्तद्वीन्द्रियस्य स्थितिस्थानान्यसंख्यातगुणितानि, पल्योपमसंख्येयभागमात्राणीति कृत्वा 5, ततस्तस्यैव द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि 6, ततस्त्री-न्द्रियस्यापर्याप्तकस्य स्थितिस्थानानि संख्यातगुणितानि 7, ततस्त्रीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि 8, ततश्चतुरिन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि , ततः पर्याप्तचतुरिन्द्रियस्य स्थितिस्थानानि संख्यातगुणितानि 10, ततोऽसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि 11, ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य स्थिति-स्थानानि संख्यातगुणानि १२.ततः संज्ञिपधेन्द्रिस्यापर्याप्तस्य स्थितिस्थानानि संख्यातगुणानि 13, ततः संज्ञिपञ्चेन्द्रियस्थपर्याप्तस्य स्थितिस्थानानि संख्यातगुणानि भवन्तीति 14 / / स्थापना सूक्ष्म-एकेन्द्रिय-अपर्याप्त-स्थितिस्थान-सर्वस्तोकः १,सूक्ष्म-एकेन्द्रियपर्याप्त-स्थिति० संख्यातगुणः२, बादर-एके न्द्रिय-अपर्याप्तस्थिति०संख्यातगुणः 3, बादर-एकेन्द्रिय-पर्याप्त-स्थिति० संख्यातगुणः 4, द्वीन्द्रिय-अपर्याप्त-स्थिति०असंख्यातगुणः 5, द्वीन्द्रिय-पर्याप्तस्थिति०संख्यातगुणः 6, त्रीन्द्रिय-अपर्याप्त-स्थिति०संख्यातगुणः 7, त्रीन्द्रिय-पर्याप्त-स्थिति० संख्यातगुणः८, चतुरिन्द्रिय-अपर्याप्त-स्थिति० संख्यातगुणः६, चतुरिन्द्रिय-पर्याप्त-स्थिति० संख्यातगुणः 10, असंज्ञिपंचेन्द्रिय-अपर्याप्त-स्थिति०संख्यातगुणः 11, असंज्ञि-पंचेन्द्रिय-पर्याप्तस्थिति० संख्यातगुणः 12, संज्ञि-पंचेन्द्रिय-अपर्याप्त-स्थितिस्थानसंख्यातगुणः 13, संज्ञि-पंचेन्द्रिय-पर्याप्त-स्थितिस्थान-संख्यातगुणः 14, योगप्रसङ्गेन स्थितिस्थानानि। कर्म०५ कर्म०। योगस्यैवाऽल्पबहुत्वं प्रकाराऽन्तरेणाऽऽहएयस्स णं भंते ! पन्नरसविहस्स जहणु को सगस्स कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा ! सवत्थो कम्मगसरीरस्स जहण्णए जोइ१,ओरालियमीसगस्स जहण्णए जोए असंखे अगुणे 2, देउग्वियमीसगस्स जहण्णए जोए असंखेजगुणे 3, ओरालियसरीरस्स जहण्णए जोए असंखेज्जगुणे,

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078