________________ अलोभया 786 - अभिधानराजेन्द्रः - भाग 1 अधंक ततोऽन्याऽऽनयनेच्छातः, श्रुत्वा गीतिमिमां स्थिता। मन्त्र्यूचेऽन्यनृपैः सार्द्ध , घटनातः स्थितोऽधुना॥१८॥ प्रत्यन्तराजभिर्मिण्ठः, प्रोक्तो हस्तिनमानय / यद्वा मारय तन्मेने, निवृत्तं गीतिकाश्रुतेः / / 16 / / अस्मत्कृतेऽनया गीतं, किलेति प्रतिबोधतः / दत्तोऽस्माभिः प्रभो ! त्यागस्तुष्टः सर्वेषु भूपतिः // 20 // सर्वे क्षुल्लकुमारस्य, मार्गलग्नाः प्रवव्रजुः। अलोभतैवं कर्तव्या, सर्वैरपि महात्मभिः // 21 // आ०का अलोल-त्रि०(अलोल) अलुब्धे, नि०चू०१० उ०। अप्राप्त प्रार्थनाऽतत्परे, दश०१०अ०। अलोलुप-पुं०(अलोलुप) सरसाहारादिलाम्पट्यरहिते, उत्त०२ अ०।। अल्ल-त्रि०(आर्द्र) जलसंपृक्ते, "अल्लं चम्म दुरूहइ / आर्द्र चर्माधिरोहति / ज्ञा०१२ अ०। अल्लईकुसुम-न०(अल्लकीकुसुम) पीतवर्णे लोकप्रसिद्धे गुच्छविशेषपुष्पे, प्रज्ञा०१ पद० ज०रा० अल्लकचूर-पुं०(आर्द्रकच्चूर) तिक्तद्रव्यविशेषे, प्रव०४ द्वार। अल्लग-न०(आर्द्रक) शृङ्गबेरे, (आदा इति ख्याते) ध०२ अधि०ा प्रव०। जंग अल्लत्थ--पुं०(उत्+क्षिप्) ऊर्ध्वक्षेपे, "उत्क्षिपेगुलगुञ्छोस्थाऽल्लत्थोब्भुत्तो स्सिक -हक्खुवाः" / 8 / 4 / 144 // अल्लत्थइ-उत्+क्षिपति / प्रा०४ पाद। अल्लमुत्था-स्त्री०(आर्द्रमुस्ता) (नागरमोथा इति ख्याते) आर्द्राऽवस्थे गन्धप्रधाने वनस्पतिमूले, प्रव०४ द्वार। ध०| अल्लाबपुर-नाअल्लाबुद्दीननिवासिते म्लेच्छदेशस्थे नगरभेदे, यत्र गत्वा श्रीजिनप्रभसूरिभिर्लेच्छाः, प्रतिबोधिताः।"पत्ता रायभूमिमंडणं सिरिअल्लाबपुरदुग्गं"। ती०४६ कल्प०। अल्लाबुद्दीणसुरत्ताण- अल्लाबुद्दीनसुलतानपार० शा वैक्रमवत्सराणां द्वादशशतकादौ गुर्जरधरित्र्युपद्रावके तत्कालिक-राजजेतरि यवनराजे, ती०२६ कल्प। अल्लिअ-धा०(उप+सृप) समीपगमने, "उपसर्परल्लिः " / 8 / 4 / 139 / उपपूर्वस्य सृपेः कृतगुणस्य 'अल्लिअ' इत्यादेशः / अल्लिअइ-उपसर्पति। प्रा०४ पाद। "तस्स सरणमल्लियह''।दश०१ उ०। अल्लियावणबंध-पुं०(आलायनबन्ध) द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनकरणरूपे बन्धे, “से किं तं अल्लियावणबंधे? अल्लियावणबंधेचउविहेपण्णत्ते। तंजहा- लेसणाबंधे, उच्चयबंधे, समुच्चयबंधे, साहणणा बंधे" 108 श०६ उ०। (चतुर्णामेषां व्याख्या स्वस्वथाने प्रदर्शयिष्यते) अल्लियावणवंदणय-न०(आलायनवन्दनक) आचार्यादीनामाश्रयणाय प्रतिक्रमणान्ते ज्येष्ठानुक्रमेण वन्दने, आव०४ अ०। अल्लिव-धा०(अर्पि) क्र-णिच् -पुक्। प्रदाने, अरल्लिव-चचुप्पपणामाः / 81436 / इत्यर्पर्ण्यन्तस्य अल्लिवाऽऽदेशः / अल्लिवइअर्पयति / प्रा०४ पाद। अल्ली-धा०(आ-ली) आत्म०प०। आश्रयणे, "आलीडोऽल्ली"|४|५४॥ इत्यालीयतेरल्लीत्यादेशः। अल्लीअइआलीयते। प्रा०४ पाद। अल्लीउं-अव्य०(आलीतुम्) आश्रयितुमित्यर्थे, बृ०६ उ०। अल्लीण-त्रि०(आलीन) आ-ईषद् लीनः / जीत०। आश्रिते, आतु०॥ कल्प० प्रति०ा ज्ञा०। गुरुसमाश्रितेसंलीने, आसमन्तात् सर्वासु क्रियासु लीनो गुप्तः / अनुल्बणचेष्टाकारिणी, जी० 3 प्रति० / तं०। गुरुजनमाश्रितेऽनुशासनेऽपिन गुरुषु, द्वेषमापद्यमाने, जं०२ वक्ष०ा ज्ञा०। ज्ञानादिषु आसमन्ताल्लीने, व्य०१० उ०/ अल्लीणपलीणगुत्त-त्रि०(आलीनप्रलीनगुप्त) अङ्गोपाङ्गानि सम्यक् संयमयति, दश०८ अ० अव-अव्य०(अव) आधिक्ये, स०१ सम०। अधःशब्दार्थे , प्रव० 216 द्वार। विशे०। आ०म०। प्रज्ञा० नं०। अवनमवः ''तुदादिभ्यो न क्यौ' इत्यधिकारे "अकितो वा' (उणा०) इत्यनेन औणादिकोऽकारप्रत्ययः / गमने वेदने, आ०म०प्र०। विशे० स्था०। अवअक्ख-धा०(दृश्) प्रेक्षणे, "दृशो निअच्छ- पेच्छाऽवयच्छाऽवयज्झ-वज्ज-सव्वव-देक्खौ अक्खाऽवक्खाऽवअक्ख-पुलोअपुलअ-निआऽवआस-पासाः" / 814/181 / इतिसूत्रेण दृशेः 'अवअक्ख' आदेशः। अवअक्खइ-पश्यति। प्रा०४ पाद। अवअक्खिअ-(देशी) निवापितमुखे, दे०ना०१ वर्ग। अवअच्छा-(देशी) कक्षावस्त्रे, देवना०१ वर्ग। अवअच्छ-धा०।-ह्लादि। आह्लादोत्पादे, "हादेवअच्छः" 8 / 4 / 122 // ह्लादतेय॑न्तस्याण्यन्तस्य च 'अवअच्छ' इत्यादेशः / अवअच्छइह्लादयति। प्रा०४ पाद। अवअच्छिअ-(देशी) निवापितमुखे, देवना०१ वर्ग। अवअणिअ- (देशी) असंघाटिते, देवना०१ वर्ग। अवआस-धा०(दृश) "दृशो निअच्छ०" ||४|१८१।इत्यादिना सूत्रेण दृशेः 'अवआस' इत्यादेशः / अवआसइ, पश्यति। प्रा०४ पाद। अवइ-पुं०(अव्रतिन्) अविरतसम्यग्दृष्टौ, बृ०१ उ०। अवउज्जिय-अव्य०(अवकुब्ज्य) अधोऽवनम्येत्यर्थे, आचा०२ श्रु०१ अ०७ उ०। अवउज्झिऊण- अव्य०(अपोह्य) परित्यज्येत्यर्थे, "अवउज्झिऊण इड्डी" |बृ०३ उ० अवउडग-न०(अवकोटक) कृकाटिकाया अधोनयने, विपा० 1 श्रु०२ अ० प्रश्न अवउडगबंधण-त्रि०(अवकोटकबन्धन) अवकोटकेन कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा ! ग्रीवायाः पश्चाद्भागानयनेन बद्धे, विपा०१ श्रु०२ अ०। बाहुशिरसां पृष्ठदेशे बन्धने, प्रश्न०१आश्रद्वा०। अवऊसणग-न०(अपवसनक-अवजोषणक) तपोविशेषसेवायाम्, पञ्चा०१६ विव० अवंक-पुं०(अवक्र) वक्रोऽसंयतः, न वक्रोऽवक्रः / संयते विरते, व्य० १उ०। सर्वोपाधिशुद्धे ऋजौ, आचा०१ श्रु०३ अ०१ उ०|