________________ अरुय ७७०-अभिधानराजेन्द्रः - भाग 1 अलक नशोभनं भवति, अपित्वपराध्यति, तत्कण्डूयनं व्रणस्यदोषमाव-हति। | सूत्र०१ श्रु०३ अ०३ अ० * अरुज्-त्रि०ा आधिव्याधिवेदनारहिते,ध०२ अधि० शरीरमनसोर भावाद् अविद्यमानरोगे सिद्धिस्थाने, स०१समा औ०जी०। कल्पा अरुह-पुं०(अर्हत्) "उचाऽर्हति" || 2 | 111 / इति सूत्रेण संयुक्तस्थाऽन्त्यव्यञ्जननात्पूर्व उद्, अदितौ च भवतः। अरुहो, अरहो, अरिहो / प्रा०२ पाद। योग्ये, तीर्थकरे च। प्रव० 275 द्वार। * अरुह-पुं० न रोहति, भूयः संसारे समुत्पद्यते, इत्यरुहः, संसारकारणानां कर्मणां निर्मूलकाषंकषितत्वात् / अजन्मनि सिद्धे, प्रव० 275 द्वार / क्षीणकर्मबीजत्वात् (अरुहः)। आह च- दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाऽड्कुरः। कर्मबीजे तथा दग्धे, न रोहति भवाऽडकुरः ||१भ०१श०१ उ० आव०ा दर्शक अरूव-त्रि०(अरूप) न विद्यते रूपं स्वभावो यस्याऽसावरूपः / / अतत्स्वभावे, अने०४ अधि०। अरूवकाय-पुं०(अरूपकाय)अमूर्ते धर्माऽस्तिकायादौ, भ०७श०१० उ अरूवि(ण)-त्रि०(अरूपिन्) रूपं मूर्तिर्वर्णादिमत्त्वं, तदस्याऽस्तीति रूपी, | न रूपी अरूपी। अमूर्ते, स्था०५ ठा०३ उ०ा धर्माऽस्तिकायादौ, / प्रज्ञा०१पद / भ० आवा धम्मत्थिकाएतद्देसे, तप्पएसेय आहिए। अहम्मे तस्स देसे य, तप्पएसे य आहिए।।५।। आगासेतस्स देसेय, तप्पएसे य आहिए। अद्धासमयए चेव, अरूवी दसहा भवे॥६॥ उत्त०३६ अ० (टीकाऽनयोः अजीव' शब्देऽस्मिन्नेव भागे 203 पृष्ठे दर्शिता) रूपातीते अमूर्त आत्मनि, भ०१७ श०२ उगा दर्शाकर्मरहिते सिद्धे, आ० म० द्विता मुक्ते, स्था०२ ठा० 1 उ०। "अरूवी सत्ता, अपयस्स पयं नत्थि, से णं सघण रूवेण गंधण रसेण फासेण इचेतावंति त्ति बेमि"। (अरूवी सत्तत्ति) तेषां मुक्ताऽऽत्मनां या सत्ता,सा-ऽरूपिणी / अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितम्। आचा० 1 श्रु०५ अ०६ उ०। अरू विअजीवपण्णवणा-स्त्री०(अरू प्यजीव प्रज्ञापना) रूपव्यतिरेकेणाऽरूपिणो धर्माऽस्तिकायादयः, ते च ते अजीवाश्च अरूप्यजीवाः, तेषां प्रज्ञापना अरूप्यजीवप्रज्ञापना। अजीवप्रज्ञापनाभेदे, प्रज्ञा०१ पद। अरे-अव्य०(अरे) रतिकलहे, "अरे! मए समंमा करेसु उवहासं"। प्रा० २पाद / रोषालाने, नीचसंबोधने, अपकृतौ, असूयायां च। वाचा अरोग-त्रि०(अरोग) निष्पीडे,भ०१८ श०१ उ०। अशेषद्वन्द्वरहिते सिद्धे, सूत्र०१ श्रु०१ अ०१ उ०। अल-न०(अल) अल-अच् / वृश्चिकपुच्छस्थे कण्टकाऽऽकारे पदार्थे, हरिताले च। वाच०। अभीष्टकार्यसमर्थे, आचा०२ श्रु०५ अ०१ उ०। अलादेव्याः सिंहासने, ज्ञा०२ श्रु० अलं-अव्य०(अलम्) पर्याप्त, नि० चू०१ उ०। आचा०। भ०। ज्ञा०ादशा समर्थे, सूत्र०१ श्रु०६ अ०1 अत्यर्थे, औ०। प्रतिषेधे, सूत्र० २श्रु०७अाभूषणे, सामर्थ्य, निवारणे, निषेधे), निरर्थकत्वे,अस्त्यर्थे, अवधारणे च / वाचा अलंकरण-न०(अलङ्करण) शोभाकारके, कल्प०३ क्ष०। अलंकार-पुं०(अलङ्कार) अलक्रियते भूष्यतेऽनेनेत्यलङ्कारः। कटककेयूरादिके, सूत्र 1 श्रु०३ अ०२ उ० औ०। प्रश्न०। रा०| दशा०। आभरणविशेषे, रा०ा आ० म०। बृ०ा अलम् +कृ-करणे घा भूषायाम्, हारादौ भूषणे, साहित्यविषयदोषगुण-प्रतिपादके ग्रन्थे, शब्दभूषणे- अनुप्रासाऽऽदौ, शब्दार्थभूषणे- उपमाऽऽदौ च / वाचा "चउविहे अलंकारे पण्णत्ते / तं जहा-केसाऽलंकारे वत्थाऽलंकारे मल्लाऽलंकारे आभरणाऽलंकारे"। स्था० 4 ठा०३ उ०। आ० चू० अलंकारचूलामणि-पु०(अलङ्कारचूडामणि) स्वनामख्यातेऽलङ्कार ग्रन्थे, यस्य वृत्तिः प्रतिमाशतकनयोपदेशकृता कृता। नयो०। प्रति०। अलंकारिय-पुं०(अलङ्कारिक) नापिते, ज्ञा०१३ अ०) अलंकारियकम्म-न०(अलकारिककर्मन्) नख-ख(म) ण्डनादौ, ज्ञा०२ अ०। क्षुरकर्मणि, विपा०१ श्रु०६ अ० अलंकारियसहा-स्त्री०(अलङ्कारिकसभा) नापितकर्मशालायाम्, ज्ञा० 13 अ०। अलङ्कारिकसभा यस्यामलङ्क्रियते। स्था०५ ठा० 3 उ०। अलंकिय-त्रि०(अलकृत) मुकुटादिभिः (प्रश्न० संव० द्वा०) विभूषिते, दसा० 10 अ० औ०। ज्ञा०ा कृताऽलङ्कारे, भ०६ श०३३ उ०। उत्प्रेक्षादिभिरलङ्कारैर्विभूषिते, विशे० अनु०॥अन्याऽन्यस्फुटशुभस्वरविशेषाणां करणादलङ्कृतम् / स्था० 7 ठा०। अनु०॥ अन्याऽन्यस्वरविशेषकरणेनाऽलड्कृतमिवगीयमाने गीतगुणभेदे, जी० 3 प्रति अलंचपक्खम्पाहि (ण)-पुं०(अलञ्चापक्षग्राहिन) "अलंच-पक्खगाही, एरिसया रुवजक्खाओ' | न कस्याऽपि लञ्चामुत्कोचं गृह्णन्ति, नाऽप्यात्मीयोऽयमिति कृत्वा पक्षं गृह्णन्ति, ते एतादृशा अलञ्चापक्षग्राहिणः / रूपेण मूर्त्या यक्षा इव रूपयक्षाः, मूर्तिमन्तो धर्मकनिष्ठा देवा इत्यर्थः / द्रव्यं गृहीत्वाऽऽत्मीयत्वेन पक्षापरिग्राहकेषु रूपयक्षेषु, व्य०१ उ०। अलंधूम-पुं०(अलंधूम) अत्यन्तमलिने, अष्ट०३ अष्ट०। अलंबुसा-स्त्री०(अलम्बुषा) उत्तरदिग्भागवर्तिरुचकवासिन्यां दिक्कुमार्याम्, जं०५ वक्ष०ा आ० म०। द्वी०। आ० क०। स्था०। आ० चू० अलंभोगसमत्थ-त्रि०(अलभोगसमर्थ) अत्यर्थं भोगाऽनुभवनसमर्थ, औ० अलक-पुं०(अलर्क) वाराणसीनगर्या राजभेदे, अन्त० तत्कथानकं तु अन्तकृद्दशानां षष्ठवर्गस्य षोडशेऽध्ययने प्रति-पादितम्। तद्यथा- तेणं कालेणं तेणं समएणं वाणारसीए णयरीए काममहावणे चेतिए / तत्थ णं वाणारसीए णयरीए अलक्के नामं राया होत्था। तेणं कालेणं तेणं समणे समएणं भगवं महावीरे०जाव विहरइ,परिसा निग्गया। तए णं अलक्के राया इमी से कहाए लद्ध हट्टतुट्ठ०जहा कुणिए भगवओ महावीरस्स० जाव पजुवासति, धम्मकहातं से अलक्के राया समणस्स जहा उदायणे राया तहा निक्खंतो, नवरं जेट्टपुत्तं रज्जे अभिसिंचति० जाव एकारस अंगाई बहुहिं वासाई परियातो०जाव विपुले सिद्धे। अन्त०७ वर्गास्था०।