Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 913
________________ अभिसमेच्च 729 - अभिधानराजेन्द्रः - भाग 1 अभिसेग परिच्छिद्यपृथक् प्रवेदितं वा।आचा० 1 श्रु० 4 अ०२ उ०। अवगम्येत्यर्थे, स्था०६ ठा०ा आचा०ा समधिगम्य अवबुध्य, इत्यर्थे, अभिसमेत्य धर्म यावत्केवलित्वमुत्पादयेत् / 'धर्मोपादेयतां ज्ञात्वा, संजातेच्छोऽत्र भावतः / दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते" ||1|| स्था० 2 ठा० 1 उ०। अभिसरण-न०(अभिसरण) आपेक्षिकसंमुखाऽभिगमने, प्रश्न० 1 आश्र०द्वारा अभिसरित-त्रि०(अभिसरित) रत्यर्थं सङ्केतस्थलं प्रापिते, आचा०१ श्रु०२ अ०५ उ०। अभिसव-पुं०(अभिषव) अनेकद्रव्यसन्धाननिष्पन्नसुरासौवीरकादौ मांसप्रकारखण्डादौ सुरामध्वाद्यभिष्यन्दिद्रव्ये, द्रव्योपयोगे च। अयं च सावद्याऽऽहारवर्जकस्यानाऽभोगाऽति-क्रमादिनाऽतिचारः। प्रव०६द्वार। अभिसित्त-त्रि०(अभिषिक्त) कृताऽभिषेके जाताऽभिषेके, "अणेण अमयकलसेण अभिसित्तो अब्भहियं सोभितुमाढत्तो' आ० म०प्र० अभिसेग-पुं०(अभिषेक) शुक्रशोणितनिषेकाऽऽदिक्रमे, आचा०१ श्रु०६ अ०१ उ०। सर्वोषधिसमुपस्कृततीर्थोदकैः राज्याधिष्ठातृत्वादिप्राप्त्यर्थ मन्त्रोचारणपूर्वकं तद्योग्यशिरसो-ऽभ्युक्षणम् / संथा०) तत्रेन्द्राणामभिषेक इत्थम् - जेणामेव अभिसेयसभा तेणामेव उवागच्छति, उवागच्छित्ता अमिसेयसभं अणुपयाहिणं करेमाणे पुरच्छिमिल्लेणं दारेणं अणु पविसति, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति, तेणेव उवागच्छित्तासीहासणवरगते पुरच्छाभिमुहे सण्णिसण्णे / तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णागा देवा आभिओगीए देवे सद्दावेति, सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! तुडमे विजयस्स देवस्स महत्थं महग्धं महरिहं विपुलं इंदाभिसेयं उवट्ठवेह / तए णं ते आभिओगिया देवा सामाणियपरिसोववण्णएहिं देवेहिं एवं उत्ता समाणा हट्ठ० जाव हियया करतल-परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवा० तह त्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहणंति, समोहणेत्ता संखिज्जाइं जोयणाई दंडणिसरंति, णिसरित्ता तावइयाई पोग्गलाइं गेण्हइ / तं जहा- रयणाए० जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेंति, परिसाडित्ता अहसहमे पोग्गले परितायंति, परित्ताइत्तादोचं पि विउव्वियसमुग्घाएणं समोहणंति, समोहणित्ता अट्ठसयं सोवणियाणं कलसाणं,अट्ठसतं रुप्पमयाणं कलसाणं, अट्ठसयं मणिमयाणं कलसाणं, अट्ठसयं सुवण्णरुप्पमयाणं | कलसाणं, अट्ठसहस्सं सुवण्ण-मणिमयाणं कलसाणं, अट्ठसयं रुप्पमणियाणं कलसाणं, अट्ठसयं सुवण्णरुप्पमणिमयाणं कलसाणं, अट्ठसयं भूमियाणं कलसाणं अट्ठसयं भिंगाराणं कलसाणं, एवं आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं चित्ताणं रयणकरंडगाणं पुप्फचंगेरीणं० जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं० जाव लोमहत्थपडलगाणं अट्ठसयं सीहासणाणं छत्ताणं चामराणं अवपडगाणं वट्टकाणं सिप्पीणं खोरकाणं पीणगाणं तेलसमुग्गकाणं अट्ठसहस्सं धूवक डुत्थकाणं विउव्वंति / तेसा भावियए विउव्विए य कलसे य० जाव धूवकडुत्थए य गेण्हंति, गेण्हित्ता, विजयाओ रायहाणीओ पडिनिक्खमंति, पडिनिक्खमित्ताताए उक्किट्ठाए० जाव उद्घत्ताए दिव्वाए देवगतीए तिरियमसंखेजाणं दीवसमुदाणं मज्झमज्झेणं वीयीवयमाणा वीयीवयमाणा जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खीरोदगं गेण्हंति, खीरोदगं गेण्हित्ताजाइंतत्थ उप्पलाइं० जाव सय-सहस्सपत्ताइं गेण्हंति, ताइं गेण्हित्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदगं गेण्हंति, पुक्खरोदगं गेण्हित्ता जाई तत्थ उप्पलाइं० जाव सतसहस्सपत्ताइंगेण्हंति, ताई गेण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाइवासाइंजेणेव मागधवरदामप्पभासाइं तित्थाई तेणेव उवागच्छंति, तेणेव उवागच्छित्ता तित्थोदगं गेहंति, तित्थोदगं गिण्हेत्ता तित्थमट्टियं गेण्हति, तित्थमट्टियं गेण्हित्ता जेणेव गंगासिंधुरत्तवतीओ सलिलाओ तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सरितोदगं गेण्हंति, सरितोदगंगेण्हित्ता उपयोतडमट्टियं गेहंति, तडमट्टियं गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासपव्वता तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वतुवरे य सव्वपुप्फे य सव्वगंधे य सव्वमल्ले य सव्वोसहि सिद्धत्थए य गेण्हंति, गेण्हित्ता जेणेव पउमद्दहं पुंडरियहहा तेणेव उवागच्छंति, उवागच्छित्ता, दहोदगं गेण्हंति, दहोदगं गेण्हित्ता जाई तत्थ उप्पलाइं० जाव सतसहस्सपत्ताई गेण्हंति, ताई गेण्हित्ता जेणेव हेमवतेरण्णवयाइं वासाइं जेणेव रोहिया रोहियातंसा सुवण्णकू लरुप्पकू लाओ तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सलिलोदगं गेहंति, सलिलोदगंगेण्हित्ता उभयो तडमट्टियं गेण्हंति, उभयो तडमट्टियं गेण्हित्ता जेणेव सद्दावतिवियडावतिमालवंतपरियागावदृवेयड्नुपव्वता तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वत्तुवरे य० जाव सव्वोसहिसिद्धत्थए य गेण्हंति, सिद्धत्थए गेण्हित्ता जेणेव महाहिमवंतरुप्पिवाससहरपव्वते तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वपुप्फे० तं चेव० जेणेव महापउमद्दहमहापुंडरीयद्दहा तेणेव उवागच्छंति, तेणेव उवागच्छित्ता जाई तत्थ उप्पलाई तं चेव० जेणेव हरिवासरम्मगवासाइं जेणेव हरिकांताओ सलिलाओ नरगंताओ तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सलिलोदगं गेण्हंति, सलिलोदगं गेण्हित्तातंचेव०

Loading...

Page Navigation
1 ... 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078