Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अवकंत 788 - अभिधानराजेन्द्रः - भाग 1 अवग्गह अवकंत-त्रि०(अपक्रान्त) सर्वशुभभावेभ्योऽपगते भ्रष्टे, तदन्येभ्योऽतिनि- | अवगाढ-त्रि०(अवगाढ) आश्रिते, स्था०१ ठा०१ उ०। कृष्ट अपक्रमणीये, "जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे अवगाढगाढ-त्रि०(गाढावगाढ) अधोव्याप्ते, "अवगाढ-गाढसिरीए अतीव रयणप्पभाए पुढवीए छ अवकंतमहानिरया पण्णत्ता / तं जहा- लोले, उवसोभेमाणा उवसोभेमाणा चिटुंति' / गाढं बाढमवगाढस्तैरेव लोलुए, उघड्ढे, निद्दड्डे, जरए, पज्जरए। चउत्थीएणपंकप्पभाए पुढवीएछ सकलक्रीडास्थानपरिभोगनिहितमनोभिरधो-ऽपि व्याप्ताः, गाढावगाढा अवकंतमहाणिरया पण्णत्ता / तं जहा- आरे, वारे, मारे, रोरे, रोरुए, इति वाच्ये, प्राकृतत्वादवगाढ गाढाः / इह च देवत्वयोगस्य खाडखड्डे' / स्था०६ ठा०॥ जीवस्याऽभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति / भ०१ श०१ अव्युत्क्रान्त-त्रिगान व्युत्क्रान्तमव्युत्क्रान्तम् / सचेतने, मिश्रे च / उ01 नि०चू०१७ उ०। अवगार-पुं०(अपकार) विरूपाचरणे, "अपकारसमेन कर्मणा, न अवक्कंति-स्त्री०(अपक्रान्ति) गमने, आचा०१ श्रु०८ अ०६ उ०ा परित्यागे, नरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरुते हि यातनां, द्विषता ज्ञा०८ अस यातमशेषमुद्धरेत्" // 1 // सूत्र०१ श्रु०८ अ०) अवक्कमण-न०(अपक्रमण) विनिर्गमे, स्था०७ ठा०। आचा०ा अपसर्पणे, अवगास-पुं०(अवकाश) गमनादिचेष्टास्थाने, आव०६अ०॥ "ततो दश०१ अ०। अपसरणे, भ०१५ श०१ उ०। ज्ञा०। निग्गमणमवक्कमणं, लद्धावगासो सयं बुद्धो भणइ" / आ०म०प्र०ा अवस्थाने, स्था० निस्सरणं पलायणं य एगट्ठा / व्य०१०3०। 4 ठा०३ उ०। उत्पत्तिस्थाने, सूत्र०२ श्रु०३ अ०। अवक्कमित्ता-अव्य०(अवक्रम्य) गत्वेत्यर्थे, दश०५ अ०१ उ०। अवगाह-पुं०(अवगाह) अवकाशे, उत्त०२८ अ०॥ अवक्कम्म-अव्य०(अवक्रम्य) विनिर्गत्येत्यर्थे, व्य०१ उा बृ०॥ अवगाहणा-स्त्री०(अवगाहना) जीवादीनामाश्रये, देहे च / स्था० अवक्कय-पुं०(अवक्रय) भाटकप्रदाने, बृ०१ उ०। 4 ठा०३ उ०। (कस्य कीदृगवगाहनेति ओगाहणा' शब्दे तृतीयभागे७६ अवक्कास-पुं०(अप (व)कर्ष) अपकर्षणमवकर्षणं वा अप(व)कर्षः।। पृष्ठे द्रष्टव्या) अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तने, भ०१२ / अवगाहणागुण-पुं०(अवगाहनागुण)अवगाहना जीवादीनामाश्रयो गुणः ই0ি4 3o कार्य यस्य सः / तस्या वा गुण उपकारो यस्मात् सोऽवगाहनागुणः / अप्रकाश-पुं०। अभिमानादान्ध्ये, भ०१२ श०५ उ०। तदात्मके / स्था०५ ठा०३ उ०। जीवादीनामवकाशहेतौ बदराणां कुण्ड मोहनीयकर्मणि, स०१२ सम०। इवाऽऽकाशाऽस्तिकाये, भ०२ श०१० उ०। अवक्खंद-पुं०(अवस्कन्द) अव-स्कन्द-आधारे घञ् / जिगीषूणां | अवगिज्झिय-अव्य०(अवगृह्य) उद्दिश्येत्यर्थे, कल्प०६ क्ष) सैन्यनिवेशस्थाने शिबिरे, आक्रमणे, भावे घञ् / वाच०। अवगुण-पुं०(अवगुण) दुर्गुणे, "अवगुण कवण मुएण।" प्रा० "कस्कयो म्नि"पा२।४। इति स्कस्य खः। प्रा०२पाद। 4 पाद सू०३६५। अवक्खक्कण-न०(अवष्वस्कण) पश्चाद् गमने, प्रव०२ द्वार। अवगुणंत-त्रि०(अवगुणत्) अपावृण्वति, भ०१५श०१ उ०। अवक्खारण-न०(अपक्षारण) अपशब्दक्षारणे, प्रश्न०२आश्रद्वा०। अवगूढ-त्रि०(अवगूढ) व्याप्ते. ज्ञा०८ अ० अपक्षरण-ना सान्निध्याऽकरणे, प्रश्न०२ आश्रद्वा०) अवग्गबोहि-पुं०(अपग्रबोधि) समीपगतबोधौ सुलभबोधौ, प्रति०। अवक्खेवण-न०(अवक्षेपण) अव-क्षिप्-धा०-ल्युट / अधः अवग्गह-पुं०(अवग्रह) अवग्रहणमवग्रहः / इन्द्रियाऽ-निन्द्रियनिबन्धने स्थानसंयोगहेतौ, क्रियाविशेषे अधःपातने च / आ०म०वि०। सांव्यवहारिकप्रत्यक्षप्रकारचतुष्टयाऽन्यतमे, रत्ना०। अवगंड सुक्क-त्रि०(अपगण्डशुक्ल) अपगतं गण्डमद्रव्यं यस्य विषयविषयिसन्निपाताऽनन्तरसमुद्भूतसत्तामात्रगोचरतदपगतगण्डम्, तद्वच्छुक्लम् / निर्दोषाऽर्जुनसुवर्णवच्छुक्ले, यदि वा दर्शनाजातमाद्यमवान्तरसामान्याऽऽकारविशिष्ट वस्तुगण्डमुदकफेनम्, तद्वच्छुक्लम्।उदकफेनतुल्यशुभ्रे, सूत्र०१श्रु०६ अ०। ग्रहणमवग्रहः // 7 // अवगणियभवदंड-त्रि०(अपकर्णितभवदण्ड)अवधीरित-संसारभये, विषयः सामान्यविशेषात्मकोऽर्थः, विषयी चक्षुरादिः, तयोः समीचीनो जीवा०१ अधि० भ्रान्त्याद्यजनकत्वेनाऽनुकूलो निपातो योग्यदेशादि अवस्थानं, अवगम-पुं०(अपगम) विनाशे, विशे०| तस्मादनन्तरं समुद्भूतमुत्पन्नं यत् सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन * अवगम- पुं० विनिश्चये, विशे०। सन्मात्रविषयं दर्शनं निराकारो बोधः, तस्माजातमाद्यं अवगय-त्रि०(अवगत) "अवाऽपोते च" / / 1 / 172 / इत्यस्य सत्त्वसामान्यादवान्तरैः सामान्याऽऽकारैर्मनुष्य त्वादिभिर्जातिविशेषैक्वचिदप्रवृत्तेर्न ओत्। प्रा०१ पाद। अवधारिते, आचा०१ श्रु०१ अ०१ विशिष्टस्य वस्तुनो यद् ग्रहणं ज्ञानं तदवग्रह इति नाम्ना गीयते। रत्ना०२ उ०। सम्यगवबुद्धे, "अवगतपत्तसरूवे" अवगतं सम्य-गवबुद्ध पात्रस्य / परि०ा आव०। प्रज्ञान स्था०। योनिद्वारे प्रव०३० द्वारा अवगृह्णाति श्रावणीयस्य प्राणिनः स्वरूपमात्रं येन सोऽवगतपात्रस्वरूपः। ध००। इति अवग्रहः। उपधौ, ओघ०। (अवग्रहभेदादिः 'उग्गह' शब्दे द्वितीयभागे अवगयवेय-त्रि०(अपगतवेद) क्षपितवेदे, प्रव०२६१ द्वारा 668 पृष्ठे वक्ष्यते)

Page Navigation
1 ... 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078