________________ 'अलियवयण 781 - अभिधानराजेन्द्रः - भाग 1 अलियवयण एतद्विपर्ययं चेति भावः / इह च संसारमोचकादयो निदर्शनमिति। तथा- (असंतगं ति) असत्कर्मविद्यमानार्थम्, असत्य-मित्यर्थः / असत्त्वकंवा अपरे के चन, अधर्म-तोऽधर्ममङ्गीकृत्य राजदुष्ट नृपविरुद्धम् - सत्त्वहीन, विद्वेष्यमप्रियम्, अनर्थकारकं पुरुषार्थोपघातकं, पापकर्ममूलं 'अभिमरोऽयमित्या-दिकम् अभ्याख्यानं परस्याभिमुखं दूषणवचनं, क्लिष्टज्ञानावरणादिबीजं, दुष्टमसम्यक् दृष्ट दर्शनं यत्र तद् दुर्दृष्टभ, दुष्ट भणन्ति ब्रुवते, अलीकमसत्यम् / अभ्याख्यानमेव दर्शयिमुमाह- चौर श्रुतं श्रवणं यत्र तद्दुःश्रुतं, नाऽस्ति मुणितं ज्ञानं यत्र तदमुणितम्, निर्लज्ज इति भणन्तीति प्रकृतम् / के प्रति ? इत्याह- अचौर्य कुर्वन्तं चौर- लज्जारहितं, लोकगर्हणीय प्रतीतम, वधबन्धपरिक्लेशबहुलं। तत्र- वधो तामकुर्वाणमित्यर्थः / तथा- डामरिको विग्रहकारीति / अपिचेति यष्टयादिभिस्ताडनं,बन्धः संयमनं, पारक्लेश्यमुपतापः, ते बहुलाः प्रचुरा समुच्यये / भणन्तीति प्रकृतमेव। (एमेव त्ति) एवमेव चौरादिकं प्रयोजनं यत्र तत्तथा। भवन्ति चैते असत्यवादिनामिति। जरामरणदुःखशोकनेमम् विनैव, कथंभूतं पुरुषं प्रति ? इत्याह- उदासीनं डामरादीनामकारणम्। जरादीनां मूलमित्यर्थः / अशुद्धपरिणामेन संक्लिष्टं संक्लेशवत्तत्तथा तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यातेन भणन्ति ! के ते भणन्ति? इत्याह - मलिनयन्ति नाशयन्ति, शीलकलितं सुशीलतया परिहारविरतम्। अलियाहिसंधिसंनिविट्ठा असंतगुणुदीरगा य संतगुणनासका तथा- अयमपि न केवलं स एव गुरुतल्पक इति दुर्विनीत इति / अन्ये य हिंसाभूतोवघातियं अलियसंपउत्ता वयणं सावज्जमकेचन, मृगावादिनः, एवमेव निष्प्रयोजनं भणन्ति, उपघ्नन्तः कुसलं साहुगरहणिज्जं अधम्मजणणं भणंति / अणमिगहियविध्वंसयन्तः तवृत्ति-कीर्त्यादिकमिति गम्यते। पुण्णपावा पुणो य अहिकरणकिरिया पवत्तका बहुविहं अनत्थं तथा-मित्रकलत्राणि सेवते सुहृद्दारान् भजते, अयमपिन केवलमसौ, अवमई अप्पणो परस्स य करेंति / एवमेव जंपमाणा, महिसे पुनर्लुप्तधर्मा विगतधर्म इति / (इमो वि त्ति) अयमपि विश्रम्भघातकः सूकरे साहितिघायकाणं, ससपसयरोहिए य साहिति वागुरीणं, पापकर्मकारीति वक्तव्यम् / अकर्मकारी स्वभूमिकाऽनुचितकर्मकारी, तित्तिरवट्टकलावके य कविंजलकवोयके य साहिति सउणीणं, अगम्यगामी भगिन्याद्यभिगन्ता, अयं दुरात्मा (बहुएसु य पातगेसु त्ति) झसमगरकच्छभे य साहिति मच्छियाणं, संखंके खुल्लए य बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति, मत्सरिण इति व्यक्तम् / भद्रके वा साहिंति मकराणं, अयगरगोणसमंडिलिदव्वीकरमउली य निर्दोषे विनयादिगुणयुक्ते पुरुषे वा, शब्दभद्रके वा, एवं जल्पन्तीति साहिति वालिपाणं, गोहा सेहा य सल्लगसरडके य साहिति प्रक्रमः। किंभूतास्ते? इत्याह- गुण उपकारः, कीर्तिः प्रसिद्धा, स्नेहः लुद्धगाणं, गयकु लवानरकु ले य साहिति पासियाणं, प्रीतिः, परलो को जन्मान्तरम्, एतेषु निष्पिपासा निरा- सुकबरहिणमयणसालकोइलहंसकु ले सारसे य साहिति काङ्गाः एते। तथा-एवमुक्तक्रमेण, एतेऽलीकवचनदक्षाः, परदोषोत्पादन- पोसगाणं, वधबंधजायणं च साहितिगोम्मियाणं, धणधन्नगवेलए प्रसक्ताः, वेष्टयन्तीति पदत्रयं व्यक्तम् / अक्षतिक-बीजेन अक्षयेण य साहिति तकराणं, गामे नगरपट्टणे य साहिंति चोरियाणं, दुःखहेतुनेत्यर्थः। आत्मानं स्वं, कर्मबन्धनेन प्रतीतेन,(मुहरित्ति)मुखमेव पारघातियपंथघातियाओ साहितिगंथिभेयाणं, कयं च चोरियं अरिः शत्रुरनर्थकारित्वाद्येषां ते मुखारयोऽसमीक्षित- णगरगुत्तियाणं साहिति, लंछणनिल्लंछणधमणदुहणपोसणप्रलापिनः,अपर्यालोचितानर्थकवादिनः। निक्षेपान् माषकानपहरन्ति, वणणदुवणवाहणादियाइं साहिंति बहूणि गोमियाणं, परस्य संबन्धिनि अर्थे द्रव्ये ग्रथित-गृद्धाः अत्यन्तगृद्धिमन्तः / तथा धाउमणिसिलप्पवालरयणागरे य साहिति आगरीणं, पुप्फविहिं अभियोजनन्ति च परमसद्भिः , दूषणैरिति गम्यम् / तथा लुब्धाश्च च फलविहिं च साहिति मालियाणं, अत्थमहुकोसए य साहिति कुर्वन्ति कूटसाक्षित्वमिति व्यक्तम् / तथा- जीवानामहितकारिणः, वणचराणं,जंताई, विसाई,मूलकम्मआहेवणआमिओगजणअर्थालीकं च द्रव्यार्थ-मसत्यं, भणन्तीति योगः। कन्यालीकं च णाणि चोरियाए परदारगमणस्स बहुपावकम्मकरणो अवक्कंदणे कुमारीविषयमसत्यं, भूम्यलीकं च प्रतीतम्। तथा- गवालीकं च प्रतीतं, गामघातिए वणदहणतडागमेयणए बुद्धिविसए वसीकरण गुरुकं बादरं स्क्स्य जिह्वाच्छेदाद्यनर्थकरं, परेषां च गाढोपतापादिहेतुं, भयमरणकिलेसुव्वेगजणिआई भावबहुसंकिलिट्ठमलिणाणि भणन्ति भाषन्ते / इह कन्याऽऽदिभिः पदैर्द्विपदाऽपदचतुष्पदजातय भूयघाओवधाइयाई सच्चाणि विताइं हिंसकाईवयणाइं उदाहरंति उपलक्षणत्वेन संगृहीता द्रष्टव्याः। पुट्ठा वा अपुट्ठा वा, परतत्तिवावडा य असमिक्खियमाणिणो कथंभूतं तत् ? इत्याह- अधरगतिगमनम्, अधोगतिगमन-कारणम्, उवदिसंतिसहसा उट्टा गोणा गवया दमंतु, परिणयवया अस्सा अन्यदपि चोक्तव्यतिरिक्त, जातिरूपकुलशीलानि प्रत्ययकारणं यस्य हत्थीगवेलगकुक्कड़ा य किजंतु, किणावेध य, विक्केह, पचह, तत्तथा, तच्च मायया निगुणं निहतगुणं इति समासः / तत्र जातिकुलं सयणस्स देह, पीयह दासीदासमयकभा-इल्लगा य सिस्सा य मातापितृपक्षः, तेहेतुकं च प्रायोऽलीकं संभवति, यतो जात्यादिदोषात् पेसकजणा कम्मकरा किंकरा य एए सयणपरिजणे य कीस केचिदलीकवादिनो भवन्ति। रूपमाकृतिः, शील स्वभावः, तत्प्रत्ययस्तु अत्थंति भारिया भे करेतु कम्मं, गहणाई वणाइं खित्तखिलभवत्येव, प्रशंसा-निन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भूमिवल्लराइं उत्तणघणसंकडाई डज्झंतु य सूडिज्जंतु य रुक्खा भावनीयेति। कथंभूतास्ते ? चफ्लाः मनश्चापल्यादिना। किंभूतं तत् ? मिजंतु जंतं भंडाइयस्स उवहिस्स कारणाए, बहुविहस्सय अट्ठाए पिशुनं परदोषाविष्करणरूपम्, परमार्थभेदकं मोक्ष-प्रतिघातकम्।। उच्छु दुजंतु, पीलियतु य तिला, पचावेह इट्ठकाओ मम