________________ अलाभपरि(री)सह 772 - अभिधानराजेन्द्रः - भाग 1 अलाहि परीक्षा निरुत्सुकस्य अलाभो मे परमं तपः' इत्येवमधिकगुण-मलाभ सोऽपि तथैव जितः, तुर्ये प्रहरे उत्थितं कृष्णं क्रोधपिशाचस्तथैव मन्यमानस्याऽलाभपीडासहने, पं०सं०४ द्वार। स चैवम्-याचितालाभे प्रोक्तवान् / कृष्णः प्राह- मां जित्वा मत्सहायान् भक्षय। ततो यथा यथा सति प्रसन्नचेतसैवाऽविकृतवदनेन भवितव्यम्। आव०४ अ०। तदुक्तम्- क्रोधपिशाचो युध्यति, तथा तथा कृष्णः 'अहो ! बलवान् एष क्रोधपिशाचो परात् पराऽर्थं स्वाऽर्थं वा, लभेताऽन्नादिनाऽपि वा / माद्येत् न लाभाद् युध्यति। यथा यथा कृष्णस्तोषवान् भवति, तथा तथा पिशाचःक्षीयते / नाऽलाभाद्, निन्देत् स्वमथवा परम् / / 1 / / / ध०३ अधि० / परकीयं एवं कृष्णेन पिशाचः सर्वथा क्षीणः स्ववस्त्र मध्ये क्षिप्तः। प्रभाते तदङ्गानि पराऽर्थं च, लभ्येताऽन्नादिनैव वा। लब्धे न माद्येद् निन्देत् वा, स्वपरान् दृष्ट्वा कृष्णेनोक्तम्- किमेतद् भवतां जातम् ? ते सर्वेऽपि रात्रिवृत्तान्तं नाऽप्यलाभतः / / 1 / / आ०म०द्वि०। प्रवृत्तेश्च कदाचित् लाभाऽन्तराय- प्राहुः। कृष्णेन स्ववस्त्रमध्यादाकृष्यदर्शितः। एवं कृष्णवद् यस्तोषवान्, दोषतो न लभेताऽपीति, अलाभपरिषहमाह - भवति सोऽलाभपरीषहं जेतुं शक्नोति। परेसु घासमेसेज्जा, भोयणे परिनिट्ठिए। अथद्वितीयं लोकोत्तरं ढण्ढणकुमारकथानकं कथ्यते - लद्धे पिंडे अलद्धे वा, णाऽणुतप्पेज संजए।।१।। कस्मिंश्चिद् ग्रामे कोऽपि कृशशरीरी कुटुम्बी (पाराशरो विप्रः) वसति अजेवाऽहं न लब्भामि, अवि लाभो सुए सिया। स्म / अन्येऽपि बहवस्तत्र कुटुम्बिनो वसन्ति स्म। वारकेण ते राजवेष्टि जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए॥२॥ कुर्वन्ति स्म। राजसत्कपञ्चशतहलानि वाहयन्ति / स्म। एकदा तस्य आ०चू०४ उ०। कृशशरीरिणः पञ्चशतहलवाहनवारकः समायातः, तेन च वाहिता (परेसु इत्यादि) परेष्विति गृहस्थेषु ग्रासं कवलम्, अनेन च वृषभाः। भक्षपानवेलायामप्येको-ऽधिकश्चाषो दापितः / तदाऽन्तरायं मधुकरवृत्तिमाह- एषयेद् गवेषयेत्, भुज्यत इति भोजनमोदनादि, तस्मिन् कर्म बद्धम्, ततो मृत्वाऽसौ बहुकालमितस्ततः संसारे परिभ्रम्यकस्मिंश्चिद् परिनिष्ठिते सिद्ध मा भूत् प्रथमगमनात् तदर्थ पाकादि-प्रवृत्तिः, ततश्च भवे कृतसुकृत-वशेन द्वारिकायां कृष्णवासुदेवस्य पुत्रत्वेन समुत्पन्नः। लब्धे गृहिभ्यः प्राप्ते, पिण्डे आहारेऽलब्धे वाऽप्राप्ते नाऽनुतप्येत संयतः। ढण्ढणेति तस्यनाम प्रतिष्ठितम्। स ढण्ढणकुमारः श्रीनेमिपार्वे अन्यदा तद्यथा- अहो ! ममाऽधन्यता, यदहं न किञ्चिल्लभे। उपलक्षणत्वात् प्रव्रजितः / लाभान्तरायवशात् महत्यामपि द्वारिकायां हिण्डमानो न लब्धे लब्धिमानहमिति न हृष्येत / यद्वा- लब्धेऽप्यल्पेऽनिष्ट वा किञ्चिदन्नादि लभते / यदि कदाचिल्लभते, तदा सर्वथाऽसार-मेव / संभवत्येवाऽनुताप इति सूत्रार्थः / किमालम्बनमालम्ब्य नाऽनुतप्येत? ततस्तेन स्वामी पृष्टः / स्वामिनातुसकलः पूर्वभववृत्तान्तः तस्य कथितः / इत्याह- (अजेव० इत्यादि) अद्यैवाऽस्मिन्नेवाऽहनि अहं न लभे, न तेन चाऽयमभिग्रहो गृहीतः - परलाभो मया न ग्राह्यः। अन्यदा वासुदेवेन प्राप्नोमि / अपिः संभावने / संभाव्यते- एतल्लाभः प्राप्तिश्च श्वः स्वामिना इति पृष्टम् - भगवन् ! एतावत्सु श्रमणसहस्रेषु को आगामिनि दिने, स्याद्भवेत्। उपलक्षणत्वात् श्व इत्यन्येधुरन्यतरेधुर्या दुष्करकारकः ? स्वामिना ढण्ढणर्षिरेव दुष्करकारक इति उक्तम्। मां स्यादित्यनास्थामाह / य एवमुक्तप्रकारेण(पडिसंचिक्खे त्ति) कृष्णेनोक्तम्-स इदानीं क्वाऽस्ति ? स्वामी प्राह- त्वं नगरं प्रविशन्तं प्रतिसमीक्षते अदीनमनाः सन् अलाभमाश्रित्याऽऽलो चयति, द्रक्ष्यसि। हृष्टः कृष्णः श्रीनेमि-जिनं प्रणम्य उत्थितः। पुरद्वारे प्रविशन्तं अलाभोऽलाभपरीषहः, तं न तर्जयति नाऽभिभवति, अन्यथा साधुं दृष्टवान, हस्तिस्कन्धादुत्तीर्य कृष्णस्तं ववन्दे / तेन वन्द्यमानोऽयं भूतस्त्वभिभूयत इति भावः। उत्त०३ अ०। अथ 'नाऽणुतप्पेज्ज संजये साधुरेकेनेभ्येन दृष्टः। चिन्तितंचतेन- अहो ! एष महात्मा कृष्णेन वन्द्यते। त्ति' सूत्राऽवयवमर्थतः स्पृशन्नुदाहरण-माह एवं चिन्तयतएव तस्यगृहे ढण्ढणर्षिः प्रविष्टः। तेन मोदकैः प्रतिलाभितः। जायणपरीसहम्मी, बलदेवो इत्थ होइ आहरणं / ततः स्वामिसमीपे गत्वा पृच्छति-मम लाभाऽन्तरायः क्षीणः / स्वामिना किसिपारासर ढंढो, अलाभए हो उदाहरणं // 50 // उक्तम्- एष वासुदेवलाभः। मम परलाभो न कल्पते इत्युक्त्वा नगराद् याञ्चापरीषहे बलदेवोऽत्र भवत्याहरणमुदाहरणम्। कृषिप्रधानः पाराशरः बहिर्गत्वा उचितस्थण्डिले मोदकान् विधिना परिष्ठापयन् कृषिपाराशरो, जन्माऽन्तरे (ढंढ इति) ढण्ढणकुमारोऽलाभकेऽला- शुभध्यानाऽऽरोहेण केवली जातः। एवमन्यैरपि अलाभपरीषहः सोढव्यः / भपरीषहे भवत्युदाहरणमिति गाथाऽक्षरार्थः / भावार्थस्तु अलाभात् अनिष्टाऽऽहारलाभात्, अन्त्याऽऽहारप्रान्ताऽऽहारभोजनात् संप्रदायादवसेयः। उत्त०३ अ०५०नि० शरीरे रोगा उत्पद्यन्ते, अतो रोगपरीषहोऽपि सोढव्यः। उत्त०२ अ०) अत्र अलाभपरीषहे कथाद्वयम् -लौकिकं 1, लोकोत्तरं च शतत्र प्रथम अलाय-न०(अलात) उल्मुके, बृ०५ उ०। ज्ञा० जी०। प्रज्ञा०। दश०। लौकिकं कथानकं कथ्यते- एकदा कृष्णः 1, बलदेवः 2, सात्यकिः३, स्था०ा अग्रभागे ज्वलत्काष्ठे, नं०। दारुकः 4 / एते चत्वारोऽप्यश्वाऽपहृता अटव्यां वटवृक्षाऽधो रात्रौ सुप्ताः, अलावडिंसक-न०(अलावतंसक)अलादेव्या भवने, ज्ञा०२ श्रु०॥ आद्ये प्रहरे दारुको यामिको जातः, अन्ये त्रयः सुप्ताः, तदानीं क्रोधपिशाचः तत्राऽऽयातो दारुकं प्रत्याह- अहमेतान सुप्तान साम्प्रतं अलावु-न०(अलाबु) "बो वः" |8||237 / इति सूत्रेण बस्य भक्षयामि, यदि तवैषां रक्षणे शक्तिरस्ति तदा युद्धं कुरु / वः / प्रा०१ पाद / तुम्बे, जं० 3 वक्ष०। "अलावुगा ण भरिजति' / दारुकेणोक्तम्बाढम् / ततो लग्नं युद्धम् / यथा यथा दारुकस्तं पिशाचं नि०चू०१ उ०। हन्तुं न शक्नोति, तथा तथा तस्य क्रोधो वर्द्धते। तथा च दारुकस्य न अलाहि-अव्य०। अलाहि इति निवारणे / / 2 / 186 अलाहि इति युद्धलाभो जातः, पराभूत एव दारुकः सुप्तः / द्वितीये प्रहरे | निवारणे प्रयोक्तव्यम् / अलाहि किं वाउएण लेहेण प्रा०२ पाद। सात्यकिरुत्थितः। क्रोधपिशाचेन तथैव जितः। तृतीये प्रहरे बलदेवः।। *अलम्-अव्य० पर्याप्तौ, अलमत्यर्थं पर्याप्तः शक्तः। भ०१५ श०१उ०।