Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 966
________________ अलियवयण 782 - अभिधानराजेन्द्रः - भाग 1 अलियवयण धरयाए, खेत्ता य कसत, कसावेह वा, लह, गामनगरखेडकब्बडं संनिवेसेह अडवीदेसेसु विपुलसीम, पुप्फाणि कदमूलाई कालपत्ताई गिण्ह, करेह संचयं परिजणस्सऽट्ठयाए, सालीवीहीजवा य लुचंतु मलिज्जंतु उप्पूयंतु य, लहुंच पविसंतु कोट्ठागारं, अप्पमहक्कोसगा यहणंतु पोतसत्था, सेणा णिज्जाउ, जाउ डमरं, घोरा वटुंतु, जयंतु य संगामा, पवहंतु य सगडवाहणाई, उवणयणं चोलग विवाहो जन्नो अमुगम्मि होउ दिवसे सुकरणे सुमुहुत्ते सुनक्खत्ते सुतिहिम्मि य अज्ज होउ ण्हवणं, मुदितं बहुखजपेजकलियं को उकविण्हावणसंतिकम्माणि कुणह, ससिरविगहोवरागविसमेसु, सजणस्स परिजणस्स य निययस्स स जीवियस्स परिरक्खणट्ठयाए परिसीसकाइं च देह, देह य सीसोवहारे विविहोसहिमज्जडं सभक्खअण्णपाणमल्लाणुलेवण-पदीवजलिउज्जला सुगंधधूवोवयारपुप्फ फलसमिद्धे, पायच्छिरो करेह, पाणातिवायकरणेन बहुविहेण विवरीउप्पायदुसुविणपावसउएणअसोम ग्गहचरियअमंगलनिमित्तपडिघायहे उं वित्तिच्छेयं करेह, मा देह किंचि दाणं,सुटूठ हण हण, सुठु छिण्णो भिण्णो त्ति उवदिसंता, एवंविहं करें ति अलियं मणेणं | वायाए कम्मुणा य। अलीके योऽभिसंधिरभिप्रायस्तत्र निविष्टा अलीकाऽभि सन्धिनिविष्टाः, असद्गुणोदीरकाश्चेति व्यक्तम् / सद्गुण-नाशकाच, तदपलापका इत्यर्थः / तथा- हिंसया भूतोपघातो यत्राऽस्ति तद् हिंसाभूतोपधातिक, वचनं भणन्तीति योगः / अलीकसंप्रयुक्ताः संप्रयुक्तालीकाः, कथंभूतं वचनम् ? सावधं गर्हितं गर्हितकर्मयुक्तम् / अकुशलं, जीवानामकुशलकारित्वात्, अकुशलनरप्रयुक्तत्वाद्वा। अत एव साधुगर्हणीयम्, अधर्मजननं, भणन्तीति पदत्रयं प्रतीतम् / कथंभूताः ? इत्याह- अनधिगतपुण्यपापाः अविदितपुण्यपाप-कर्महतव इत्यर्थः / तदधिगमे हि नाऽलीकवादे प्रवृत्तिः संभवति / पुनश्चअज्ञानोत्तरकालम्, अधिकरणविषया या क्रिया व्यापारस्तत्प्रवर्तकाः। तत्रा-ऽधिकरणक्रिया द्विविधा- निवर्तनाधिकरणक्रिया, संयोजना- / ऽधिकरणक्रि या च / तत्राऽऽद्या- खड्गादीनां तन्मुष्ट्यादीनां निवर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति। अथवादुर्गतौ यकाभिरधिक्रियते प्राणी, ताः सर्वाः अधिकरण-क्रिया इति, बहुविधमनर्थमनर्थहेतुत्वाद् अपमर्दमुपवर्तनम्, आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिपूर्वकं, जल्पन्तो भाषमाणाः / एतदेवाऽऽहमहिषान् शूकरांश्च प्रतीतान्, साधयन्ति प्रतिपादयन्ति, घातकानां तद्धिसकानाम्, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याश्च-तुष्पदविशेषाः, वागुरामृगबन्धनं, साएषामस्ति ते वागुरिणः। तित्तिरवर्तकलावकाश्च कपिञ्जलकपोतकांश्च पक्षिविशेषान् साधयन्ति, शकुनेन श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषाम, 'सउणीणं' इति च प्राकृतत्वात्। झषमकरान् कच्छपांश्च जलचरविशेषान् साधयन्ति, | मत्स्याः पण्यं येषां ते मात्सिकास्तेषाम्, (संखंक त्ति) शखाः प्रतीताः, अड्काश्च रूढिगम्याः, अतस्तान्, क्षुल्लकांश्च कपर्दकान्, साधयन्ति मकरा इव मकरा जलविहारित्वाद् धीवराः, तेषाम् / पाठान्तरे'मग्गिराणं' मार्गयतां तद्गवेषिणाम् / अजगरगोनसमण्डलिदी करमुकुलिनश्च साधयन्ति, तत्र अजगरादयः उरगविशेषाः, दर्वीकराः फणाभृताः, मुकुलिनस्तदितरे, व्यालान् भुजङ्गान्पान्तीति व्यालपास्ते विद्यन्ते तेषां ते व्यालपिनः, तेषाम्। अथवा-व्यालपानमत्र प्राकृतत्वेन "पालवीति'' प्रतिपादितम् / वाचनान्तरे- वालियाणंति' दृश्यते। तत्र व्यालै श्चरन्तीति, वैयालिकानामिति / तथा- गोधाः सेहाश्च शल्यकशरटकांश्च साधयन्तीति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः, शरटकाः कृकलासाः / गजकुलवानरकुलानि च साधयन्ति पासिकानां कुलं कुटुम्ब, यूथमित्यर्थः / पाशेन बन्धनविशेषण चरन्तीति पाशिकास्तेषाम् / तथा- शुकाः कीराः, बर्हिणो मयूराः, मदनशालाः शारिकाः, कोकिलाः परभृतः, हंसाः प्रतीताः, तेषां यानि कुलानि वृन्दानि तानि, तथा- सारसांश्च साधयन्ति, सोषकाणां पक्षिपोषकाणामित्यर्थः। तथा- वधस्ताडनं, बन्धः संयमन, यातनं च कदर्थन मिति समाहारद्वन्द्वः / तच साधयन्ति गौल्मिकाना गुप्तिपालानाम् / तथा- धनधान्यगवेलकाश्च साधयन्ति, तस्कराणामिति प्रतीतम् / किंतु गावो बलीवर्दसुरभयः, एलकाः उरभ्राः / तथाग्रामनगरपत्तनानि साधयन्ति चौरिकाणाम, नकरं करवर्जितम् , पत्तनं द्विविधम्- जलपत्तनं, स्थलपत्तनं च / यत्र जलपथेन भाण्डानामागमस्तदाद्यम्, यत्र च स्थलपथेन तदितरत् / चौरिकाणां प्रणिधिपुरुषाणाम् / तथा- पारे पर्यन्ते मार्गे घातिका गन्तृणां हननं पारघातिकाः (पंथघाइयत्ति) पथि मार्गे, अर्द्धपथे इत्यर्थः / घातिका गन्तृणां हननं, पथिघातिकाः, अनयोर्द्वन्द्वोऽतस्ते साधयन्ति च ग्रन्थिभेदानां चौरविशेषाणां, कृतां च चौरिकां चोरणं, नगरगुप्तिकानां नगररक्षिकाणां, साधयन्तीति वर्तते / तथा-लाञ्छनं कर्णादिकर्त्तनाऽङ्कनादिभिः, निलच्छिनं वर्द्धितकरणं, (धमणं ति)ध्मानं वायुपूरणं, दोहनं प्रतीतं महिष्यादीनाम्, पोषणं यवसादिदानतः पुष्टीकरणं, वननं वत्सस्याऽन्यमातरि योजनं, (दुवण ति) दुवनमुपतापनमित्यर्थः / वाहनं शकटाद्याकर्षणम्, एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि, गौमिकानांगोमताम्। तथा- धातुर्ग रिक, धातवो लोहादयः, मणयश्चन्द्रकान्ताद्याः, शिला दृषदः, प्रवालानि विद्रुमाणि, रत्नानि कर्केतनादीनि, तेषामाकराः खनयस्ताः साधयन्ति, आकरिणाम्, आकरवताम् / पुष्पेत्यादिवाक्यं प्रतीतम्, नवरं विधिः प्रकारे तत्र / अर्थश्च मूल्यमानं, मधुकोशकाश्च क्षौद्रोत्पत्तिस्थानम्अर्थमधु-कोशकाः, तान् साधयन्ति, वनचराणां पुलिन्दानाम् / तथायन्त्राणि उच्चाटनाद्यर्थकरलेखनप्रकारान्, जलसंग्रामादियन्त्राणि वा, उदाहरन्तीति योगः / विषाणि स्थावरजङ्गमभेदानि हालाहलानि, मूलकर्म मूलादिप्रयोगतो गर्भपातनादि (आहेवण त्ति) आक्षेपण पुरक्षोभादिकरणम् / पाठान्तरेण- (आहिचणंति) आहित्यं अहितत्वं शत्रुभावम्, पाठान्तरेण- (अविंधणंति) अव्याधनं मन्त्रादेशनमित्यर्थः / आभि-योग्यं वशीकरणादि, तच द्रव्यतो द्रव्यसंयोगजनितं, भावतो विद्या-मन्त्रादिजनितं, बलात्कारो वा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्व्यापारणानीति द्वन्द्वः, तान्। तथा- चोरिकायाः परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा, अवस्कन्दनाः छलेन परबलमर्दनानि, ग्रामघातिकाः प्रतीताः, वनदहनतडाग-भेदनानि च प्रतीतान्येव, बुद्धेविषयस्य च यानि च तानि। तथा-वशीकरणादिकानि प्रतीतानि, भयमरणक्लेशोद्वेगजनितानि, कतुरिति गम्यते / भावेनाऽध्यवसायेन बहुसंक्लिष्टेन मलिनानि कलु-पानि यानि, तथा भूतानां प्राणिनां घातश्च हननम्, उपघातश्च परम्परा

Loading...

Page Navigation
1 ... 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078