Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ 'अलियवयण 781 - अभिधानराजेन्द्रः - भाग 1 अलियवयण एतद्विपर्ययं चेति भावः / इह च संसारमोचकादयो निदर्शनमिति। तथा- (असंतगं ति) असत्कर्मविद्यमानार्थम्, असत्य-मित्यर्थः / असत्त्वकंवा अपरे के चन, अधर्म-तोऽधर्ममङ्गीकृत्य राजदुष्ट नृपविरुद्धम् - सत्त्वहीन, विद्वेष्यमप्रियम्, अनर्थकारकं पुरुषार्थोपघातकं, पापकर्ममूलं 'अभिमरोऽयमित्या-दिकम् अभ्याख्यानं परस्याभिमुखं दूषणवचनं, क्लिष्टज्ञानावरणादिबीजं, दुष्टमसम्यक् दृष्ट दर्शनं यत्र तद् दुर्दृष्टभ, दुष्ट भणन्ति ब्रुवते, अलीकमसत्यम् / अभ्याख्यानमेव दर्शयिमुमाह- चौर श्रुतं श्रवणं यत्र तद्दुःश्रुतं, नाऽस्ति मुणितं ज्ञानं यत्र तदमुणितम्, निर्लज्ज इति भणन्तीति प्रकृतम् / के प्रति ? इत्याह- अचौर्य कुर्वन्तं चौर- लज्जारहितं, लोकगर्हणीय प्रतीतम, वधबन्धपरिक्लेशबहुलं। तत्र- वधो तामकुर्वाणमित्यर्थः / तथा- डामरिको विग्रहकारीति / अपिचेति यष्टयादिभिस्ताडनं,बन्धः संयमनं, पारक्लेश्यमुपतापः, ते बहुलाः प्रचुरा समुच्यये / भणन्तीति प्रकृतमेव। (एमेव त्ति) एवमेव चौरादिकं प्रयोजनं यत्र तत्तथा। भवन्ति चैते असत्यवादिनामिति। जरामरणदुःखशोकनेमम् विनैव, कथंभूतं पुरुषं प्रति ? इत्याह- उदासीनं डामरादीनामकारणम्। जरादीनां मूलमित्यर्थः / अशुद्धपरिणामेन संक्लिष्टं संक्लेशवत्तत्तथा तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यातेन भणन्ति ! के ते भणन्ति? इत्याह - मलिनयन्ति नाशयन्ति, शीलकलितं सुशीलतया परिहारविरतम्। अलियाहिसंधिसंनिविट्ठा असंतगुणुदीरगा य संतगुणनासका तथा- अयमपि न केवलं स एव गुरुतल्पक इति दुर्विनीत इति / अन्ये य हिंसाभूतोवघातियं अलियसंपउत्ता वयणं सावज्जमकेचन, मृगावादिनः, एवमेव निष्प्रयोजनं भणन्ति, उपघ्नन्तः कुसलं साहुगरहणिज्जं अधम्मजणणं भणंति / अणमिगहियविध्वंसयन्तः तवृत्ति-कीर्त्यादिकमिति गम्यते। पुण्णपावा पुणो य अहिकरणकिरिया पवत्तका बहुविहं अनत्थं तथा-मित्रकलत्राणि सेवते सुहृद्दारान् भजते, अयमपिन केवलमसौ, अवमई अप्पणो परस्स य करेंति / एवमेव जंपमाणा, महिसे पुनर्लुप्तधर्मा विगतधर्म इति / (इमो वि त्ति) अयमपि विश्रम्भघातकः सूकरे साहितिघायकाणं, ससपसयरोहिए य साहिति वागुरीणं, पापकर्मकारीति वक्तव्यम् / अकर्मकारी स्वभूमिकाऽनुचितकर्मकारी, तित्तिरवट्टकलावके य कविंजलकवोयके य साहिति सउणीणं, अगम्यगामी भगिन्याद्यभिगन्ता, अयं दुरात्मा (बहुएसु य पातगेसु त्ति) झसमगरकच्छभे य साहिति मच्छियाणं, संखंके खुल्लए य बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति, मत्सरिण इति व्यक्तम् / भद्रके वा साहिंति मकराणं, अयगरगोणसमंडिलिदव्वीकरमउली य निर्दोषे विनयादिगुणयुक्ते पुरुषे वा, शब्दभद्रके वा, एवं जल्पन्तीति साहिति वालिपाणं, गोहा सेहा य सल्लगसरडके य साहिति प्रक्रमः। किंभूतास्ते? इत्याह- गुण उपकारः, कीर्तिः प्रसिद्धा, स्नेहः लुद्धगाणं, गयकु लवानरकु ले य साहिति पासियाणं, प्रीतिः, परलो को जन्मान्तरम्, एतेषु निष्पिपासा निरा- सुकबरहिणमयणसालकोइलहंसकु ले सारसे य साहिति काङ्गाः एते। तथा-एवमुक्तक्रमेण, एतेऽलीकवचनदक्षाः, परदोषोत्पादन- पोसगाणं, वधबंधजायणं च साहितिगोम्मियाणं, धणधन्नगवेलए प्रसक्ताः, वेष्टयन्तीति पदत्रयं व्यक्तम् / अक्षतिक-बीजेन अक्षयेण य साहिति तकराणं, गामे नगरपट्टणे य साहिंति चोरियाणं, दुःखहेतुनेत्यर्थः। आत्मानं स्वं, कर्मबन्धनेन प्रतीतेन,(मुहरित्ति)मुखमेव पारघातियपंथघातियाओ साहितिगंथिभेयाणं, कयं च चोरियं अरिः शत्रुरनर्थकारित्वाद्येषां ते मुखारयोऽसमीक्षित- णगरगुत्तियाणं साहिति, लंछणनिल्लंछणधमणदुहणपोसणप्रलापिनः,अपर्यालोचितानर्थकवादिनः। निक्षेपान् माषकानपहरन्ति, वणणदुवणवाहणादियाइं साहिंति बहूणि गोमियाणं, परस्य संबन्धिनि अर्थे द्रव्ये ग्रथित-गृद्धाः अत्यन्तगृद्धिमन्तः / तथा धाउमणिसिलप्पवालरयणागरे य साहिति आगरीणं, पुप्फविहिं अभियोजनन्ति च परमसद्भिः , दूषणैरिति गम्यम् / तथा लुब्धाश्च च फलविहिं च साहिति मालियाणं, अत्थमहुकोसए य साहिति कुर्वन्ति कूटसाक्षित्वमिति व्यक्तम् / तथा- जीवानामहितकारिणः, वणचराणं,जंताई, विसाई,मूलकम्मआहेवणआमिओगजणअर्थालीकं च द्रव्यार्थ-मसत्यं, भणन्तीति योगः। कन्यालीकं च णाणि चोरियाए परदारगमणस्स बहुपावकम्मकरणो अवक्कंदणे कुमारीविषयमसत्यं, भूम्यलीकं च प्रतीतम्। तथा- गवालीकं च प्रतीतं, गामघातिए वणदहणतडागमेयणए बुद्धिविसए वसीकरण गुरुकं बादरं स्क्स्य जिह्वाच्छेदाद्यनर्थकरं, परेषां च गाढोपतापादिहेतुं, भयमरणकिलेसुव्वेगजणिआई भावबहुसंकिलिट्ठमलिणाणि भणन्ति भाषन्ते / इह कन्याऽऽदिभिः पदैर्द्विपदाऽपदचतुष्पदजातय भूयघाओवधाइयाई सच्चाणि विताइं हिंसकाईवयणाइं उदाहरंति उपलक्षणत्वेन संगृहीता द्रष्टव्याः। पुट्ठा वा अपुट्ठा वा, परतत्तिवावडा य असमिक्खियमाणिणो कथंभूतं तत् ? इत्याह- अधरगतिगमनम्, अधोगतिगमन-कारणम्, उवदिसंतिसहसा उट्टा गोणा गवया दमंतु, परिणयवया अस्सा अन्यदपि चोक्तव्यतिरिक्त, जातिरूपकुलशीलानि प्रत्ययकारणं यस्य हत्थीगवेलगकुक्कड़ा य किजंतु, किणावेध य, विक्केह, पचह, तत्तथा, तच्च मायया निगुणं निहतगुणं इति समासः / तत्र जातिकुलं सयणस्स देह, पीयह दासीदासमयकभा-इल्लगा य सिस्सा य मातापितृपक्षः, तेहेतुकं च प्रायोऽलीकं संभवति, यतो जात्यादिदोषात् पेसकजणा कम्मकरा किंकरा य एए सयणपरिजणे य कीस केचिदलीकवादिनो भवन्ति। रूपमाकृतिः, शील स्वभावः, तत्प्रत्ययस्तु अत्थंति भारिया भे करेतु कम्मं, गहणाई वणाइं खित्तखिलभवत्येव, प्रशंसा-निन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भूमिवल्लराइं उत्तणघणसंकडाई डज्झंतु य सूडिज्जंतु य रुक्खा भावनीयेति। कथंभूतास्ते ? चफ्लाः मनश्चापल्यादिना। किंभूतं तत् ? मिजंतु जंतं भंडाइयस्स उवहिस्स कारणाए, बहुविहस्सय अट्ठाए पिशुनं परदोषाविष्करणरूपम्, परमार्थभेदकं मोक्ष-प्रतिघातकम्।। उच्छु दुजंतु, पीलियतु य तिला, पचावेह इट्ठकाओ मम

Page Navigation
1 ... 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078