Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अलेवकड 785 - अभिधानराजेन्द्रः-भाग 1 अलोभया तत्राऽलेपकृतानि तावदाह - कंजुसिणचाउलोदे, संसहायामकमूलरसे / कंजियकढिए लोणे, कुट्टा पिज्जा य नित्तुप्पा / / कंजियउदगविलेवी, ओदणकुम्माससत्तुए पिट्ठो / डंडगसडियोसिन्ने, कंजियपत्ते अलेवकडे / / काजिकमारनालम् उष्णोदकमुद्धृत्य त्रिदण्डम्, (चाउलोदग ति) | तन्दुलधावनम्, संसृष्ट नाम गोरससंसृष्टभाजने प्रक्षिप्तंसद्यदुदकंगारसेन परिणामितम्, आयाममवश्रवणम्, (कट्ठमूलरसे त्ति) काष्ठमूलं चणकवल्लकादिद्विदलं, तदीयेन रसेन यत् परि-णामितं, तत काष्ठमूलरसं नाम पानकम्। तथा- यत्काञ्जिक-क्वथितं, (लोणेत्ति) सलवणं यावत्। कुछ चिञ्चिनिका, पेया च प्रतीता, नित्तुप्पाअचोप्पड़ा अवग्घारितावा। तथा- विलेपिका द्विविधा-एका काञ्जिक-विलेपिका, द्वितीया उदकविलेपिका। ओदनस्तन्दुलादिभक्तम्, कुल्माषा उडदाः, राजमाषा वा / सक्तवो भृष्टयवक्षोदरूपाः, पिष्ट मुद्गादिचूर्ण , मण्डकाः सक्कणिका-मयाः, समितम्- अट्टकः, उत्स्विन्नं मुद्गेरकादि, काजिकपत्रं काजिकेन बाष्पितम्- अरणिकादिशाकम् एतानि काजिका-दीन्यलेपकृतानि मन्तव्यानि / बृ०१ उ०। ध०| अलेपकृतपात्रस्य त्यवश्यं कल्पोदातव्यः। ध०३ अधिo अलेसी-पुं०(अलेश्यिन) लेश्यारहिते अयोगिनि, सिद्धे च / स्था० 3 ठा०४ 301 अलोग(य)-पुं०(अलोक) न०ता धर्मादीनां द्रव्याणां वृत्ति-भवति यत्र तत्, तादृशक्षेत्रमिह लोकः, तद्विपरीतं ह्यलोकाऽऽख्यं क्षेत्रम्। आव०५ अ० लोकविरुद्धे अनन्ताकाशास्तिकायमात्रे, सूत्र०१ श्रु०१२ अ०| आ०म०। प्रवका यत्र क्षेत्रे समवगाढौ धर्मास्किायाऽधर्मास्तिकायौ, तावत्प्रमाणो लोकः, शेषः, त्वलोकः / जी०१ प्रति०। 'एगे अलोए" एकोऽलोकोऽनन्त-प्रदेशोऽपि द्रव्यार्थतया। स०१ समासू०प्र०) लोगस्सऽत्थि विवक्खो, सुद्धत्तणओ घडस्स अघडो व्व / स घडाई चेव मई, न निसेहाओ तदणुरूवो॥ अस्ति लोकस्य विपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् / इह यद् व्युत्पत्तिमता शुद्धपदेनाभिधीयते, तस्य विपक्षो दृष्टः, यथाघटस्याऽघटः / यश्च लोकस्य विपक्षः, सोऽलोकः / अथ स्यात् मतिर्न लोकोऽलोक इति / योऽलोकस्य विपक्षः, स घटादिपदार्थानामन्यतम एव भविष्यति, किमिह वस्त्वन्तर-परिकल्पनया ? तदेतत् न। पर्युदासनञा निषधात निषेध्यस्यैवा-ऽनुरूपोऽत्र विपक्षोऽन्वेषणीयःनि लोकोऽलोक इत्यत्र च लोको निषेध्यः, स चाऽऽकाशविशेषः, अतोऽलोकेनापि तदनुरूपेण भवितव्यम् / यथेहाऽपण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव पुरुषविशेषो गम्यते, नाऽचेतनो घटादिः, एवमिहाऽपिलोका-ऽनुरूप एवाऽलोको मन्तव्यः। उक्तं च "नयुक्तमिवयुक्तं वा, यद्धि कार्य विधीयते। तुल्याधिकरणेऽन्यस्मॅिल्लोकेऽप्यर्थगतिस्तथा" ||1|| "नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः" / तल्लोकविपक्षत्वादस्त्यलोक इति / विशेष| प्रेरकः प्राह- "स घटाई चेव मती, गुरुः प्राह- "न निसेहाओ तदनुरूवो"। स्था०१ ठा०२ उ०ा "सिद्धा निगोयजीवा, वणस्सई कालपुग्गला चेव / सव्व-मलोगागासं, छप्पेएडणतया णेया' / प्रव०२५६ द्वार। (अलोके द्रव्यक्षेत्रकालभावाः सन्ति? न वेति 'अणुयोग' शब्देऽस्मिन्नेव भागे 343 पृष्ठे दशमाऽधिकारे समुक्तम्। कियानलोकः ? इतितु'लोग' शब्दे वक्ष्यते) अलोभया-स्त्री०(अलोभता) लोभत्यागरूपेऽष्टमे योगसंग्रहे, स०३२ | सम०। प्रश्न। आव०। अलोभतामाहसाएए पुंडरिए, कंडरिए चेक देवि जसभहा। सावत्थि अजिअसेणे, कित्तिमई खुङगकुमारे ||1|| जसभद्दे सिरिकंता, जयसिंघो चेव कन्नपाले अ। नट्टविहीपरिओसे, दाणं पुच्छाइ पवजा ||2|| सुतु वाइअं सुठु गाइअं, सुठु नचिअं सामसुंदरि ! / अणुपालिअ दीयराइयाओ सुमिणते मा पमायए॥३॥ अर्थः कथातो ज्ञेयःसाकेतं नाम नगर, पुण्डरीको नरेश्वरः। युवराजः कण्डरीको, यशोभद्रा च तत्प्रिया / / 1 / / रक्तस्तां वीक्ष्य दूत्योचे, सानैच्छद् मारितोऽनुजः। नंष्ट्वा सार्थेन तत्पत्नी, श्रावस्ती नगरी ययौ // 2 // तत्राऽऽचार्योऽजितसेनः, कीर्तिमती महत्तरा। तत्र साऽपि प्रक्वाज, धारिणीवत्तदन्तिके // 3 // परं न साऽत्यजत्पुत्रं, किन्तु क्षुल्लमचीकरत्। स वयःस्थो व्रतं कर्तुमक्षमो जननी जगौ // 4 // यामीति स्थापितो मात्रो-परोध्य द्वादशाब्दिकाम्। एवं महत्तराऽऽचार्योपाध्यायैरपि य व्रजन्॥५॥ स्थापितोऽत्याहृतैः क्षुल्लोऽष्टाचत्वारिंशदब्दिकाम्। तथाऽप्यतिष्ठन् प्रैषि मात्रोचे त्वं माऽन्यतो गमः / / 6 / / साकेते पुण्डरीकस्ते, पितृव्योऽस्ति नृपस्ततः / / मुद्रां कम्बलरत्नं चाऽऽदाय तत्र व्रजेः सुत ! // 7 // ततोऽस्थाद् यानशालायां, राज्ञः श्वो नृपमीक्षितुम्। पर्षद्याभ्यन्तरायां स, प्रेक्षत प्रेक्षणं निशि।।।। नर्तकी तत्र नर्तित्वा, रङ्गेण सकलां निशाम्। विभातायां विभावयाँ, निनिद्रासुरभूत्ततः / / 6 / / तन्माताऽचिन्तयत्पर्षत्तोषिता तद्धनं बहु। चेत्प्रमादोऽस्या मुष्टाः स्मस्ततो गीतिमिमां जगौ / / 10 / / "सुटु वाइयं सुठु गाइअं.सुठु नचियं सामसुंदरि!'इत्यादि। अत्रान्तरेच स क्षुल्ल-कुमारो रत्नकम्बलम्। युवराजो यशोभद्रो, निर्मलं रत्नकुण्डलम्॥११॥ सार्थवाही निजं हार, राजेभाऽऽरोहकोऽङ्कुशम्। मन्त्री च कटकं लक्ष-मूल्यानि निखिलान्यपि // 12 // त्यागं यस्तत्र दत्ते स्म, समस्तोऽप्यलिख्यत। ज्ञात्वा त्यागे कृते राज्ञस्तोषो रोषोऽन्यथा पुनः॥१३॥ सर्वेऽपि प्रातराहूताः, क्षुल्लः पृष्टोऽब्रवीदिदम्। यावत्तन्मूलमायातो, राज्यलक्ष्मीसमीहया // 14 // गृहाणं राज्यं राज्ञोचे, स नैच्छदिदमूचिवान्। व्रतं निहायिष्यामि, बुद्धो गीत्याऽनयाऽस्म्यहम् / / 15 / / युवराजोऽवदद् राजा, वृद्धो राज्यं ददाति न। मारयित्वा तदादास्ये, इति चिन्ताऽभवत् मम / / 16 / / ऊचे राजाऽधुनाऽप्येतद्, गृह्यतां सोऽपि नैहत। सार्थवाही जगौ पत्युर्गतस्य द्वादशाब्द्यभूत्॥१७।।

Page Navigation
1 ... 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078