________________ अवकंत 788 - अभिधानराजेन्द्रः - भाग 1 अवग्गह अवकंत-त्रि०(अपक्रान्त) सर्वशुभभावेभ्योऽपगते भ्रष्टे, तदन्येभ्योऽतिनि- | अवगाढ-त्रि०(अवगाढ) आश्रिते, स्था०१ ठा०१ उ०। कृष्ट अपक्रमणीये, "जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे अवगाढगाढ-त्रि०(गाढावगाढ) अधोव्याप्ते, "अवगाढ-गाढसिरीए अतीव रयणप्पभाए पुढवीए छ अवकंतमहानिरया पण्णत्ता / तं जहा- लोले, उवसोभेमाणा उवसोभेमाणा चिटुंति' / गाढं बाढमवगाढस्तैरेव लोलुए, उघड्ढे, निद्दड्डे, जरए, पज्जरए। चउत्थीएणपंकप्पभाए पुढवीएछ सकलक्रीडास्थानपरिभोगनिहितमनोभिरधो-ऽपि व्याप्ताः, गाढावगाढा अवकंतमहाणिरया पण्णत्ता / तं जहा- आरे, वारे, मारे, रोरे, रोरुए, इति वाच्ये, प्राकृतत्वादवगाढ गाढाः / इह च देवत्वयोगस्य खाडखड्डे' / स्था०६ ठा०॥ जीवस्याऽभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति / भ०१ श०१ अव्युत्क्रान्त-त्रिगान व्युत्क्रान्तमव्युत्क्रान्तम् / सचेतने, मिश्रे च / उ01 नि०चू०१७ उ०। अवगार-पुं०(अपकार) विरूपाचरणे, "अपकारसमेन कर्मणा, न अवक्कंति-स्त्री०(अपक्रान्ति) गमने, आचा०१ श्रु०८ अ०६ उ०ा परित्यागे, नरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरुते हि यातनां, द्विषता ज्ञा०८ अस यातमशेषमुद्धरेत्" // 1 // सूत्र०१ श्रु०८ अ०) अवक्कमण-न०(अपक्रमण) विनिर्गमे, स्था०७ ठा०। आचा०ा अपसर्पणे, अवगास-पुं०(अवकाश) गमनादिचेष्टास्थाने, आव०६अ०॥ "ततो दश०१ अ०। अपसरणे, भ०१५ श०१ उ०। ज्ञा०। निग्गमणमवक्कमणं, लद्धावगासो सयं बुद्धो भणइ" / आ०म०प्र०ा अवस्थाने, स्था० निस्सरणं पलायणं य एगट्ठा / व्य०१०3०। 4 ठा०३ उ०। उत्पत्तिस्थाने, सूत्र०२ श्रु०३ अ०। अवक्कमित्ता-अव्य०(अवक्रम्य) गत्वेत्यर्थे, दश०५ अ०१ उ०। अवगाह-पुं०(अवगाह) अवकाशे, उत्त०२८ अ०॥ अवक्कम्म-अव्य०(अवक्रम्य) विनिर्गत्येत्यर्थे, व्य०१ उा बृ०॥ अवगाहणा-स्त्री०(अवगाहना) जीवादीनामाश्रये, देहे च / स्था० अवक्कय-पुं०(अवक्रय) भाटकप्रदाने, बृ०१ उ०। 4 ठा०३ उ०। (कस्य कीदृगवगाहनेति ओगाहणा' शब्दे तृतीयभागे७६ अवक्कास-पुं०(अप (व)कर्ष) अपकर्षणमवकर्षणं वा अप(व)कर्षः।। पृष्ठे द्रष्टव्या) अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तने, भ०१२ / अवगाहणागुण-पुं०(अवगाहनागुण)अवगाहना जीवादीनामाश्रयो गुणः ই0ি4 3o कार्य यस्य सः / तस्या वा गुण उपकारो यस्मात् सोऽवगाहनागुणः / अप्रकाश-पुं०। अभिमानादान्ध्ये, भ०१२ श०५ उ०। तदात्मके / स्था०५ ठा०३ उ०। जीवादीनामवकाशहेतौ बदराणां कुण्ड मोहनीयकर्मणि, स०१२ सम०। इवाऽऽकाशाऽस्तिकाये, भ०२ श०१० उ०। अवक्खंद-पुं०(अवस्कन्द) अव-स्कन्द-आधारे घञ् / जिगीषूणां | अवगिज्झिय-अव्य०(अवगृह्य) उद्दिश्येत्यर्थे, कल्प०६ क्ष) सैन्यनिवेशस्थाने शिबिरे, आक्रमणे, भावे घञ् / वाच०। अवगुण-पुं०(अवगुण) दुर्गुणे, "अवगुण कवण मुएण।" प्रा० "कस्कयो म्नि"पा२।४। इति स्कस्य खः। प्रा०२पाद। 4 पाद सू०३६५। अवक्खक्कण-न०(अवष्वस्कण) पश्चाद् गमने, प्रव०२ द्वार। अवगुणंत-त्रि०(अवगुणत्) अपावृण्वति, भ०१५श०१ उ०। अवक्खारण-न०(अपक्षारण) अपशब्दक्षारणे, प्रश्न०२आश्रद्वा०। अवगूढ-त्रि०(अवगूढ) व्याप्ते. ज्ञा०८ अ० अपक्षरण-ना सान्निध्याऽकरणे, प्रश्न०२ आश्रद्वा०) अवग्गबोहि-पुं०(अपग्रबोधि) समीपगतबोधौ सुलभबोधौ, प्रति०। अवक्खेवण-न०(अवक्षेपण) अव-क्षिप्-धा०-ल्युट / अधः अवग्गह-पुं०(अवग्रह) अवग्रहणमवग्रहः / इन्द्रियाऽ-निन्द्रियनिबन्धने स्थानसंयोगहेतौ, क्रियाविशेषे अधःपातने च / आ०म०वि०। सांव्यवहारिकप्रत्यक्षप्रकारचतुष्टयाऽन्यतमे, रत्ना०। अवगंड सुक्क-त्रि०(अपगण्डशुक्ल) अपगतं गण्डमद्रव्यं यस्य विषयविषयिसन्निपाताऽनन्तरसमुद्भूतसत्तामात्रगोचरतदपगतगण्डम्, तद्वच्छुक्लम् / निर्दोषाऽर्जुनसुवर्णवच्छुक्ले, यदि वा दर्शनाजातमाद्यमवान्तरसामान्याऽऽकारविशिष्ट वस्तुगण्डमुदकफेनम्, तद्वच्छुक्लम्।उदकफेनतुल्यशुभ्रे, सूत्र०१श्रु०६ अ०। ग्रहणमवग्रहः // 7 // अवगणियभवदंड-त्रि०(अपकर्णितभवदण्ड)अवधीरित-संसारभये, विषयः सामान्यविशेषात्मकोऽर्थः, विषयी चक्षुरादिः, तयोः समीचीनो जीवा०१ अधि० भ्रान्त्याद्यजनकत्वेनाऽनुकूलो निपातो योग्यदेशादि अवस्थानं, अवगम-पुं०(अपगम) विनाशे, विशे०| तस्मादनन्तरं समुद्भूतमुत्पन्नं यत् सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन * अवगम- पुं० विनिश्चये, विशे०। सन्मात्रविषयं दर्शनं निराकारो बोधः, तस्माजातमाद्यं अवगय-त्रि०(अवगत) "अवाऽपोते च" / / 1 / 172 / इत्यस्य सत्त्वसामान्यादवान्तरैः सामान्याऽऽकारैर्मनुष्य त्वादिभिर्जातिविशेषैक्वचिदप्रवृत्तेर्न ओत्। प्रा०१ पाद। अवधारिते, आचा०१ श्रु०१ अ०१ विशिष्टस्य वस्तुनो यद् ग्रहणं ज्ञानं तदवग्रह इति नाम्ना गीयते। रत्ना०२ उ०। सम्यगवबुद्धे, "अवगतपत्तसरूवे" अवगतं सम्य-गवबुद्ध पात्रस्य / परि०ा आव०। प्रज्ञान स्था०। योनिद्वारे प्रव०३० द्वारा अवगृह्णाति श्रावणीयस्य प्राणिनः स्वरूपमात्रं येन सोऽवगतपात्रस्वरूपः। ध००। इति अवग्रहः। उपधौ, ओघ०। (अवग्रहभेदादिः 'उग्गह' शब्दे द्वितीयभागे अवगयवेय-त्रि०(अपगतवेद) क्षपितवेदे, प्रव०२६१ द्वारा 668 पृष्ठे वक्ष्यते)