Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अलियवयण 779 - अभिधानराजेन्द्रः - भाग 1 अलियवयण सीलपच्चवमायानिगुणं, चवला पिसुणं परमट्ठभेदकमसंतकं विदेसमणत्थकारकं पावकम्ममूलं दुहिँ दुस्सुयं अमुणियं निलजं लोगगरहणिज्जं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोगनेम असुद्धपरिणामसंकिलिटुं भणंति।। यस्माच्छरीरं सादिकमित्यादि, तस्माद्दानव्रतपौषधानां वितरणनियमपर्वोपवासानां, तथा- तपोऽनशनादि, संयमः वृत्त्यादि-रक्षा, ब्रह्मचर्य प्रतीतम् / एतान्येव कल्याणं कल्याणहेतु-त्वात्तदादिर्येषां ते ज्ञानश्रद्धादीनां, तानि तथा, तेषां / नाऽस्ति फलं कर्मक्षयसुगतिगमनादिक, नाऽपि च प्राणिवधाऽलीकवचनम-शुभफलसाधनतयेति गम्यम् / तथैव नैव च चौर्यकरणं, परदार-सेवनं वाऽस्त्यशुभफलसाधनम्, तथैव सह परिग्रहेण यद्वर्त्तते, तत्सपरिग्रह, तच्च तत्पापकर्मकरणं च पातकक्रियासेवन, तदपि नाऽस्ति किञ्चित्, क्रोधमानाद्यासेवनरूपा नारकादिका च जगतो विचित्रता स्व-भावादेव, न कर्मजनिता। तदुक्तम् - "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य च चित्रता / वर्णाश्च तामूचूडानां, स्वभावेन भवन्ति हि" // 1 // इति मृषावादिता चैवमेतेषाम्स्वभावो हि जीवाद्यनर्थाऽन्तरभूतः, तदा प्राणातिपातादिजनितकर्म क्त्रकरोऽसावनान्तरभूतः, ततो जीव एवाऽसौ, तदव्यतिरेकात् तत्स्वरूपवत, ततो निर्हेतुका नारकादिविचित्रता स्यात्। न च निर्हेतुकं किमपि भवति, अतिप्रसङ्गादिति। तथा- न नैरयिकतिर्यड्मनुष्यजाना योनिरुत्पत्तिस्थानं पापपुण्यकर्मफल-भूताऽस्तीति प्रकृतम्। नदेवलोको वाऽस्तीति पुण्यकर्मफल-भूतः, नैवाऽस्ति सिद्धिगमनं, सिद्धेः, सिद्धस्य वाऽभावात्। अम्बापितरावपिन स्तः, उत्पत्तिमात्रनिबन्धनत्वामाता-पितृत्वस्य। न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः। यतः कुतोऽपि किञ्चिदुत्पद्यत एव। यथा- सचेतनात् चेतनं यूकामत्कुणादि, अचेतनंच मूत्रपुरीषादि। अचेतनाच सचेतनं, यथा-काष्ठाद घुणकीटकादी, अचेतनं च चूर्णादि। तस्माजन्यजनकभावमात्रमर्थानामस्तिनाऽन्यो मातापितृपुत्रादिविशेष इति / तदभावात्तद्भोगविनाशापमाननादिषु न दोष इति भावः / मृषावादिता चैषां वस्त्वन्तरस्य पित्रोः स्वजनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्वात्। हितत्वं च तयोः प्रतीतमेव। आह च- दुष्प्रतीकारावित्यादि / नाऽप्यस्ति पुरुषकारः, तं विनय नियतितः सर्व प्रयोजनानां सिद्धेः / उच्यते च - "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभाऽशुभो वा / भूतानां महति कृतेऽपि हि प्रयन्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः" ||1|| मृषाभाषिता चैवमेषाम् - सकल लोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताऽभ्युपगमादिति / तथाप्रत्याख्यानमपि नाऽस्ति, धर्मसाधनतया धर्मस्यैवाऽभावादिति। अस्य च सर्वज्ञवचनप्रामाण्येनाऽस्तित्वात् , तद्वादिनामसत्यता / तथानैवाऽस्ति कालमृत्युः,तत्र कालो नाऽस्ति, अनुपलम्भात् / यद्य वनस्पतिकुसुमादिकाललक्षणमाचक्षते, तत्तेषामेव स्वरूपमिति मन्तव्यम् / असत्यं तेषामपि, स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात् / तथा- मृत्युः परलोकप्रयाणलक्षणः, असावपि नास्ति, जीवाऽभावेन परलोकगमनाभावात्। अथवा कालक्रमेण विवक्षिताऽऽयुष्कर्मणः सामस्त्यनिर्जराऽवसरे मृत्युः कालमृत्युः, तदभावश्च / आयुष एवाऽभावात् / तथा- अर्हदादयोऽपि (नस्थित्ति)न सन्ति, प्रमाणाऽविषयत्वात् ।(नेवऽत्थि केइ रिसओत्ति) नैव सन्ति केचिदपि ऋषयो गौतमादिमुनयः, प्रमाणा-ऽविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्याऽसत्त्वात्, सतोऽपि वा निष्फलत्वादिति। अत्र च शिक्षाऽऽदिप्रवाहाऽनुमेयत्वादर्हदाद्यसत्त्वस्यानन्तरोक्तवादिनामसत्यता, ऋषित्वस्याऽपि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यार्थाऽपलापिनां सर्वत्राऽसत्यवादिता भावनीयेति / तथा- धर्माऽधर्मफलमपि नाऽस्ति किञ्चिद्, बहुकं वा स्तोकं वा / धर्माऽधर्मयोरदृष्टत्वेन नाऽस्तित्वात्। 'नत्थि फलं सुकए" इत्यादि यदुक्तं प्राक, तत् सामान्यजीवाऽपेक्षया, यच्च "धम्माऽधम्म'' इत्यादि, तविशेषाऽपेक्षयेति, न पुनरुक्ततेति / (तम्ह ति) यस्मा-देवं तस्मादेवमुक्तप्रकारं वस्तु विज्ञाय (जहा सुबहुइंदियाणुकूलेसु त्ति) यथा यत्प्रकारा सुबहुधा अत्यर्थमिन्द्रियाऽनुकूला ये ते तथा, तेषु सर्वेषु, विषयेषु वर्तितव्यम् / नाऽस्ति काचित् क्रिया वा अनिन्द्यक्रिया वा पापक्रिया वा, उभयक्रिययोरास्तिककल्पितत्वेनाऽपरमार्थिकत्वात् / भणन्तिचपिब खाद च चारुलोचने!,यदतीतं वरगात्रि! तन्नते। नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्।।१।। एवमित्यादिनिगमनम्। तथा- इदमपि द्वितीयं नास्तिकदर्शना-उपेक्षया कुदर्शनं कुमतमसद्भावं वादिनः प्रज्ञापयन्ति मूढाः व्यामोहवन्तः / कुदर्शनताच वक्ष्यमाणस्यार्थस्याऽप्रामाणिकत्वाद्वादिप्रोक्तप्रमाणस्य प्रमाणाभासत्वाद् भावनीया। किंभूतं कुदर्शनम् ? इत्याह- सम्भूतो जातोऽण्डकाद् जन्तुयोनिविशेषाद् लोकः, क्षितिजलाऽनलाऽनिलनरनारकिनाकितिर्यगृपः / तथा स्वयंभुवा ब्रह्मणा स्वयं चाऽऽत्मना निर्मितो विहितः। तत्राऽण्डकप्रभूतभुवनवादिनो मतमित्थमाचक्षतेपुव्यं आसि जगमिणं, पंचमहब्भूयवञ्जियं गभीरं। एगण्णवं जलेणं, महप्पमाणं तहिं अंड।।१।। वीईपरंपरेणं, घोलंतं अस्थि उ सुइरकालं। फुट्ट दुभागजायं अज्झं भूमी य संयुत्तं / / 2 / / तत्थ सुरासुरनारग-समणुय सचउप्पयंजगं सव्वं / उप्पण्णं भणियमिणं, बंभंडपुराणसत्थम्मि // 3 // तथा स्वयंभूनिर्मितजगद्वादिनो भणन्ति - आसीदिदं तमोभूत- मप्रज्ञातमलक्षणम्। अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ तस्मिन्नेकार्णवीभूते, नष्ट स्थावरजङ्गमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे // 2 // केवलं गहरीभूते, महाभूतविवर्जिते। अचिन्त्यात्मा विभुस्तत्र, शय्यानस्तप्यते तपः // 3|| तत्र तस्य शय्यानस्य, नाभेः पद्यं विनिर्गतम्। तरुणरविमण्डलनिभं, हृद्यं काश्चनकर्णिकम् / / 4 / / तस्मिन्पो स भगवान्, दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नतेन जगन्मातरः सृष्टाः / / 5 / / अदितिः सुरसंघानां, दितिरसुराणां मनुमनुष्याणाम्। विनता विहङ्गमाना, माता सर्वप्रकाराणाम् / / 6 / / नकुलादीनामित्यर्थः / कद्रूः सरीसृपाणां, सुलसा माता च नागजातीनाम्। सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानाम् / / 7 / / इति /

Page Navigation
1 ... 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078