Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अलियवयण 783 - अभिधानराजेन्द्रः - भाग 1 अलियवयण घातः, तौ विद्येते येषु तानि भूतघातोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि हिंसाणि वचनान्युदाहरन्ति। तथा- पृष्टा वा अपृष्टा वा प्रतीताः, परतृप्ति-व्यापृताश्च परकृत्यचिन्तनाक्षणिकाः, असमीक्षितभाषिणः अपर्यालोचितवक्तारः, उपदिशन्ति अनुशासति, सहसा अकस्माद्-यदुत उष्ट्राः करभाः, गोण्यो गावो, गवया आटव्याः पशुविशेषाः, दम्यन्तां विनीयन्ताम् / तथापरिणतवयसः संपन्नावस्थाविशेषाः, तरुणा इत्यर्थः / अश्वाः, हस्तिनः प्रतीताः, गवेलककुक्कुटाश्च उरभ्रतामूचूडाश्च क्रीयन्ता मूल्येन गृह्यन्तां, क्रापयत च एतान्येव ग्राहयत च, विक्रीणीध्वं विक्रेतव्यम्। तथा-पचत पचनीयं, स्वजनाय च दत्त, पिबत चपातव्यं मदिरादि। वाचनान्तरेणखादत पिबत दत्त च / तथा- दास्यश्चेटिकाः, दासाश्चेटकाः, भृतका भक्तदानादिना पोषिताः,(भाइल्लगत्ति) ये लाभस्य भागं चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वः / ततस्ते च, शिष्याश्च विनेयाः, प्रेष्यकजनः प्रयोजनेषु प्रेषणीयलोकः, कर्मकरा नियतकालमादेशकारिणः, किंकराश्च आदेशसमाप्ता-वपि पुनः पुनः प्रश्नकारिणः, एते पूर्वोक्ताः, स्वजनपरिजनं च, कस्मादासते अवस्थानं कुर्वन्ति ? (भारिया भेकरिउ कम्मंति) कृत्वा विधाय, कर्म कृत्य, तत्समाप्तौ यतो भारिका दुर्निर्वाहाः 'भे' भवतां "करेतु त्ति' क्वचित्पाठः / तत्र (भारयत्ति) भार्या 'भे' भवतः सम्बन्धिन्यः, कर्म कुर्वन्तु / अन्यान्यपि पाठान्तराणि सन्ति, तानि च स्वयं गमनीयानि / तथा- गहनानि गहराणि, वनानि वनखण्डानि, क्षेत्राणि च धान्यवपनभूमयः, खिलभूमयश्च हलैरकृष्टाः, वल्लराणि च क्षेत्रविशेषाः, ततस्तानि उत्तृणै-रूर्ध्वगतैस्तृणैः, घनमत्यर्थ, संकटानि संकीर्णानि यानि तानि तथा, सानि दह्यन्ताम्। पाठान्तरेण- गहनानि वनानि छिद्यन्ता, खिलभूमिवल्लराणि उत्तृणधनसंकटानि दह्यन्ताम् / (सूडिज्जंतु यत्ति) सूड्यन्तां च वृक्षाः, भिन्दन्तां छिन्दन्तां वा, यन्त्राणि च तिलयन्त्रादिकानि, भाण्डानि च भाजनानि कुण्डादीनि, भाण्डी वा गन्त्री, एतान्यादिर्यस्य तत् / तथाउपधिरूपकरणं तस्य (कारणाएत्ति)कारणाय हेतवे / वाचनान्तरे तुयत्र भाण्ड-स्योक्तरूपस्य कारणाद् हेतोः। तथा-बहुविधस्य च, कार्यसमूहस्येति गम्यम् / अर्थाय इक्षवो (दुजंतुत्ति) दूयन्तां लूयन्तामिति, धातूनामनेकार्थत्वात् / तथा- पीड्यन्तां च तिलाः, पाचयत चेष्टकाः गृहार्थम् / तथा- क्षेत्राणि कृषतां कर्षयता वा / तथा- लघु शीघ्र, ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः, नगरमविद्यमानकरदानं, कर्बट कुनगरम्।क्व? अटवीदेशेषु। किंभूतानि | ग्रामादीनि ? विपुलसीमानि / तथा- पुष्पादीनि प्रतीतानि / (कालपत्ताइंति) अवसरप्राप्तानि गृह्णीत, कुरुत संचयं परिजनार्थम् / तथा- शालयः प्रतीताः, लूयन्ता, मल्यन्ताम्, उत्पूयतां च, लघु च प्रविशन्तु कोष्ठागारम् / (अप्पमहुक्कोसगा यत्ति) अल्पा लघवो, महान्तस्तदपेक्षया, मध्यमा इत्यर्थः / उत्कृष्टा उत्तमाश्च, हन्यन्तां पोतसार्थाः-बोहित्थसमुदायाः, शावकसमूहा वा / तथा- सेना सैन्यं, निर्यातु निर्गच्छतु। निर्गत्य च यातु गच्छतु डमर विड्वरस्थानम्। तथाघोरा रौद्रा वर्तन्तांच, जयन्तां संग्रामारणाः। तथा- प्रवहन्तुच प्रवर्तन्तां शकटवाहनानि, गन्त्र्यो यानपात्राणि च / तथा- उपनयनं बालानां कलाग्रहणं,(चोलगंति)चूडोपनयनं बालप्रथममुण्डनम्, विवाहः पाणिग्रहणं, यज्ञो यागः अमुष्मिन् भवतु दिवसे / तथा- सुकरणं बवादिकानामे कादशानामन्यतरदभिमतं, सुमुहूर्ता रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः, एतयोः समाहारद्वन्द्वः, ततस्तत्र / तथासुनक्षत्रेषु पुष्यादौ, सुतिथौ च पञ्चानां नन्दादीनामन्यतरस्यामभिमतायाम् / 'अज्ज' अस्मिन्नहनि, भवतु स्नपन सौभाग्यपुत्राद्यर्थ वध्वादेर्मञ्जनं, मुदितं प्रमोदवत् -बहुखाद्यपेयकलितं प्रभूतमांसमद्याद्युपेतम् / तथा- कौतुकं रक्षादिकं (विण्हावणत्ति) विविधैर्मन्त्रमूलाभिः संस्कृतजलैः स्नापनकं विस्नापनकं, शान्तिकर्म चाऽग्निकारिकादिकमिति द्वन्द्वः। ततस्ते कुरुत / केषु ? इत्याहशशिरव्योश्चन्द्रसूर्ययोर्ग हेण राहुलक्षणेन उपराग उपरञ्जनं, ग्रहणमित्यर्थः, शशिरविग्रहोपरागः / स च विषमाणि च विधुराणि दुःस्वप्नाशिवादीनि, तेषु। किमर्थम् ? इत्याह-स्वजनस्य च परिजनस्य च निजकस्य वा जीवितस्य परिरक्षणार्थमिति व्यक्तम् / प्रतिशीर्षकाणि च दत्त स्वशिरःप्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षार्थ यच्छत, चण्डिकादिभ्य इत्यर्थः / तथा दत्त च शीर्षोपहारान् पश्वादिशिरोबलीन, देवतानामिति गम्यते / विविधौषधिमद्यमांसभक्ष्याऽन्नपानमाल्यानुलेपनानि च, प्रदीपाश्च ज्वलितोज्ज्वलाः, सुगन्धिधूपस्योपकारश्चोपकरणम्-अङ्गारोपरि क्षेपः, पुष्प-फलानि च, तैः समृद्धाः संपूर्णा ये शीर्षोपहाराः, ते तथा, तान्, दत्त चेति प्रकृतम्। तथा- प्रायश्चित्तानि प्रतिविधानानि कुरुत / केन? प्राणातिपातकरणेन हिंसया, बहुविधेन नानाविधेन। किमर्थम् ? इत्याह- विपरीतोत्पाता अशुभसूचकाः प्रकृति-विकाराः,दुःस्वप्नाः, पापशकुनाश्च प्रतीताः / असौम्यग्रह-चरितं च क्रूरग्रहचाराः, अमङ्गलानि च यानि निमित्तानि अङ्गस्फुटितादीनि, एतेषां द्वन्द्वः, तत एतेषां प्रतिघातहेतुमुपहनननिमित्तमिति / तथा-वृत्तिच्छेदं कुरुत, मा दत्त किञ्चिद् दानमिति / तथा- सुष्ठ हत हत, इह तु संभ्रमे द्वित्वम् / सुष्ठ छिन्नो भिन्नश्च विवक्षितः कश्चिदिति, एवमुपदिशन्तः। एवंविधं नानाप्रकारम्।पाठान्तरं वा-त्रिविधं त्रिप्रकार, कुर्वन्त्यलीकं, द्रव्यतो नाऽलीकमपि सत्त्वोपधातहेतुत्वाद् भावतोऽलीकमेव / त्रैविध्यमेवाह- मनसा, वाचा,(कम्मुणा यत्ति) कायक्रियया। तदेतावतो यथा क्रियतेऽलीक, येऽपि तत् कुर्वन्तीत्येतद् द्वारद्वयं मिश्र परस्परेणोक्तम्। अथ ये तान् कुर्वन्ति, तान् भेदानाह - अकुसला अणज्जा अलियसण्णा अलियधम्मनिरया अलियासु कहासु अभिरमंता तुट्ठा अलियं करेउ हुंति य बहुप्पगारं, तस्स य अलियस्स फलस्स विवागं अयाणमाणा वड्डे ति महन्मयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं णरयतिरियजोणिं, तेणय अलिएण समणुबद्धा आइट्ठा पुणब्भवंधकारे भमंति, भीम दुग्ग-इवसहिमुवगया ते य दीसंति इह दुग्गया दुरंता परवसा अत्थभोगपरिवजिया असुहिता फुडितच्छवीबीमच्छ-विवरणा, खरफरुसविरत्तज्झामज्झुसिरा निच्छाया लल्लविफलवाया असक्कयमसक्कया अगंधा अचयेणा दुब्भगा अकंता काकस्सरा हीणभिन्नघोसा विहिसा जडबहिरमूया य मम्मणा अकंतविकंतकरणा णीया णीयजणणिसेविणो लोगगरहिणिज्जा मिचा असरिसजणस्स पेसा दुम्मेहा लोगवेदअज्झप्पसमयसुतिवजिया नराधम्मबुद्धिवियला अलिएण य तेण य बज्झमाणा असंतएणं अवमाणणपिट्टिमंसाहिक्खेवपिसुण भेयणगुरुबंधव

Page Navigation
1 ... 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078