Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अलाभपरि(री)सह 772 - अभिधानराजेन्द्रः - भाग 1 अलाहि परीक्षा निरुत्सुकस्य अलाभो मे परमं तपः' इत्येवमधिकगुण-मलाभ सोऽपि तथैव जितः, तुर्ये प्रहरे उत्थितं कृष्णं क्रोधपिशाचस्तथैव मन्यमानस्याऽलाभपीडासहने, पं०सं०४ द्वार। स चैवम्-याचितालाभे प्रोक्तवान् / कृष्णः प्राह- मां जित्वा मत्सहायान् भक्षय। ततो यथा यथा सति प्रसन्नचेतसैवाऽविकृतवदनेन भवितव्यम्। आव०४ अ०। तदुक्तम्- क्रोधपिशाचो युध्यति, तथा तथा कृष्णः 'अहो ! बलवान् एष क्रोधपिशाचो परात् पराऽर्थं स्वाऽर्थं वा, लभेताऽन्नादिनाऽपि वा / माद्येत् न लाभाद् युध्यति। यथा यथा कृष्णस्तोषवान् भवति, तथा तथा पिशाचःक्षीयते / नाऽलाभाद्, निन्देत् स्वमथवा परम् / / 1 / / / ध०३ अधि० / परकीयं एवं कृष्णेन पिशाचः सर्वथा क्षीणः स्ववस्त्र मध्ये क्षिप्तः। प्रभाते तदङ्गानि पराऽर्थं च, लभ्येताऽन्नादिनैव वा। लब्धे न माद्येद् निन्देत् वा, स्वपरान् दृष्ट्वा कृष्णेनोक्तम्- किमेतद् भवतां जातम् ? ते सर्वेऽपि रात्रिवृत्तान्तं नाऽप्यलाभतः / / 1 / / आ०म०द्वि०। प्रवृत्तेश्च कदाचित् लाभाऽन्तराय- प्राहुः। कृष्णेन स्ववस्त्रमध्यादाकृष्यदर्शितः। एवं कृष्णवद् यस्तोषवान्, दोषतो न लभेताऽपीति, अलाभपरिषहमाह - भवति सोऽलाभपरीषहं जेतुं शक्नोति। परेसु घासमेसेज्जा, भोयणे परिनिट्ठिए। अथद्वितीयं लोकोत्तरं ढण्ढणकुमारकथानकं कथ्यते - लद्धे पिंडे अलद्धे वा, णाऽणुतप्पेज संजए।।१।। कस्मिंश्चिद् ग्रामे कोऽपि कृशशरीरी कुटुम्बी (पाराशरो विप्रः) वसति अजेवाऽहं न लब्भामि, अवि लाभो सुए सिया। स्म / अन्येऽपि बहवस्तत्र कुटुम्बिनो वसन्ति स्म। वारकेण ते राजवेष्टि जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए॥२॥ कुर्वन्ति स्म। राजसत्कपञ्चशतहलानि वाहयन्ति / स्म। एकदा तस्य आ०चू०४ उ०। कृशशरीरिणः पञ्चशतहलवाहनवारकः समायातः, तेन च वाहिता (परेसु इत्यादि) परेष्विति गृहस्थेषु ग्रासं कवलम्, अनेन च वृषभाः। भक्षपानवेलायामप्येको-ऽधिकश्चाषो दापितः / तदाऽन्तरायं मधुकरवृत्तिमाह- एषयेद् गवेषयेत्, भुज्यत इति भोजनमोदनादि, तस्मिन् कर्म बद्धम्, ततो मृत्वाऽसौ बहुकालमितस्ततः संसारे परिभ्रम्यकस्मिंश्चिद् परिनिष्ठिते सिद्ध मा भूत् प्रथमगमनात् तदर्थ पाकादि-प्रवृत्तिः, ततश्च भवे कृतसुकृत-वशेन द्वारिकायां कृष्णवासुदेवस्य पुत्रत्वेन समुत्पन्नः। लब्धे गृहिभ्यः प्राप्ते, पिण्डे आहारेऽलब्धे वाऽप्राप्ते नाऽनुतप्येत संयतः। ढण्ढणेति तस्यनाम प्रतिष्ठितम्। स ढण्ढणकुमारः श्रीनेमिपार्वे अन्यदा तद्यथा- अहो ! ममाऽधन्यता, यदहं न किञ्चिल्लभे। उपलक्षणत्वात् प्रव्रजितः / लाभान्तरायवशात् महत्यामपि द्वारिकायां हिण्डमानो न लब्धे लब्धिमानहमिति न हृष्येत / यद्वा- लब्धेऽप्यल्पेऽनिष्ट वा किञ्चिदन्नादि लभते / यदि कदाचिल्लभते, तदा सर्वथाऽसार-मेव / संभवत्येवाऽनुताप इति सूत्रार्थः / किमालम्बनमालम्ब्य नाऽनुतप्येत? ततस्तेन स्वामी पृष्टः / स्वामिनातुसकलः पूर्वभववृत्तान्तः तस्य कथितः / इत्याह- (अजेव० इत्यादि) अद्यैवाऽस्मिन्नेवाऽहनि अहं न लभे, न तेन चाऽयमभिग्रहो गृहीतः - परलाभो मया न ग्राह्यः। अन्यदा वासुदेवेन प्राप्नोमि / अपिः संभावने / संभाव्यते- एतल्लाभः प्राप्तिश्च श्वः स्वामिना इति पृष्टम् - भगवन् ! एतावत्सु श्रमणसहस्रेषु को आगामिनि दिने, स्याद्भवेत्। उपलक्षणत्वात् श्व इत्यन्येधुरन्यतरेधुर्या दुष्करकारकः ? स्वामिना ढण्ढणर्षिरेव दुष्करकारक इति उक्तम्। मां स्यादित्यनास्थामाह / य एवमुक्तप्रकारेण(पडिसंचिक्खे त्ति) कृष्णेनोक्तम्-स इदानीं क्वाऽस्ति ? स्वामी प्राह- त्वं नगरं प्रविशन्तं प्रतिसमीक्षते अदीनमनाः सन् अलाभमाश्रित्याऽऽलो चयति, द्रक्ष्यसि। हृष्टः कृष्णः श्रीनेमि-जिनं प्रणम्य उत्थितः। पुरद्वारे प्रविशन्तं अलाभोऽलाभपरीषहः, तं न तर्जयति नाऽभिभवति, अन्यथा साधुं दृष्टवान, हस्तिस्कन्धादुत्तीर्य कृष्णस्तं ववन्दे / तेन वन्द्यमानोऽयं भूतस्त्वभिभूयत इति भावः। उत्त०३ अ०। अथ 'नाऽणुतप्पेज्ज संजये साधुरेकेनेभ्येन दृष्टः। चिन्तितंचतेन- अहो ! एष महात्मा कृष्णेन वन्द्यते। त्ति' सूत्राऽवयवमर्थतः स्पृशन्नुदाहरण-माह एवं चिन्तयतएव तस्यगृहे ढण्ढणर्षिः प्रविष्टः। तेन मोदकैः प्रतिलाभितः। जायणपरीसहम्मी, बलदेवो इत्थ होइ आहरणं / ततः स्वामिसमीपे गत्वा पृच्छति-मम लाभाऽन्तरायः क्षीणः / स्वामिना किसिपारासर ढंढो, अलाभए हो उदाहरणं // 50 // उक्तम्- एष वासुदेवलाभः। मम परलाभो न कल्पते इत्युक्त्वा नगराद् याञ्चापरीषहे बलदेवोऽत्र भवत्याहरणमुदाहरणम्। कृषिप्रधानः पाराशरः बहिर्गत्वा उचितस्थण्डिले मोदकान् विधिना परिष्ठापयन् कृषिपाराशरो, जन्माऽन्तरे (ढंढ इति) ढण्ढणकुमारोऽलाभकेऽला- शुभध्यानाऽऽरोहेण केवली जातः। एवमन्यैरपि अलाभपरीषहः सोढव्यः / भपरीषहे भवत्युदाहरणमिति गाथाऽक्षरार्थः / भावार्थस्तु अलाभात् अनिष्टाऽऽहारलाभात्, अन्त्याऽऽहारप्रान्ताऽऽहारभोजनात् संप्रदायादवसेयः। उत्त०३ अ०५०नि० शरीरे रोगा उत्पद्यन्ते, अतो रोगपरीषहोऽपि सोढव्यः। उत्त०२ अ०) अत्र अलाभपरीषहे कथाद्वयम् -लौकिकं 1, लोकोत्तरं च शतत्र प्रथम अलाय-न०(अलात) उल्मुके, बृ०५ उ०। ज्ञा० जी०। प्रज्ञा०। दश०। लौकिकं कथानकं कथ्यते- एकदा कृष्णः 1, बलदेवः 2, सात्यकिः३, स्था०ा अग्रभागे ज्वलत्काष्ठे, नं०। दारुकः 4 / एते चत्वारोऽप्यश्वाऽपहृता अटव्यां वटवृक्षाऽधो रात्रौ सुप्ताः, अलावडिंसक-न०(अलावतंसक)अलादेव्या भवने, ज्ञा०२ श्रु०॥ आद्ये प्रहरे दारुको यामिको जातः, अन्ये त्रयः सुप्ताः, तदानीं क्रोधपिशाचः तत्राऽऽयातो दारुकं प्रत्याह- अहमेतान सुप्तान साम्प्रतं अलावु-न०(अलाबु) "बो वः" |8||237 / इति सूत्रेण बस्य भक्षयामि, यदि तवैषां रक्षणे शक्तिरस्ति तदा युद्धं कुरु / वः / प्रा०१ पाद / तुम्बे, जं० 3 वक्ष०। "अलावुगा ण भरिजति' / दारुकेणोक्तम्बाढम् / ततो लग्नं युद्धम् / यथा यथा दारुकस्तं पिशाचं नि०चू०१ उ०। हन्तुं न शक्नोति, तथा तथा तस्य क्रोधो वर्द्धते। तथा च दारुकस्य न अलाहि-अव्य०। अलाहि इति निवारणे / / 2 / 186 अलाहि इति युद्धलाभो जातः, पराभूत एव दारुकः सुप्तः / द्वितीये प्रहरे | निवारणे प्रयोक्तव्यम् / अलाहि किं वाउएण लेहेण प्रा०२ पाद। सात्यकिरुत्थितः। क्रोधपिशाचेन तथैव जितः। तृतीये प्रहरे बलदेवः।। *अलम्-अव्य० पर्याप्तौ, अलमत्यर्थं पर्याप्तः शक्तः। भ०१५ श०१उ०।

Page Navigation
1 ... 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078