Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 970
________________ अलोभया 786 - अभिधानराजेन्द्रः - भाग 1 अधंक ततोऽन्याऽऽनयनेच्छातः, श्रुत्वा गीतिमिमां स्थिता। मन्त्र्यूचेऽन्यनृपैः सार्द्ध , घटनातः स्थितोऽधुना॥१८॥ प्रत्यन्तराजभिर्मिण्ठः, प्रोक्तो हस्तिनमानय / यद्वा मारय तन्मेने, निवृत्तं गीतिकाश्रुतेः / / 16 / / अस्मत्कृतेऽनया गीतं, किलेति प्रतिबोधतः / दत्तोऽस्माभिः प्रभो ! त्यागस्तुष्टः सर्वेषु भूपतिः // 20 // सर्वे क्षुल्लकुमारस्य, मार्गलग्नाः प्रवव्रजुः। अलोभतैवं कर्तव्या, सर्वैरपि महात्मभिः // 21 // आ०का अलोल-त्रि०(अलोल) अलुब्धे, नि०चू०१० उ०। अप्राप्त प्रार्थनाऽतत्परे, दश०१०अ०। अलोलुप-पुं०(अलोलुप) सरसाहारादिलाम्पट्यरहिते, उत्त०२ अ०।। अल्ल-त्रि०(आर्द्र) जलसंपृक्ते, "अल्लं चम्म दुरूहइ / आर्द्र चर्माधिरोहति / ज्ञा०१२ अ०। अल्लईकुसुम-न०(अल्लकीकुसुम) पीतवर्णे लोकप्रसिद्धे गुच्छविशेषपुष्पे, प्रज्ञा०१ पद० ज०रा० अल्लकचूर-पुं०(आर्द्रकच्चूर) तिक्तद्रव्यविशेषे, प्रव०४ द्वार। अल्लग-न०(आर्द्रक) शृङ्गबेरे, (आदा इति ख्याते) ध०२ अधि०ा प्रव०। जंग अल्लत्थ--पुं०(उत्+क्षिप्) ऊर्ध्वक्षेपे, "उत्क्षिपेगुलगुञ्छोस्थाऽल्लत्थोब्भुत्तो स्सिक -हक्खुवाः" / 8 / 4 / 144 // अल्लत्थइ-उत्+क्षिपति / प्रा०४ पाद। अल्लमुत्था-स्त्री०(आर्द्रमुस्ता) (नागरमोथा इति ख्याते) आर्द्राऽवस्थे गन्धप्रधाने वनस्पतिमूले, प्रव०४ द्वार। ध०| अल्लाबपुर-नाअल्लाबुद्दीननिवासिते म्लेच्छदेशस्थे नगरभेदे, यत्र गत्वा श्रीजिनप्रभसूरिभिर्लेच्छाः, प्रतिबोधिताः।"पत्ता रायभूमिमंडणं सिरिअल्लाबपुरदुग्गं"। ती०४६ कल्प०। अल्लाबुद्दीणसुरत्ताण- अल्लाबुद्दीनसुलतानपार० शा वैक्रमवत्सराणां द्वादशशतकादौ गुर्जरधरित्र्युपद्रावके तत्कालिक-राजजेतरि यवनराजे, ती०२६ कल्प। अल्लिअ-धा०(उप+सृप) समीपगमने, "उपसर्परल्लिः " / 8 / 4 / 139 / उपपूर्वस्य सृपेः कृतगुणस्य 'अल्लिअ' इत्यादेशः / अल्लिअइ-उपसर्पति। प्रा०४ पाद। "तस्स सरणमल्लियह''।दश०१ उ०। अल्लियावणबंध-पुं०(आलायनबन्ध) द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनकरणरूपे बन्धे, “से किं तं अल्लियावणबंधे? अल्लियावणबंधेचउविहेपण्णत्ते। तंजहा- लेसणाबंधे, उच्चयबंधे, समुच्चयबंधे, साहणणा बंधे" 108 श०६ उ०। (चतुर्णामेषां व्याख्या स्वस्वथाने प्रदर्शयिष्यते) अल्लियावणवंदणय-न०(आलायनवन्दनक) आचार्यादीनामाश्रयणाय प्रतिक्रमणान्ते ज्येष्ठानुक्रमेण वन्दने, आव०४ अ०। अल्लिव-धा०(अर्पि) क्र-णिच् -पुक्। प्रदाने, अरल्लिव-चचुप्पपणामाः / 81436 / इत्यर्पर्ण्यन्तस्य अल्लिवाऽऽदेशः / अल्लिवइअर्पयति / प्रा०४ पाद। अल्ली-धा०(आ-ली) आत्म०प०। आश्रयणे, "आलीडोऽल्ली"|४|५४॥ इत्यालीयतेरल्लीत्यादेशः। अल्लीअइआलीयते। प्रा०४ पाद। अल्लीउं-अव्य०(आलीतुम्) आश्रयितुमित्यर्थे, बृ०६ उ०। अल्लीण-त्रि०(आलीन) आ-ईषद् लीनः / जीत०। आश्रिते, आतु०॥ कल्प० प्रति०ा ज्ञा०। गुरुसमाश्रितेसंलीने, आसमन्तात् सर्वासु क्रियासु लीनो गुप्तः / अनुल्बणचेष्टाकारिणी, जी० 3 प्रति० / तं०। गुरुजनमाश्रितेऽनुशासनेऽपिन गुरुषु, द्वेषमापद्यमाने, जं०२ वक्ष०ा ज्ञा०। ज्ञानादिषु आसमन्ताल्लीने, व्य०१० उ०/ अल्लीणपलीणगुत्त-त्रि०(आलीनप्रलीनगुप्त) अङ्गोपाङ्गानि सम्यक् संयमयति, दश०८ अ० अव-अव्य०(अव) आधिक्ये, स०१ सम०। अधःशब्दार्थे , प्रव० 216 द्वार। विशे०। आ०म०। प्रज्ञा० नं०। अवनमवः ''तुदादिभ्यो न क्यौ' इत्यधिकारे "अकितो वा' (उणा०) इत्यनेन औणादिकोऽकारप्रत्ययः / गमने वेदने, आ०म०प्र०। विशे० स्था०। अवअक्ख-धा०(दृश्) प्रेक्षणे, "दृशो निअच्छ- पेच्छाऽवयच्छाऽवयज्झ-वज्ज-सव्वव-देक्खौ अक्खाऽवक्खाऽवअक्ख-पुलोअपुलअ-निआऽवआस-पासाः" / 814/181 / इतिसूत्रेण दृशेः 'अवअक्ख' आदेशः। अवअक्खइ-पश्यति। प्रा०४ पाद। अवअक्खिअ-(देशी) निवापितमुखे, दे०ना०१ वर्ग। अवअच्छा-(देशी) कक्षावस्त्रे, देवना०१ वर्ग। अवअच्छ-धा०।-ह्लादि। आह्लादोत्पादे, "हादेवअच्छः" 8 / 4 / 122 // ह्लादतेय॑न्तस्याण्यन्तस्य च 'अवअच्छ' इत्यादेशः / अवअच्छइह्लादयति। प्रा०४ पाद। अवअच्छिअ-(देशी) निवापितमुखे, देवना०१ वर्ग। अवअणिअ- (देशी) असंघाटिते, देवना०१ वर्ग। अवआस-धा०(दृश) "दृशो निअच्छ०" ||४|१८१।इत्यादिना सूत्रेण दृशेः 'अवआस' इत्यादेशः / अवआसइ, पश्यति। प्रा०४ पाद। अवइ-पुं०(अव्रतिन्) अविरतसम्यग्दृष्टौ, बृ०१ उ०। अवउज्जिय-अव्य०(अवकुब्ज्य) अधोऽवनम्येत्यर्थे, आचा०२ श्रु०१ अ०७ उ०। अवउज्झिऊण- अव्य०(अपोह्य) परित्यज्येत्यर्थे, "अवउज्झिऊण इड्डी" |बृ०३ उ० अवउडग-न०(अवकोटक) कृकाटिकाया अधोनयने, विपा० 1 श्रु०२ अ० प्रश्न अवउडगबंधण-त्रि०(अवकोटकबन्धन) अवकोटकेन कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा ! ग्रीवायाः पश्चाद्भागानयनेन बद्धे, विपा०१ श्रु०२ अ०। बाहुशिरसां पृष्ठदेशे बन्धने, प्रश्न०१आश्रद्वा०। अवऊसणग-न०(अपवसनक-अवजोषणक) तपोविशेषसेवायाम्, पञ्चा०१६ विव० अवंक-पुं०(अवक्र) वक्रोऽसंयतः, न वक्रोऽवक्रः / संयते विरते, व्य० १उ०। सर्वोपाधिशुद्धे ऋजौ, आचा०१ श्रु०३ अ०१ उ०|

Loading...

Page Navigation
1 ... 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078