Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 964
________________ अलियवयण 780 - अभिधानराजेन्द्रः - भाग 1 अलियवयण एवमुक्तक्रमेण एतदनन्तरोदितं वस्तु अलीकं, भ्रान्तज्ञानिभिः प्ररूपितत्वात् / तथा- प्रजापतिना लोकप्रभुणा ईश्वरेण च महेश्वरेण कृतं विहितमिति के चिद्वादिनो वदन्तीति, प्रकृतम् / भणन्ति चेश्वरवादिनः - बुद्धिमत्कारणपूर्वक जगत, संस्थानविशेषयुक्तत्याद् | घटादिवदिति। कुदर्शनता चाऽस्यवल्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात् / कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिदि / तथा- एवं यथेश्वरकृतं तथा विष्णुमयं विषण्वात्मकं कृत्स्न मेव च जगदिति, केचिद्वदन्तीति प्रकृतम्। भणन्ति चएतन्मतावलम्बिनः, यथा - जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके। ज्वालमालाकुले विष्णुः, सर्व विष्णुमयं जगत्॥१॥ तथा च-अहं च पृथिवी पार्थ!, वाय्वग्निजलमप्यहम्। वनस्पतिगतश्चाऽहं, सर्वभूतगतोऽप्यहम्॥१॥ सो किल जलयसमुत्थेणुदएणेगण्णवम्मि लोगम्मि। वीईपरंपरेणं, घोलंतो उदयमज्झम्मि।।१।। सकिल मार्कण्डेय ऋषिः - मिच्छइ सो तसथावर- पणट्ठसुरनरतिरिक्खजोणीयं। एगण्णवं जगमिणं, महभूयविवज्जियं गहरं / / 2 / / एवंविहं जगम्मी, पिच्छइ नग्गोहपायवं सहसा। मंदरगिरिव तुंगं, महासमुदं वऽविच्छिन्नं / / 3 / / खंधम्मि तस्स सयणं, अच्छइ तह बालओ मण भिरामो। संचिट्ठो सुद्धहिओ, मिउकोमलकुंचियसुकेसो।।४।। विष्णुरित्यर्थः। हत्थो पसारिओ से, महरिसिणो एहि वच्छ ! भणिओ य। खंधे ममं विलजसु, मामरिहिसि उदयवुड्डीए।।५।। तेण य घेत्तुं हत्थे, मिलिओ सो रिसी तओ तस्स। पिच्छइ उदरम्मि जयं, ससेलवणकाणणं सव्वंति॥६॥ पुनः सृष्टिकाले विष्णुना सृष्टम्। कुदर्शनता चास्य प्रतीतिबाधत्वात्। तथा- एवं वक्ष्यमाणन्यायेन एव केचन आत्माऽद्वैतवाद्यादयो वदन्तिमृषा अलीकं, यदुत एक आत्मा। तदुक्तम्- "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृष्यते जलचन्द्रवत्" ।।१।।तथा"पुरुष एवेदं सर्व, यद् भूतं यच्च भाव्यम्" इत्यादि। कुदर्शनता चाऽस्य सकल-लोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्। तथा- अकारणः सुखहेतूनां पुण्यपापकर्मणामकर्ताऽऽत्मेत्यन्ये वदन्ति, अमूर्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति / कुदर्शनता चाऽस्य संसार्यात्मनो मूर्तत्वेन परिणामित्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे चाऽकृताभ्याऽऽगमप्रसङ्गात्। तथा-वेदकश्च प्रकृत-जनितस्य सुकृतदुष्कृ तस्य च प्रतिबिम्बोदयन्यायेन भोक्ता। अमूर्तत्वे हि कदाचिदपि वेदकता न युक्ता, आकाशस्येवेति कुदर्शनता चाऽस्य। तथा सुकृतदुष्कृतस्य च कर्मणः करणानि इन्द्रयाणि कारणानि हेतवः सर्वथा सर्वप्रकारैः, सर्वत्र च देशे काले च, न वस्त्वन्तरं कारणमिति भावः / करणान्येकादशतत्र वाक्पाणिपाद पायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि, स्पर्शनादीनि तु पश बुद्धीन्द्रियाणि, एकादशं च मन इति / एषां चाऽचेतनाऽवस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्या तथानित्यश्वाऽसौ। यदाह- "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः / / 1 / / अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" / इति। असचैत्, एकान्तनित्यत्वे हि सुखदुःख-बन्धमोक्षाद्यभावप्रसङ्गात्। तथा-निष्क्रियः सर्वव्यापित्वे- नाव-काशाभावाद् गमनागमनादिक्रिया-वर्जितः / असञ्चैतत्देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्। तथा- निर्गुणश्च, सत्त्यरजस्तमो-लक्षणगुणत्रयव्यतिरिक्तत्वात्, प्रकृतेरेव ह्येते गुणा इति। यदाह- "अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने'। इति। असिद्धता चाऽस्य सर्वथा निगुणत्वे, चैतन्यं पुरुषस्य स्वरूपमित्यभ्युपगमात्।तथा(अणुवलेवओत्ति) अनुपलेपकः कर्मबन्धनरहितः। आह च-'यस्मान्न बध्यते नाऽपि, मुच्यते नाऽपि संसरन्" / संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः, इति / असचैतत् -मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्। पाठान्तरम् -(अन्नोवलेवओ त्ति) अत्र अन्यश्वापरो लेपनः, कर्मबन्धनादिति / एतदप्यसत्-कथचिदितिशब्दानुपादानात् / -इती रूपप्रदर्शने, अपिचेति-अलीकवादान्तरसमुच्चयार्थः / तथा- एवं वक्ष्यमाणप्रकारेण (आहंसुत्ति) उच्यतेस्म, असद्भावमसन्तमर्थ, यदुत यदपि यदेव सामान्यतः, सर्वमित्यर्थः, इहाऽस्मिन्, किश्चिदविवक्षितविशेष, जीवलोके मर्त्यलोके, दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं, सुखमित्यर्थः / दुष्कृतं वा दुष्कृतफलं, दुःखमित्यर्थः / एतत् (जइच्छाए वत्ति) यदृच्छया वा, स्वभावेन वाऽपि, दैवकप्रभावतो वाऽपि विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा, हिताहितनिमित्तमिति भावः। तत्र- अनभिसन्धिपूर्विकाऽर्थप्राप्तिः यदृच्छा / पठ्यते च"अतर्कितोपस्थितमेव सर्वं, चित्रंजनानां सुखदुःखजातम्। काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्रवृथाऽभिमानः" ||1|| तथा- सत्यं पिशाचस्य वने वसामो, भेरी कराग्रैरपि नस्पृशामः। यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति॥१॥ निःस्वभावः पुनर्वस्तुनः, स्वत एव तथा परिणमति इति भावः। उक्तंच - "कः कण्टकानां प्रकरोति तैक्षण्यं, विचित्रभावं मृगपक्षिणां च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः?" ||1|| इति। दैवं तु विधिरिति लौकिकी भाषा / तत्रोक्तम्- "प्राप्तव्यमर्थं लभते मनुष्यः, किं कारण दैवमलङ्गनीयम् / तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं नहि तत्परेषाम्" ||1|| तथा- "द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात्। आनीय झटिति घटयति, विधिरभिमतमभिमुखीभूतः" / / 1 / / इति / असद्भूतता चाऽत्र प्रत्येकमेषां जिनमतप्रतिकूलत्वात्। तथाहि-"कालो सहाव नियई, पुव्वकयं पुरिसकारणेगता। मिच्छत्तं ते चेव उ, समासओ हुतिसम्मत्तं " // 1 // इति। तथा- नाऽस्ति, न विद्यते, तत्र लोके किञ्चिच्छुभमशुभं वा, कृतकं पुरुषकारनिष्पन्नकृतं च कार्य, प्रयोजनमित्यर्थः / पाठान्तरेण- "नस्थि किंचि कयकं तत्तं'। तत्र तत्त्वं वस्तुस्वरूपमिति। तथा- लक्षणानि वस्तुस्वरूपाणि विविधाश्च भेदा लक्षणविधास्तासां लक्षणविधानां, नियतिश्च स्वभावविशेषश्च कारिका की, सा च पदार्थानामवश्यतया। तद्यथा-भवने प्रयोजयित्री, भवितव्यतेत्यर्थः। अन्ये त्वाहु:- यतः मुद्गादीनां राधिस्वभाव-त्वमितरचाऽतत्स्वभावत्वम् / यच राद्धावपि नियतरसत्वं, न शाल्यादिरसता, सा नियतिरिति / "नहि भवति यन्न भाव्य, भवति च भाव्यं विनाऽपि यत्नेन / करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति' / / 1 / / असत्या चाऽस्य पूर्ववत् / एवमित्युक्त-प्रकारेण, केचिन्नास्तिकादयो जल्पन्ति / ऋद्धिरससातगौरवपराः, ऋद्ध्यादिषु गौरवमादरस्तत्प्रधाना इत्यर्थः / बहवः प्रभूताः करणालसाश्चरणालसा धर्म प्रति अनुद्यमाः, स्वस्य परेषां च चित्ताश्वासनिमित्तमिति भावः तथा प्ररूपयन्ति / धर्मविमर्शकण धर्मविचारणेन / (मोसं ति) मृषा पारमार्थिकधर्ममपिस्वबुद्धि दुर्विलसितेनाऽधर्म स्थापयन्ति /

Loading...

Page Navigation
1 ... 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078