Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 955
________________ अलक्खणया 771 - अभिवानराजेन्द्रः - भाग 1 अलाभपरि(री)सह अलक्खणया-स्त्री०(अलक्षणता) असमञ्जसाऽभिधायितायाम्, विशे०| अलगापुरी-स्त्री०(अलकापुरी) वैश्रवणयक्षपुर्याम्, अन्त०१ वर्ग०। अलचपुर-न०(अचलपुर) "अचलपुरेच-लोः" / / 2 / 118 / इति सूत्रेण अचलपुरशब्दे चकारलकारयोर्व्यत्ययः। कृष्णावेणानद्याः समीपस्थनगरे, प्रा०२ पाद। अलत्त-पुं०(अलक्त) लाक्षारसे, अनु०॥ अलत्तय-पुं०(अलक्तक) लाक्षारसेन रक्ते, जे रत्तए, ते अलत्तए। यो रक्तो लाक्षारसेन (प्राकृतशैल्यां कन् प्रत्ययः) स एव रश्रुते-लश्रुत्या अलक्तक उच्यते। अनुग अलद्ध-त्रि०(अलब्ध) अनुपाते, स्था०५ ठा०२ उ०। अप्राप्ते च सूत्र० १श्रु०२ अ०३ उ० अलद्धिजुत्त-त्रि०(अलब्धियुक्त) स्वकीयलाभविहीने, पचा० 18 विव० अलद्धिय-त्रि०(अलब्धिक) अलब्धिमति लब्धिरहिते, ओघ०। अलमसिरी-स्त्री०(अलभश्री) अलादेव्या मातरि, ज्ञा०२ अ०| अलमंथु-पुं०(देशी) समयभाषया समर्थे, स्था०४ ठा०२ उ०। अलमत्थु-त्रि०(अलमस्तु) अलमस्तु, निषेधो भवतु / य एवमाह , सोऽलमस्त्वित्युच्यते / निषेधके, स्था०४ ठा०२ उ० अलय-पुं०(अलक) वृश्चिककण्टके,"अलए भंजावेइ" इतिवृश्चिककण्ट कान् शरीरे प्रवेशयतीत्यर्थः / विपा०१ श्रु०६ अ०। अलयभद्दा-स्त्री०(अलकभद्रा) कैलासस्य पूर्वतः पुर्याम, द्वी०। अलया-स्त्री०(अलका) वैश्रवणयक्षपुर्याम् ज्ञा०४ अ०) अलव-त्रि०(अलप) लपन्तीति लपा वाचालाः। घोषिताऽनेकतर्कविचित्र- | दण्डकाः, तथा न लपा अलपाः। मौनव्रतिकेषु निष्ठितयोगेषु गुटिकादियुक्तेषु, यदशाद् अभिधेयविषया वागेवन निस्सरति। सूत्र०२ श्रु०६ अग अलवणसक्कय-त्रि०(अलवणसंस्कृत) विशिष्टसंस्काररहिते, व्य० 4 उ०। अलस-त्रि०(अलस) निरुद्यमे, बृ०१ उ०। मन्दे, जीवा० असमर्थ च। सूत्र०२ श्रु०२ अ० स्था०। गण्डोलके, पुं०।"अलसो त्ति वा गंडूलगो त्ति वा सुसुणागो त्ति वा एगटुं" / नि०चू०१ उ०। अलसग-पुं०(अलसक) "नोवं व्रजति, नाऽधस्तादाहारो न च पच्यते। आमाऽऽशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः" ||1|| इत्युक्तलक्षणे विशुचिकाविशेषलक्षणे, उपा०८ अ०ा हस्त-पादादिस्तम्भे श्वयथौ, आचा०१ श्रु०२ अ०१ उ० अलसमाण-त्रि०(अलसायमान) अनलसोऽलसो भवतीति अलसायते, अलसायत इति अलसायमानः। अत्र "डाच लोहितादिभ्यः पित्"। 3 / 4 / 30 / इति हैमसूत्रेण लोहिता-देराकृतिगणत्वात् च्व्यर्थे क्यड्प्रत्ययः, स च षित्। आलस्यं भजमाने, ग०१ अधि० अलससत्त-न०(अलससत्त्व) कापुरुषे, बृ०१ उ०। अलसी-स्त्री०(अतसी) असती-सातवाहने लः।।२।११। इति सूत्रेण | तस्य लः। प्रा०१ पाद / धान्यभेदे, आचा०१ श्रु०१ अ०५ उ०) अलहुय-न०(अलघुक) अत्यन्तसूक्ष्मे, स्था०१० ठा०) अला-स्त्री०(अला) विद्युत्कुमारीमहत्तरिकाभेदे, स्था०६ ठा०ा धरणस्य नागकुमारेन्द्रस्याग्रमयहिष्याम, ज्ञा०२ श्रु०॥ (अगमहिस शब्देऽस्मिन्नेव भागे 170 पृष्ठेऽस्याः पूर्वाऽपरभवावुक्तौ) अलाउ-न०(अलाबु) तुम्बके, औ०। अनु०। सूत्र०। आलाउच्छेय-न०(अलाबुच्छेद)अलाबुकं छिद्यते येन, तत् अलाबु च्छेदम्। तुम्बच्छेदके पिप्पलादिशस्त्रे, सूत्र०१ श्रु०४ अ०२ उ०। अलाउपाय-न०(अलाबुपात्र) तुम्बकभाजने,औ०। आचा०ा स्था। अलाघवया-स्त्री०(अलाघवता) अविद्यमानं लाघवं लघुता यस्य तथा, तद्भावोऽलाघवता। लाघवाऽभावे, बृ०) अथाऽलाघवत व्याचष्टेउवहि-सरीरमलाघव, देहे णिद्धाइवद्धयसरीरो। संघसगसासभया,ण विहरइ विहारकामो वि॥ अलाघवं गौरवम् / तच द्विधा- उपधौ, शरीरे च / तत्र देहे देहविषयमलाघवमिदम् - स्निग्धं घृतादि, तेन, आदिशब्दाद् गुडशर्करादिमधुरद्रव्यैः प्रतिदिनमस्य च ह्रियमाणैहच्छरीरः सन्मार्गे गच्छतः शरीरजाड्यसमुत्थो यो गात्रसंघर्षों, यश्च श्वासः, तद्भयाद् विहरणकामोऽपि न विहरति। / अथोपकरणेऽलाघवमाह - सागारिपुत्तभाउग- णण्हग दाण अविसद्ध भारभया। ण विहरति ओम सावय, नियईअगणि भाण एजो त्ति। सागारिकेण शय्यातरेण, तदाऽऽदौ स्वपुत्रैभ्रातृभिर्नप्तृभिश्च पौत्रैः कस्याऽपि साधोरविषयस्याऽतीवप्रभूतस्य कम्बल्यादिउपकरणस्यदानमकारि।सच साधुस्तद्भारभयात्न विहरति। अन्यदा तत्राऽवमं दुर्भिक्ष संजातम्। सच तदापिन विहरति (सावय त्ति) श्रावकेण चिन्तितम्- एष साधुः किमद्याऽपि न विहरति ? नूनं बहूपकरणप्रतिबद्धोऽयम् / ततस्तेन श्रावकेण तस्य संयतस्य भिक्षाद्यर्थं विनिर्गतस्य सर्वमप्युपकरणं निष्काश्याऽन्यत्र संगोप्य निकृत्या मायया तदीय उपाश्रयः सर्वोऽपि (अगणि ति) अग्रिना प्रदीपितः / ततः समायातः, दृष्टः प्रतिश्रयोदग्धः। कृतवान्हा! कष्ट, हाहा! कष्ट, बहूपकरणंदग्धमिति। परिखेदं पृष्टश्च श्रावकाः किञ्चिदुपकरणं निष्काशितंन वेति? स प्राह-न शक्तं किमपि निष्काशयितुं, परं (भाण त्ति) भाजनद्वयं महता कष्टन निष्काशितम् / ततः साधुना भणितम्- विहरामि संप्रति यस्यां दिशि सुभिक्षम् / श्रावकः प्राह-(एज त्ति) सुभक्षीभूते भूयोऽप्यागच्छेः / ततः प्रतिपन्नं साधुना तद्वचनम् / समागतः कालाऽन्तरेण पुनरपितत्रैवाऽसौ। निवेदितः श्रावकेण यथावस्थितो व्यतिकरः, क्षमयित्वा च दत्तं सर्वमपि तदीपमुपकरणम् / एवमादयो दोषा उपकरणाऽलाघवे भवन्ति / बृ०२ उ०। पञ्चा०। नि०चू अलाभ(ह)-पुं०(अलाभ) लभनं लाभः,न लाभोऽलाभः / अभिलषितविषयाऽप्राप्ती, उत्त०२ अ०) अलाभ(ह)परि(री)सह-पुं०(अलाभपरिषह) अलाभः प्रतीतः, तत्परिषहणं च,तत्रदैन्याऽभावः। भ०८ श०८ उ०ा प्रवासा प्रश्नानानादेशविहारिणो विभवमपेक्ष्यबहुच-नीचगृहषुभिक्षामनवाप्याऽप्यसंक्लिष्टचेतसोदातृविशेष

Loading...

Page Navigation
1 ... 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078