________________ अलक्खणया 771 - अभिवानराजेन्द्रः - भाग 1 अलाभपरि(री)सह अलक्खणया-स्त्री०(अलक्षणता) असमञ्जसाऽभिधायितायाम्, विशे०| अलगापुरी-स्त्री०(अलकापुरी) वैश्रवणयक्षपुर्याम्, अन्त०१ वर्ग०। अलचपुर-न०(अचलपुर) "अचलपुरेच-लोः" / / 2 / 118 / इति सूत्रेण अचलपुरशब्दे चकारलकारयोर्व्यत्ययः। कृष्णावेणानद्याः समीपस्थनगरे, प्रा०२ पाद। अलत्त-पुं०(अलक्त) लाक्षारसे, अनु०॥ अलत्तय-पुं०(अलक्तक) लाक्षारसेन रक्ते, जे रत्तए, ते अलत्तए। यो रक्तो लाक्षारसेन (प्राकृतशैल्यां कन् प्रत्ययः) स एव रश्रुते-लश्रुत्या अलक्तक उच्यते। अनुग अलद्ध-त्रि०(अलब्ध) अनुपाते, स्था०५ ठा०२ उ०। अप्राप्ते च सूत्र० १श्रु०२ अ०३ उ० अलद्धिजुत्त-त्रि०(अलब्धियुक्त) स्वकीयलाभविहीने, पचा० 18 विव० अलद्धिय-त्रि०(अलब्धिक) अलब्धिमति लब्धिरहिते, ओघ०। अलमसिरी-स्त्री०(अलभश्री) अलादेव्या मातरि, ज्ञा०२ अ०| अलमंथु-पुं०(देशी) समयभाषया समर्थे, स्था०४ ठा०२ उ०। अलमत्थु-त्रि०(अलमस्तु) अलमस्तु, निषेधो भवतु / य एवमाह , सोऽलमस्त्वित्युच्यते / निषेधके, स्था०४ ठा०२ उ० अलय-पुं०(अलक) वृश्चिककण्टके,"अलए भंजावेइ" इतिवृश्चिककण्ट कान् शरीरे प्रवेशयतीत्यर्थः / विपा०१ श्रु०६ अ०। अलयभद्दा-स्त्री०(अलकभद्रा) कैलासस्य पूर्वतः पुर्याम, द्वी०। अलया-स्त्री०(अलका) वैश्रवणयक्षपुर्याम् ज्ञा०४ अ०) अलव-त्रि०(अलप) लपन्तीति लपा वाचालाः। घोषिताऽनेकतर्कविचित्र- | दण्डकाः, तथा न लपा अलपाः। मौनव्रतिकेषु निष्ठितयोगेषु गुटिकादियुक्तेषु, यदशाद् अभिधेयविषया वागेवन निस्सरति। सूत्र०२ श्रु०६ अग अलवणसक्कय-त्रि०(अलवणसंस्कृत) विशिष्टसंस्काररहिते, व्य० 4 उ०। अलस-त्रि०(अलस) निरुद्यमे, बृ०१ उ०। मन्दे, जीवा० असमर्थ च। सूत्र०२ श्रु०२ अ० स्था०। गण्डोलके, पुं०।"अलसो त्ति वा गंडूलगो त्ति वा सुसुणागो त्ति वा एगटुं" / नि०चू०१ उ०। अलसग-पुं०(अलसक) "नोवं व्रजति, नाऽधस्तादाहारो न च पच्यते। आमाऽऽशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः" ||1|| इत्युक्तलक्षणे विशुचिकाविशेषलक्षणे, उपा०८ अ०ा हस्त-पादादिस्तम्भे श्वयथौ, आचा०१ श्रु०२ अ०१ उ० अलसमाण-त्रि०(अलसायमान) अनलसोऽलसो भवतीति अलसायते, अलसायत इति अलसायमानः। अत्र "डाच लोहितादिभ्यः पित्"। 3 / 4 / 30 / इति हैमसूत्रेण लोहिता-देराकृतिगणत्वात् च्व्यर्थे क्यड्प्रत्ययः, स च षित्। आलस्यं भजमाने, ग०१ अधि० अलससत्त-न०(अलससत्त्व) कापुरुषे, बृ०१ उ०। अलसी-स्त्री०(अतसी) असती-सातवाहने लः।।२।११। इति सूत्रेण | तस्य लः। प्रा०१ पाद / धान्यभेदे, आचा०१ श्रु०१ अ०५ उ०) अलहुय-न०(अलघुक) अत्यन्तसूक्ष्मे, स्था०१० ठा०) अला-स्त्री०(अला) विद्युत्कुमारीमहत्तरिकाभेदे, स्था०६ ठा०ा धरणस्य नागकुमारेन्द्रस्याग्रमयहिष्याम, ज्ञा०२ श्रु०॥ (अगमहिस शब्देऽस्मिन्नेव भागे 170 पृष्ठेऽस्याः पूर्वाऽपरभवावुक्तौ) अलाउ-न०(अलाबु) तुम्बके, औ०। अनु०। सूत्र०। आलाउच्छेय-न०(अलाबुच्छेद)अलाबुकं छिद्यते येन, तत् अलाबु च्छेदम्। तुम्बच्छेदके पिप्पलादिशस्त्रे, सूत्र०१ श्रु०४ अ०२ उ०। अलाउपाय-न०(अलाबुपात्र) तुम्बकभाजने,औ०। आचा०ा स्था। अलाघवया-स्त्री०(अलाघवता) अविद्यमानं लाघवं लघुता यस्य तथा, तद्भावोऽलाघवता। लाघवाऽभावे, बृ०) अथाऽलाघवत व्याचष्टेउवहि-सरीरमलाघव, देहे णिद्धाइवद्धयसरीरो। संघसगसासभया,ण विहरइ विहारकामो वि॥ अलाघवं गौरवम् / तच द्विधा- उपधौ, शरीरे च / तत्र देहे देहविषयमलाघवमिदम् - स्निग्धं घृतादि, तेन, आदिशब्दाद् गुडशर्करादिमधुरद्रव्यैः प्रतिदिनमस्य च ह्रियमाणैहच्छरीरः सन्मार्गे गच्छतः शरीरजाड्यसमुत्थो यो गात्रसंघर्षों, यश्च श्वासः, तद्भयाद् विहरणकामोऽपि न विहरति। / अथोपकरणेऽलाघवमाह - सागारिपुत्तभाउग- णण्हग दाण अविसद्ध भारभया। ण विहरति ओम सावय, नियईअगणि भाण एजो त्ति। सागारिकेण शय्यातरेण, तदाऽऽदौ स्वपुत्रैभ्रातृभिर्नप्तृभिश्च पौत्रैः कस्याऽपि साधोरविषयस्याऽतीवप्रभूतस्य कम्बल्यादिउपकरणस्यदानमकारि।सच साधुस्तद्भारभयात्न विहरति। अन्यदा तत्राऽवमं दुर्भिक्ष संजातम्। सच तदापिन विहरति (सावय त्ति) श्रावकेण चिन्तितम्- एष साधुः किमद्याऽपि न विहरति ? नूनं बहूपकरणप्रतिबद्धोऽयम् / ततस्तेन श्रावकेण तस्य संयतस्य भिक्षाद्यर्थं विनिर्गतस्य सर्वमप्युपकरणं निष्काश्याऽन्यत्र संगोप्य निकृत्या मायया तदीय उपाश्रयः सर्वोऽपि (अगणि ति) अग्रिना प्रदीपितः / ततः समायातः, दृष्टः प्रतिश्रयोदग्धः। कृतवान्हा! कष्ट, हाहा! कष्ट, बहूपकरणंदग्धमिति। परिखेदं पृष्टश्च श्रावकाः किञ्चिदुपकरणं निष्काशितंन वेति? स प्राह-न शक्तं किमपि निष्काशयितुं, परं (भाण त्ति) भाजनद्वयं महता कष्टन निष्काशितम् / ततः साधुना भणितम्- विहरामि संप्रति यस्यां दिशि सुभिक्षम् / श्रावकः प्राह-(एज त्ति) सुभक्षीभूते भूयोऽप्यागच्छेः / ततः प्रतिपन्नं साधुना तद्वचनम् / समागतः कालाऽन्तरेण पुनरपितत्रैवाऽसौ। निवेदितः श्रावकेण यथावस्थितो व्यतिकरः, क्षमयित्वा च दत्तं सर्वमपि तदीपमुपकरणम् / एवमादयो दोषा उपकरणाऽलाघवे भवन्ति / बृ०२ उ०। पञ्चा०। नि०चू अलाभ(ह)-पुं०(अलाभ) लभनं लाभः,न लाभोऽलाभः / अभिलषितविषयाऽप्राप्ती, उत्त०२ अ०) अलाभ(ह)परि(री)सह-पुं०(अलाभपरिषह) अलाभः प्रतीतः, तत्परिषहणं च,तत्रदैन्याऽभावः। भ०८ श०८ उ०ा प्रवासा प्रश्नानानादेशविहारिणो विभवमपेक्ष्यबहुच-नीचगृहषुभिक्षामनवाप्याऽप्यसंक्लिष्टचेतसोदातृविशेष